Aṭṭhamasikkhāpadaṃ
[456] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhū
bhikkhunīhi saddhiṃ saṃvidhāya ekanāvaṃ 1- abhirūhanti . manussā ujjhāyanti
khīyanti vipācenti yatheva mayaṃ sappajāpatikā ekanāvāya 2- kīḷāma
evamevime samaṇā sakyaputtiyā bhikkhunīhi saddhiṃ saṃvidhāya ekanāvāya 3-
kīḷantīti . assosuṃ kho bhikkhū tesaṃ manussānaṃ ujjhāyantānaṃ
khīyantānaṃ vipācentānaṃ . ye te bhikkhū appicchā .pe. te
ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhū
bhikkhunīhi saddhiṃ saṃvidhāya ekanāvaṃ 4- abhirūhissantīti.
{456.1} Athakho ge bhikkhū bhagavato etamatthaṃ ārocesuṃ .
Athakho bhagavā chabbaggiye bhikkhū paṭipucchi saccaṃ kira tumhe bhikkhave
bhikkhunīhi saddhiṃ saṃvidhāya ekanāvaṃ abhirūhathāti . saccaṃ bhagavāti .
Vigarahi buddho bhagavā kathaṃ hi nāma tumhe moghapurisā bhikkhunīhi saddhiṃ
saṃvidhāya ekanāvaṃ abhirūhissatha netaṃ moghapurisā appasannānaṃ vā
pasādāya .pe. Evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{456.2} yo pana bhikkhu bhikkhuniyā saddhiṃ
saṃvidhāya ekanāvaṃ abhirūheyya 5- uddhagāminiṃ 6- vā
@Footnote: 1-4 Ma. Yu. ekaṃ nāvaṃ. evamīdisesu padesu . 2-3 Ma. Yu. nāvāya.
@5 Ma. abhiruheyya. evamuparipi . 6 uddhaṅgāminintipi pāṭho.
Adhogāminiṃ vā pācittiyanti.
{456.3} Evañcidaṃ bhagavatā bhikkhūnaṃ sikkhāpadaṃ paññattaṃ hoti.
[457] Tena kho pana samayena sambahulā bhikkhū ca bhikkhuniyo ca
sāketā sāvatthiṃ addhānamaggapaṭipannā honti . antarāmagge
nadī uttaritabbā 1- hoti . athakho tā bhikkhuniyo te bhikkhū etadavocuṃ
mayaṃpi ayyehi saddhiṃ uttarissāmāti . na bhagini kappati bhikkhuniyā
saddhiṃ saṃvidhāya ekanāvaṃ abhirūhituṃ tumhe vā paṭhamaṃ uttaratha mayaṃ vā
uttarissāmāti . ayyā bhante aggapurisā ayyā va paṭhamaṃ
uttarantūti . athakho tāsaṃ bhikkhunīnaṃ pacchā uttarantīnaṃ corā
acchindiṃsu ceva dūsesuñca.
{457.1} Athakho tā bhikkhuniyo sāvatthiṃ gantvā bhikkhunīnaṃ
etamatthaṃ ārocesuṃ . bhikkhuniyo bhikkhūnaṃ etamatthaṃ ārocesuṃ .
Bhikkhū bhagavato etamatthaṃ ārocesuṃ . athakho bhagavā etasmiṃ nidāne
etasmiṃ pakaraṇe dhammiṃ kathaṃ katvā bhikkhū āmantesi anujānāmi
bhikkhave tiriyantaraṇāya bhikkhuniyā saddhiṃ saṃvidhāya ekanāvaṃ abhirūhituṃ
evañca pana bhikkhave imaṃ sikkhāpadaṃ uddiseyyātha
{457.2} yo pana bhikkhu bhikkhuniyā saddhiṃ saṃvidhāya ekanāvaṃ
abhirūheyya uddhagāminiṃ vā adhogāminiṃ vā aññatra tiriyantaraṇāya 2-
pācittiyanti.
[458] Yo panāti yo yādiso .pe. Bhikkhūti .pe. Ayaṃ imasmiṃ
atthe adhippeto bhikkhūti . bhikkhunī nāma ubhatosaṅghe
@Footnote: 1 Ma. taritabbā . 2 Ma. tiriyaṃ taraṇāya. evamīdisesu padesu.
Upasampannā . saddhinti ekato . saṃvidhāyāti abhirūhāma bhagini
abhirūhāma ayya abhirūhāma ayya abhirūhāma bhagini ajja vā hiyyo
vā pare vā abhirūhāmāti saṃvidahati āpatti dukkaṭassa .
Bhikkhuniyā abhirūḷhe bhikkhu abhirūhati āpatti pācittiyassa .
Bhikkhusmiṃ abhirūḷhe bhikkhunī abhirūhati āpatti pācittiyassa .
Ubhato vā abhirūhati āpatti pācittiyassa . uddhagāmininti
ujjavanikāya . adhogāmininti ojavanikāya . aññatra
tiriyantaraṇāyāti ṭhapetvā tiriyantaraṇaṃ . kukkuṭasampāte gāme
gāmantare gāmantare āpatti pācittiyassa . agāmake araññe
aḍḍhayojane aḍḍhayojane āpatti pācittiyassa.
[459] Saṃvidahite saṃvidahitasaññī ekanāvaṃ abhirūhati uddhagāminiṃ
vā adhogāminiṃ vā aññatra tiriyantaraṇāya āpatti pācittiyassa .
Saṃvidahite vematiko ekanāvaṃ abhirūhati uddhagāminiṃ vā adhogāminiṃ
vā aññatra tiriyantaraṇāya āpatti pācittiyassa . saṃvidahite
asaṃvidahitasaññī ekanāvaṃ abhirūhati uddhagāminiṃ vā adhogāminiṃ vā
aññatra tiriyantaraṇāya āpatti pācittiyassa . bhikkhu saṃvidahati
bhikkhunī na saṃvidahati āpatti dukkaṭassa . asaṃvidahite saṃvidahitasaññī
āpatti dukkaṭassa . asaṃvidahite vematiko āpatti dukkaṭassa .
Asaṃvidahite asaṃvidahitasaññī anāpatti.
[460] Anāpatti tiriyantaraṇāya asaṃvidahitvā abhirūhanti
Bhikkhunī saṃvidahati bhikkhu na saṃvidahati visaṅketena abhirūhanti āpadāsu
ummattakassa ādikammikassāti.
Aṭṭhamasikkhāpadaṃ niṭṭhitaṃ.
-------
The Pali Tipitaka in Roman Character Volume 2 page 294-297.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=456&items=5
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=2&item=456&items=5&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=2&item=456&items=5
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=2&item=456&items=5
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=2&i=456
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=8011
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=8011
Contents of The Tipitaka Volume 2
http://84000.org/tipitaka/read/?index_2
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]