Dasamaṃ samiddhisuttaṃ
[44] Evamme sutaṃ ekaṃ samayaṃ bhagavā rājagahe viharati
tapodārāme . atha kho āyasmā samiddhi rattiyā paccūsasamayaṃ 1-
paccuṭṭhāya yena tapodā tenupasaṅkami gattāni parisiñcituṃ tapode
gattāni parisiñcitvā paccuttaritvā ekacīvaro aṭṭhāsi gattāni
sukkhāpayamāno 2-.
[45] Atha kho aññatarā devatā abhikkantāya rattiyā
abhikkantavaṇṇā kevalakappaṃ tapodaṃ obhāsetvā yena āyasmā
samiddhi tenupasaṅkami upasaṅkamitvā vehāsaṃ ṭhitā āyasmantaṃ
samiddhiṃ gāthāya ajjhabhāsi
abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi
bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccagāti.
@Footnote: 1 paccusasamayetipi pāṭho . 2 Ma. pubbāpayamāno.
[46] Kālaṃ vohaṃ na jānāmi channo kālo na dissati
tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagāti.
[47] Atha kho sā devatā paṭhaviyaṃ patiṭṭhahitvā āyasmantaṃ
samiddhiṃ etadavoca daharo tvaṃ bhikkhu pabbajito susu kāḷakeso bhadrena
yobbanena samannāgato paṭhamena vayasā anikkīḷitāvī kāmesu
bhuñja bhikkhu mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti.
[48] Na khvāhaṃ āvuso sandiṭṭhikaṃ hitvā kālikaṃ anudhāvāmi
kālikañca khvāhaṃ āvuso hitvā sandiṭṭhikaṃ anudhāvāmi kālikā
hi āvuso kāmā vuttā bhagavatā bahudukkhā bahūpāyāsā ādīnavo
ettha bhiyyo 1- sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko
opanayiko paccattaṃ veditabbo viññūhīti.
[49] Kathañca bhikkhu kālikā kāmā vuttā bhagavatā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo kathaṃ sandiṭṭhiko ayaṃ dhammo
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
[50] Ahaṃ kho āvuso navo acirapabbajito adhunāgato imaṃ
dhammavinayaṃ na tāhaṃ sakkomi vitthārena ācikkhituṃ ayaṃ so bhagavā
arahaṃ sammāsambuddho rājagahe viharati tapodārāme taṃ bhagavantaṃ
upasaṅkamitvā etamatthaṃ puccha 2- yathā te bhagavā byākaroti tathā
naṃ dhāreyyāsīti . na kho bhikkhu sukaro so bhagavā amhehi
@Footnote: 1 bhīyotipi pāṭho. 2 Sī. puccheyyāsi.
Upasaṅkamituṃ aññāhi mahesakkhāhi devatāhi parivuto sace kho
tvaṃ bhikkhu taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi mayaṃpi
āgaccheyyāma dhammassavanāyāti 1- . evamāvusoti kho āyasmā
samiddhi tassā devatāya paṭissuṇitvā 2- yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi.
[51] Ekamantaṃ nisinno kho āyasmā samiddhi bhagavantaṃ etadavoca
idhāhaṃ bhante rattiyā paccūsasamayaṃ paccuṭṭhāya yena tapodā
tenupasaṅkamiṃ gattāni parisiñcituṃ tapode gattāni parisiñcitvā
paccuttaritvā ekacīvaro aṭṭhāsiṃ gattāni sukkhāpayamāno atha kho
bhante aññatarā devatā abhikkantāya rattiyā abhikkantavaṇṇā
kevalakappaṃ tapodaṃ obhāsetvā yenāhaṃ tenupasaṅkami
upasaṅkamitvā vehāsaṃ ṭhitā imāya gāthāya ajjhabhāsi
abhutvā bhikkhasi bhikkhu na hi bhutvāna bhikkhasi
bhutvāna bhikkhu bhikkhassu mā taṃ kālo upaccagāti.
Evaṃ vutte ahaṃ bhante taṃ devataṃ gāthāya ajjhabhāsiṃ 3-
kālaṃ vohaṃ na jānāmi channo kālo na dissati
tasmā abhutvā bhikkhāmi mā maṃ kālo upaccagāti.
{51.1} Atha kho bhante sā devatā paṭhaviyaṃ patiṭṭhahitvā maṃ etadavoca
@Footnote: 1 dhammasavanāyātītipi pāṭho . 2 Yu. paṭissutvā. 3 Ma. Yu. paccabhāsiṃ.
Daharo tvaṃ bhikkhu pabbajito susu kāḷakeso bhadrena yobbanena
samannāgato paṭhamena vayasā anikkīḷitāvī kāmesu bhuñja bhikkhu
mānusake kāme mā sandiṭṭhikaṃ hitvā kālikaṃ anudhāvīti . evaṃ
vuttāhaṃ bhante taṃ devataṃ etadavocaṃ na khvāhaṃ āvuso sandiṭṭhikaṃ
hitvā kālikaṃ anudhāvāmi kālikañca khvāhaṃ āvuso hitvā sandiṭṭhikaṃ
anudhāvāmi kālikā hi āvuso kāmā vuttā bhagavatā bahudukkhā
bahūpāyāsā ādīnavo ettha bhiyyo sandiṭṭhiko ayaṃ dhammo
akāliko ehipassiko opanayiko paccattaṃ veditabbo viññūhīti.
{51.2} Evaṃ vutte bhante sā devatā maṃ etadavoca kathañca bhikkhu
kālikā kāmā vuttā bhagavatā ḷahudukkhā bahūpāyāsā ādīnavo
ettha bhiyyo kathaṃ sandiṭṭhiko ayaṃ dhammo akāliko ehipassiko
opanayiko paccattaṃ veditabbo viññūhīti . evaṃ vuttāhaṃ bhante
taṃ devataṃ etadavocaṃ ahaṃ kho āvuso navo acirapabbajito
adhunāgato imaṃ dhammavinayaṃ na tāhaṃ sakkomi vitthārena ācikkhituṃ
ayaṃ so bhagavā arahaṃ sammāsambuddho rājagahe viharati tapodārāme
taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccha yathā te bhagavā
byākaroti tathā naṃ dhāreyyāsīti.
{51.3} Evaṃ vutte bhante sā devatā maṃ etadavoca na kho bhikkhu sukaro
so bhagavā amhehi upasaṅkamituṃ aññāhi mahesakkhāhi devatāhi parivuto
sace kho tvaṃ bhikkhu taṃ bhagavantaṃ upasaṅkamitvā etamatthaṃ puccheyyāsi mayaṃpi
Āgaccheyyāma dhammassavanāyāti . sace bhante tassā devatāya
saccaṃ vacanaṃ idheva sā devatā avidūreti . evaṃ vutte sā devatā
āyasmantaṃ samiddhiṃ etadavoca puccha bhikkhu puccha bhikkhu yamahaṃ
anuppattāti 1-.
[52] Atha kho bhagavā taṃ devataṃ gāthāhi ajjhabhāsi
akkheyyasaññino sattā akkheyyasmiṃ patiṭṭhitā
akkheyyamapariññāya yogamāyanti maccuno
akkheyyañca pariññāya akkhātāraṃ na maññati
tañhi tassa na hotīti yena naṃ vajjā na tassa atthi 2-
sace vijānāsi vadehi yakkhāti 3-.
Na khvāhaṃ bhante imassa bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ
ājānāmi sādhu me bhante bhagavā tathā bhāsatu yathāhaṃ imassa
bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti 4-.
[53] Samo visesī udavā 5- nihīno
yo maññati so vivadetha tena
tīsu vidhāsu avikampamāno
samo visesīti na tassa hoti
sace vijānāsi vadehi yakkhāti 6-.
@Footnote: 1 Yu. anuppattoti. 2 Sī. na tassa atthīti pāṭhattayaṃ na dissati. 3-6 yakkhīti.
@4 Ma. Yu. jāneyyanti. 5 Yu. atha vā.
Imassapi khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ
na ājānāmi sādhu me bhante bhagavā tathā bhāsatu yathāhaṃ imassa
bhagavatā saṅkhittena bhāsitassa vitthārena atthaṃ ājāneyyanti.
[54] Pahāsi saṅkhaṃ 1- na vimānamāgā 2-
acchejji taṇhaṃ idha nāmarūpe
taṃ chinnaganthaṃ anighaṃ nirāsaṃ
pariyesamānā nājjhagamuṃ
devā manussā idha vā huraṃ vā
saggesu vā sabbanivesanesu
sace vijānāsi vadehi yakkhāti.
[55] Imassa khvāhaṃ bhante bhagavatā saṅkhittena bhāsitassa evaṃ
vitthārena atthaṃ ājānāmi
pāpaṃ na kayirā vacasā manasā
kāyena vā kiñcana sabbaloke
kāme pahāya satimā sampajāno
dukkhaṃ na sevetha anatthasañhitanti.
Nandanavaggo dutiyo.
@Footnote: 1 Sī. saṅgaṃ. 2 Ma. Yu. na vimānamajjhagā.
Tassuddānaṃ
nandanā nandati ceva natthiputtasamena ca
khattiyo sakamāno ca niddātandi ca dukkaraṃ
hiri kuṭikā navamo dasamo vutto samiddhināti.
------------
The Pali Tipitaka in Roman Character Volume 15 page 12-18.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=44&items=12
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=15&item=44&items=12&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=15&item=44&items=12
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=15&item=44&items=12
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=15&i=44
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=11&A=1000
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=11&A=1000
Contents of The Tipitaka Volume 15
http://84000.org/tipitaka/read/?index_15
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com