Yodhājīvavaggo catuttho
[181] Catūhi bhikkhave aṅgehi samannāgato yodhājīvo rājāraho
hoti rājabhoggo rañño aṅgantveva saṅkhaṃ gacchati katamehi catūhi
idha bhikkhave yodhājīvo ṭhānakusalo ca hoti dūrepātī ca akkhaṇavedhī
ca mahato ca kāyassa padāletā imehi kho bhikkhave catūhi aṅgehi
samannāgato yodhājīvo rājāraho hoti rājabhoggo rañño aṅgantveva
saṅkhaṃ gacchati . evameva kho bhikkhave catūhi dhammehi samannāgato
bhikkhu āhuneyyo hoti pāhuneyyo dakkhiṇeyyo añjalikaraṇīyo anuttaraṃ
puññakkhettaṃ lokassa katamehi catūhi idha bhikkhave bhikkhu ṭhānakusalo
ca hoti dūrepātī ca akkhaṇavedhī ca mahato ca kāyassa padāletā.
{181.1} Kathañca bhikkhave bhikkhu ṭhānakusalo hoti idha bhikkhave bhikkhu
sīlavā hoti .pe. samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave bhikkhu
ṭhānakusalo hoti . kathañca bhikkhave bhikkhu dūrepātī hoti idha
@Footnote: 1 Ma. tassuddānaṃ
@ cetanā vibhatti koṭṭhiko ānando upavāṇapañcamaṃ
@ āyācanarāhulajambālī nibbānaṃ mahāpadesenāti.
Bhikkhave bhikkhu yaṅkiñci rūpaṃ atītānāgatapaccuppannaṃ ajjhattaṃ vā
bahiddhā vā oḷārikaṃ vā sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre
santike vā sabbaṃ rūpaṃ netaṃ mama nesohamasmi na meso attāti
evametaṃ yathābhūtaṃ sammappaññāya passati yākāci vedanā
... yākāci saññā ... yekeci saṅkhārā ... yaṅkiñci viññāṇaṃ
atītānāgatapaccuppannaṃ ajjhattaṃ vā bahiddhā vā oḷārikaṃ vā
sukhumaṃ vā hīnaṃ vā paṇītaṃ vā yaṃ dūre santike vā sabbaṃ viññāṇaṃ netaṃ
mama nesohamasmi na meso attāti evametaṃ yathābhūtaṃ sammappaññāya
passati evaṃ kho bhikkhave bhikkhu dūrepātī hoti.
{181.2} Kathañca bhikkhave bhikkhu akkhaṇavedhī hoti idha bhikkhave
bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu akkhaṇavedhī hoti.
{181.3} Kathañca bhikkhave bhikkhu mahato kāyassa padāletā hoti
idha bhikkhave bhikkhu mahantaṃ avijjākkhandhaṃ padāleti evaṃ kho bhikkhave bhakkhu
mahato kāyassa padāletā hoti . imehi kho bhikkhave catūhi dhammehi
samannāgato bhikkhu āhuneyyo hoti .pe. anuttaraṃ puññakkhettaṃ
lokassāti.
[182] Catunnaṃ bhikkhave dhammānaṃ natthi koci pāṭibhogo samaṇo
vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasmiṃ
katamesaṃ catunnaṃ jarādhammaṃ mā jirīti 1- natthi koci pāṭibhogo samaṇo
@Footnote: 1 Ma. Yu. jīrīti.
Vā brāhmaṇo vā devo vā māro vā brahmā vā koci vā
lokasmiṃ . byādhidhammaṃ mā byādhiyīti natthi koci pāṭibhogo
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci
vā lokasmiṃ . maraṇadhammaṃ mā miyyīti natthi koci pāṭibhogo
samaṇo vā brāhmaṇo vā devo vā māro vā brahmā vā koci
vā lokasmiṃ . yāni kho pana tāni [1]- pāpakāni kammāni saṃkilesikāni
ponobbhavikāni sadarāni dukkhavipākāni āyatiṃjātijarāmaraṇikāni tesaṃ
vipāko mā nibbattīti natthi koci pāṭibhogo samaṇo vā brāhmaṇo
vā devo vā māro vā brahmā vā koci vā lokasmiṃ. Imesaṃ
kho bhikkhave catunnaṃ dhammānaṃ natthi koci pāṭibhogo samaṇo vā
brāhmaṇo vā devo vā māro vā brahmā vā koci vā lokasminti.
[183] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho
vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca mayaṃ 2- hi
bho gotama evaṃvādī evaṃdiṭṭhī yokoci diṭṭhaṃ bhāsati evaṃ me
diṭṭhanti natthi tato doso yokoci sutaṃ bhāsati evaṃ me sutanti
natthi tato doso yokoci mutaṃ bhāsati evaṃ me mutanti natthi
@Footnote: 1 Ma. pubbe attanā katāni. 2 Ma. Yu. ahaṃ.
Tato doso yokoci viññātaṃ bhāsati evaṃ me viññātanti
natthi tato dosoti.
{183.1} Nāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ bhāsitabbanti vadāmi
na panāhaṃ brāhmaṇa sabbaṃ diṭṭhaṃ na bhāsitabbanti vadāmi nāhaṃ
brāhmaṇa sabbaṃ sutaṃ bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa
sabbaṃ sutaṃ na bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ mutaṃ
bhāsitabbanti vadāmi na panāhaṃ brāhmaṇa sabbaṃ mutaṃ na
bhāsitabbanti vadāmi nāhaṃ brāhmaṇa sabbaṃ viññātaṃ bhāsitabbanti
vadāmi na panāhaṃ brāhmaṇa sabbaṃ viññātaṃ na bhāsitabbanti
vadāmi yaṃ hi brāhmaṇa diṭṭhaṃ bhāsato 1- akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ diṭṭhaṃ na
bhāsitabbanti vadāmi yañca khvassa brāhmaṇa diṭṭhaṃ bhāsato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ
diṭṭhaṃ bhāsitabbanti vadāmi yaṃ hi brāhmaṇa sutaṃ bhāsato akusalā
dhammā abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ sutaṃ na
bhāsitabbanti vadāmi
{183.2} yañca khvassa brāhmaṇa sutaṃ bhāsato akusalā
dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ sutaṃ
bhāsitabbanti vadāmi yaṃ hi brāhmaṇa mutaṃ bhāsato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ mutaṃ na bhāsitabbanti
vadāmi yañca khvassa brāhmaṇa mutaṃ bhāsato akusalā dhammā
parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ mutaṃ bhāsitabbanti
@Footnote: 1 Ma. abhāsato. ito paraṃ īdisameva.
Vadāmi yaṃ hi brāhmaṇa viññātaṃ bhāsato akusalā dhammā
abhivaḍḍhanti kusalā dhammā parihāyanti evarūpaṃ viññātaṃ na
bhāsitabbanti vadāmi yañca khvassa brāhmaṇa viññātaṃ bhāsato
akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti evarūpaṃ
viññātaṃ bhāsitabbanti vadāmīti . athakho vassakāro brāhmaṇo
magadhamahāmatto bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā
pakkāmīti.
[184] Athakho jānussoṇī brāhmaṇo yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho
khānussoṇī brāhmaṇo bhagavantaṃ etadavoca mayaṃ 1- hi bho gotama
evaṃvādī evaṃdiṭṭhī natthi yo so maraṇadhammo samāno na bhāyati
na santāsaṃ āpajjati maraṇassāti.
{184.1} Atthi brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ
āpajjati maraṇassa atthi pana brāhmaṇa maraṇadhammo samāno
na bhāyati na santāsaṃ āpajjati maraṇassa katamo ca brāhmaṇa
maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa idha brāhmaṇa
ekacco kāmesu avītarāgo hoti avigatacchando avigatapemo
avigatapipāso avigatapariḷāho avigatataṇho tamenaṃ aññataro
gāḷho rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena
@Footnote: 1 Ma. Yu. ahaṃ.
Phuṭṭhassa evaṃ hoti piyā vata maṃ kāmā jahissanti piye cāhaṃ
kāme jahissāmīti so socati kilamati paridevati urattāḷī kandati 1-
sammohaṃ āpajjati ayaṃ kho brāhmaṇa maraṇadhammo samāno bhāyati
santāsaṃ āpajjati maraṇassa.
{184.2} Puna caparaṃ brāhmaṇa idhekacco kāye avītarāgo hoti
avigatacchando avigatapemo avigatapipāso avigatapariḷāho
avigatataṇho tamenaṃ aññataro gāḷho rogātaṅko phusati tassa
aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti piyo vata maṃ
kāyo jahissati piyañcāhaṃ kāyaṃ jahissāmīti so socati kilamati
paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa.
{184.3} Puna caparaṃ brāhmaṇa idhekacco akatakalyāṇo hoti
akatakusalo akatabhīruttāṇo katapāpo kataluddo katakibbiso tamenaṃ
aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena
rogātaṅkena phuṭṭhassa evaṃ hoti akataṃ vata me kalyāṇaṃ akataṃ kusalaṃ
akataṃ bhīruttāṇaṃ kataṃ pāpaṃ kataṃ luddaṃ kataṃ kibbisaṃ yāvatā bho
akatakalyāṇānaṃ akatakusalānaṃ akatabhīruttāṇānaṃ katapāpānaṃ
kataluddānaṃ katakibbisānaṃ gati taṃ gatiṃ pecca gacchāmīti so socati
kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi kho
brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa.
{184.4} Puna caparaṃ brāhmaṇa idhekacco kaṅkhī hoti
vicikicchī aniṭṭhaṃ gato saddhamme tamenaṃ aññataro gāḷho
@Footnote: 1 uttāḷiṃ kandatītipi.
Rogātaṅko phusati tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa
evaṃ hoti kaṅkhī vatamhi vicikicchī aniṭṭhaṃ gato saddhammeti so
socati kilamati paridevati urattāḷī kandati sammohaṃ āpajjati ayaṃpi
kho brāhmaṇa maraṇadhammo samāno bhāyati santāsaṃ āpajjati maraṇassa.
Ime kho brāhmaṇa cattāro maraṇadhammā samānā bhāyanti santāsaṃ
āpajjanti maraṇassa.
{184.5} Katamo ca brāhmaṇa maraṇadhammo samāno na bhāyati na
santāsaṃ āpajjati maraṇassa idha brāhmaṇa ekacco kāmesu vītarāgo
hoti vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho
tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena
rogātaṅkena phuṭṭhassa na evaṃ hoti piyā vata maṃ kāmā khahissanti piye
cāhaṃ kāme jahissāmīti so na socati na kilamati na paridevati na urattāḷī
kandati na sammohaṃ āpajjati ayaṃ kho brāhmaṇa maraṇadhammo samāno
na bhāyati na santāsaṃ āpajjati maraṇassa.
{184.6} Puna caparaṃ brāhmaṇa idhekacco kāye vītarāgo hoti
vigatacchando vigatapemo vigatapipāso vigatapariḷāho vigatataṇho tamenaṃ
aññataro gāḷho rogātaṅko phusati tassa aññatarena gāḷhena
rogātaṅkena phuṭṭhassa na evaṃ hoti piyo vata maṃ kāyo jahissati
piyañcāhaṃ kāyaṃ jahissāmīti so na socati na kilamati na paridevati na
urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
{184.7} Puna caparaṃ brāhmaṇa idhekacco akatapāpo hoti
akataluddo akatakibbiso katakalyāṇo katakusalo katabhīruttāṇo
tamenaṃ aññataro gāḷho rogātaṅko phusati tassa aññatarena
gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akataṃ vata me pāpaṃ akataṃ
luddaṃ akataṃ kibbisaṃ kataṃ kalyāṇaṃ kataṃ kusalaṃ kataṃ bhīruttāṇaṃ yāvatā bho
akatapāpānaṃ akataluddānaṃ akatakibbisānaṃ katakalyāṇānaṃ katakusalānaṃ
katabhīruttāṇānaṃ gati taṃ gatiṃ pecca gacchāmīti so na socati na kilamati na
paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa.
{184.8} Puna caparaṃ brāhmaṇa idhekacco akaṅkhī hoti avicikicchī
niṭṭhaṃ gato saddhamme tamenaṃ aññataro gāḷho rogātaṅko phusati
tassa aññatarena gāḷhena rogātaṅkena phuṭṭhassa evaṃ hoti akaṅkhī
vatamhi avicikicchī niṭṭhaṃ gato saddhammeti so na socati na kilamati na
paridevati na urattāḷī kandati na sammohaṃ āpajjati ayaṃpi kho brāhmaṇa
maraṇadhammo samāno na bhāyati na santāsaṃ āpajjati maraṇassa .
Ime kho brāhmaṇa cattāro maraṇadhammā samānā na bhāyanti na
santāsaṃ āpajjanti maraṇassāti . abhikkantaṃ bho gotama .pe.
Upāsakaṃ maṃ bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatanti.
[185] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā
Sappiniyā tīre paribbājakārāme paṭivasanti seyyathīdaṃ annabhāro 1-
vadharo 2- sakuludāyī ca paribbājako aññe ca abhiññātā abhiññātā
paribbājakā . athakho bhagavā sāyaṇhasamayaṃ paṭisallānā vuṭṭhito
yena sappiniyā tīraṃ paribbājakārāmo tenupasaṅkami.
{185.1} Tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ
sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi itipi
brāhmaṇasaccāni itipi brāhmaṇasaccānīti . athakho bhagavā yena te
paribbājakā tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi
nisajja kho bhagavā te paribbājake etadavoca kāyanuttha paribbājakā
etarahi kathāya sannisinnā kā ca pana vo antarākathā vippakatāti.
Idha bho gotama amhākaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā
udapādi itipi brāhmaṇasaccāni itipi brāhmaṇasaccānīti.
{185.2} Cattārīmāni paribbājakā brāhmaṇasaccāni mayā
sayaṃ abhiññā sacchikatvā paveditāni katamāni cattāri idha paribbājakā
brāhmaṇo evamāha sabbe pāṇā avajjhāti iti vadaṃ brāhmaṇo
saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti
maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na
hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya
pāṇānaṃyeva anudayāya 3- anukampāya paṭipanno hoti.
{185.3} Puna caparaṃ paribbājakā brāhmaṇo evamāha
@Footnote: 1 Yu. antabhāro. 2 Ma. Yu. varadharo. 3 Ma. Yu. anuddayāya.
Sabbe kāmā aniccā dukkhā vipariṇāmadhammāti idaṃ vadaṃ brāhmaṇo
saccaṃ āha no musā so tena na samaṇoti maññati na brāhmaṇoti
maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na
hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya kāmānaṃyeva
nibbidāya virāgāya nirodhāya paṭipanno hoti.
{185.4} Puna caparaṃ paribbājakā brāhmaṇo evamāha sabbe
bhavā aniccā dukkhā vipariṇāmadhammāti iti vadaṃ brāhmaṇo saccaṃ
āha no musā so tena na samaṇoti maññati na brāhmaṇoti
maññati na seyyohamasmīti maññati na sadisohamasmīti maññati na
hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya
bhavānaṃ yeva nibbidāya virāgāya nirodhāya paṭipanno hoti.
{185.5} Puna caparaṃ paribbājakā brāhmaṇo evamāha nāhaṃ
kvacini 1- kassaci kiñcanatasmiṃ na ca mama kvacini 1- katthaci kiñcinatthīti 2-
iti vadaṃ brāhmaṇo saccaṃ āha no musā so tena na samaṇoti maññati
na brāhmaṇoti maññati na seyyohamasmīti maññati na sadisohamasmīti
maññati na hīnohamasmīti maññati apica yadeva tattha saccaṃ tadabhiññāya
ākiñcaññaṃyeva paṭipadaṃ paṭipanno hoti . imāni kho paribbājakā
cattāri brāhmaṇasaccāni mayā sayaṃ abhiññā sacchikatvā paveditānīti.
@Footnote: 1 Ma. Yu. kvacani. 2 Ma. kiñcanatatthīti. Yu. kiñcanaṃ natthīti.
[186] Athakho aññataro bhikkhu yena bhagavā tenupasaṅkami
upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ
nisinno kho so bhikkhu bhagavantaṃ etadavoca kena nu kho bhante
loko nīyati kena loko parikassati kassa ca uppannassa vasaṃ
gacchatīti.
{186.1} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo 1-
bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi
kena nu kho bhante loko nīyati kena loko parikassati kassa
ca uppannassa vasaṃ gacchatīti . evaṃ bhante . cittena kho
bhikkhu loko nīyati cittena parikassati cittassa uppannassa vasaṃ
gacchatīti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā
anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi bahussuto dhammadharo
bahussuto dhammadharoti bhante vuccati kittāvatā nu kho bhante
bahussuto dhammadharo hotīti.
{186.2} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ
paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi bahussuto
dhammadharo bahussuto dhammadharoti bhante vuccati kittāvatā nu kho bhante
bahussuto dhammadharo hotīti . evaṃ bhante. Bahū kho bhikkhu mayā dhammā
desitā suttaṃ geyyaṃ veyyākaraṇaṃ gāthā udānaṃ itivuttakaṃ jātakaṃ
abbhutadhammaṃ vedallaṃ catuppadāya cepi bhikkhu gāthāya atthamaññāya
@Footnote: 1 Ma. Yu. ummaggo. ito paraṃ īdisameva.
Dhammamaññāya dhammānudhammapaṭipanno hoti bahussuto dhammadharoti
alaṃ vacanāyāti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ
abhinanditvā anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi sutavā
nibbedhikapañño sutavā nibbedhikapaññoti bhante vuccati kittāvatā
nu kho bhante sutavā nibbedhikapañño hotīti.
{186.3} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo bhaddakaṃ
paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ bhikkhu pucchasi sutavā
nibbedhikapañño sutavā nibbedhikapaññoti bhante vuccati kittāvatā
nu kho bhante sutavā nibbedhikapañño hotīti . evaṃ bhante . Idha
bhikkhu bhikkhuno idaṃ dukkhanti sutaṃ hoti paññāya cassa atthaṃ ativijjha
passati ayaṃ dukkhasamudayoti sutaṃ hoti paññāya cassa atthaṃ ativijjha
passati ayaṃ dukkhanirodhoti sutaṃ hoti paññāya cassa atthaṃ ativijjha
passati ayaṃ dukkhanirodhagāminī paṭipadāti sutaṃ hoti paññāya
cassa atthaṃ ativijjha passati evaṃ kho bhikkhu sutavā nibbedhikapañño
hotīti . sādhu bhanteti kho so bhikkhu bhagavato bhāsitaṃ abhinanditvā
anumoditvā bhagavantaṃ uttariṃ pañhaṃ apucchi paṇḍito mahāpañño
paṇḍito mahāpaññoti bhante vuccati kittāvatā nu kho bhante
paṇḍito mahāpañño hotīti.
{186.4} Sādhu sādhu bhikkhu bhaddako kho te bhikkhu ummaṅgo
bhaddakaṃ paṭibhāṇaṃ kalyāṇī paripucchā evaṃ hi tvaṃ
bhikkhu pucchasi paṇḍito mahāpañño paṇḍito
Mahāpaññoti bhante vuccati kittāvatā nu kho bhante paṇḍito
mahāpañño hotīti . evaṃ bhante . idha bhikkhu paṇḍito
mahāpañño nevattabyābādhāya ceteti na parabyābādhāya
ceteti na ubhayabyābādhāya ceteti attahitaṃ parahitaṃ ubhayahitaṃ
sabbalokahitameva cintayamāno cinteti evaṃ kho bhikkhu paṇḍito
mahāpañño hotīti.
[187] Ekaṃ samayaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe.
Athakho vassakāro brāhmaṇo magadhamahāmatto yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ
kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho
vassakāro brāhmaṇo magadhamahāmatto bhagavantaṃ etadavoca jāneyya
nu kho bho gotama asappuriso asappurisaṃ asappuriso ayaṃ bhavanti .
Aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso asappurisaṃ
jāneyya asappuriso ayaṃ bhavanti . jāneyya pana bho gotama
asappuriso sappurisaṃ sappuriso ayaṃ bhavanti . etampi kho brāhmaṇa
aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya sappuriso
ayaṃ bhavanti . jāneyya nu kho bho gotama sappuriso sappurisaṃ
sappuriso ayaṃ bhavanti . ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ
sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti . jāneyya
pana bho gotama sappuriso asappurisaṃ asappuriso ayaṃ bhavanti .
Etampi kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ
jāneyya asappuriso ayaṃ bhavanti.
{187.1} Acchariyaṃ bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ
bhotā gotamena aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso
asappurisaṃ jāneyya asappuriso ayaṃ bhavanti . etampi kho brāhmaṇa
aṭṭhānaṃ anavakāso yaṃ asappuriso sappurisaṃ jāneyya sappuriso ayaṃ
bhavanti ṭhānaṃ kho etaṃ brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya
sappuriso ayaṃ bhavanti etampi kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso
asappurisaṃ jāneyya asappuriso ayaṃ bhavanti.
{187.2} Ekamidaṃ bho gotama samayaṃ todeyyassa brāhmaṇassa
parisati parūpārambhaṃ vattenti bālo ayaṃ rājā eḷeyyo yo samaṇe
rāmaputte abhippasanno samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ
karoti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ 1-
imepi rañño eḷeyyassa parihārakā bālā yamako moggaṃllo
uggo nāvinākī 2- gandhabbo aggivesso ye samaṇe rāmaputte
abhippasannā samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ
karonti yadidaṃ abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti
tyassudaṃ todeyyo brāhmaṇo iminā nayena neti taṃ kiṃ maññanti
bhonto paṇḍito rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu
@Footnote: 1 Ma. Yu. sāmīcikammanti. 2 Ma. Yu. nāvindakī.
Vacanīyesu alamatthadasatarehi alamatthadasataroti evaṃ bho paṇḍito
rājā eḷeyyo karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu alamatthadasatarehi
alamatthadasataroti yasmā [1]- kho bho samaṇo rāmaputto raññā
eḷeyyena paṇḍitena paṇḍitataro karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu
alamatthadasatarena alamatthadasataro
{187.3} tasmā rājā eḷeyyo samaṇe rāmaputte abhippasanno
samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karoti yadidaṃ abhivādanaṃ
paccuṭṭhānaṃ añjalikammaṃ sāmīcikammaṃ taṃ kiṃ maññanti bhonto paṇḍitā
rañño eḷeyyassa parihārakā yamako moggallo uggo nāvinākī
gandhabbo aggivesso karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu
alamatthadasatarehi alamatthadasataroti evaṃ bho paṇḍitā rañño
eḷeyyassa parihārakā yamako moggallo uggo nāvinākī
gandhabbo aggivesso karaṇīyādhikaraṇīyesu vacanīyādhivacanīyesu
alamatthadasataroti yasmā kho bho samaṇo rāmaputto rañño
eḷeyyassa parihārakehi paṇḍitehi paṇḍitataro karaṇīyādhikaraṇīyesu
vacanīyādhivacanīyesu alamatthadasatarehi alamatthadasataro tasmā
rañño eḷeyyassa parihārakā samaṇe rāmaputte abhippasannā
samaṇe ca pana rāmaputte evarūpaṃ paramanipaccakāraṃ karonti yadidaṃ
abhivādanaṃ paccuṭṭhānaṃ añjalikammaṃ sāmīcikammanti acchariyaṃ
bho gotama abbhutaṃ bho gotama yāva subhāsitañcidaṃ bhotā
@Footnote: 1 Ma. ca.
Gotamena aṭṭhānaṃ kho etaṃ brāhmaṇa anavakāso yaṃ asappuriso
asappurisaṃ jāneyya asappuriso ayaṃ bhavanti.
{187.4} Etampi kho brāhmaṇa aṭṭhānaṃ anavakāso yaṃ
sappuriso sappurisaṃ jāneyya sappuriso ayaṃ bhavanti ṭhānaṃ kho etaṃ
brāhmaṇa vijjati yaṃ sappuriso sappurisaṃ jāneyya sappuriso ayaṃ
bhavanti etaṃ kho brāhmaṇa ṭhānaṃ vijjati yaṃ sappuriso asappurisaṃ
jāneyya asappuriso ayaṃ bhavanti . handacadāni mayaṃ bho gotama
gacchāma bahukiccā mayaṃ bahukaraṇīyāti . yassadāni tvaṃ brāhmaṇa
kālaṃ maññasīti . athakho vassakāro brāhmaṇo magadhamahāmatto
bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā pakkāmīti.
[188] Ekaṃ samayaṃ bhagavā rājagahe viharati gijjhakūṭe pabbate.
Athakho upako maṇḍikāputto yena bhagavā tenupasaṅkami upasaṅkamitvā
bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno
kho upako maṇḍikāputto bhagavantaṃ etadavoca ahaṃ hi bhante
evaṃvādī evaṃdiṭṭhī yokoci parūpārambhaṃ vatteti parūpārambhaṃ
vattento sabbo 1- so na uppādeti anuppādento gārayho
hoti upavajjoti.
{188.1} Parūpārambhaṃ ce upaka vatteti parūpārambhaṃ vattento
na uppādeti anuppādento gārayho hoti upavajjo
tvaṃ kho upaka parūpārambhaṃ vattesi parūpārambhaṃ vattento na
uppādesi anuppādento gārayhosi upavajjoti . seyyathāpi
@Footnote: 1 Yu. sabbaso.
Bhante ummujjamānakaṃyeva mahatā pāsena bandheyya evameva kho
ahaṃ bhante ummujjamānakoyeva bhagavatā mahatā vādapāsena baddhoti.
{188.2} Idaṃ akusalanti kho upaka mayā paññattaṃ tattha aparimāṇā
padā aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā
itipīdaṃ akusalanti 1- taṃ kho panidaṃ akusalaṃ pahātabbanti kho upaka
mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā
aparimāṇā tathāgatassa dhammadesanā itipīdaṃ akusalaṃ pahātabbanti
idaṃ kusalanti kho upaka mayā paññattaṃ tattha aparimāṇā padā
aparimāṇā byañjanā aparimāṇā tathāgatassa dhammadesanā
itipīdaṃ kusalanti 2- taṃ kho panidaṃ kusalaṃ bhāvetabbanti kho upaka
mayā paññattaṃ tattha aparimāṇā padā aparimāṇā byañjanā
aparimāṇā tathāgatassa dhammadesanā itipīdaṃ kusalaṃ bhāvetabbanti.
{188.3} Athakho upako maṇḍikāputto bhagavato bhāsitaṃ
abhinanditvā anumoditvā uṭṭhāyāsanā bhagavantaṃ abhivādetvā
padakkhiṇaṃ katvā yena rājā māgadho ajātasattu vedehiputto
tenupasaṅkami upasaṅkamitvā yāvatako ahosi bhagavatā saddhiṃ
kathāsallāpo taṃ sabbaṃ rañño māgadhassa ajātasattussa
vedehiputtassa ārocesi . evaṃ vutte rājā māgadho ajātasattu
vedehiputto kupito anattamano upakaṃ maṇḍikāputtaṃ etadavoca
yāvadhaṃsīvatāyaṃ loṇakārakadārako yāvamukharo yāvapagabbho
@Footnote: 1-2 Yu. itisaddo natthi.
Yatra hi nāma taṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ apasādetabbaṃ 1-
maññissati apehi tvaṃ upaka vinassa mā taṃ 2- addasanti.
[189] Cattārome bhikkhave sacchikaraṇīyā dhammā katame cattāro
atthi bhikkhave dhammā kāyena sacchikaraṇīyā atthi bhikkhave dhammā
satiyā sacchikaraṇīyā atthi bhikkhave dhammā cakkhunā sacchikaraṇīyā
atthi bhikkhave dhammā paññāya sacchikaraṇīyā katame ca bhikkhave
dhammā kāyena sacchikaraṇīyā aṭṭha mokkhā 3- bhikkhave kāyena
sacchikaraṇīyā katame ca bhikkhave dhammā satiyā sacchikaraṇīyā
pubbenivāso bhikkhave satiyā sacchikaraṇīyo katame ca bhikkhave
dhammā cakkhunā sacchikaraṇīyā sattānaṃ cutupapāto bhikkhave cakkhunā
sacchikaraṇīyo katame ca bhikkhave dhammā paññāya sacchikaraṇīyā
āsavānaṃ khayo bhikkhave paññāya sacchikaraṇīyo ime kho bhikkhave
cattāro sacchikaraṇīyā dhammāti.
[190] Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme
migāramātupāsāde . tena kho pana samayena bhagavā tadahuposathe bhikkhusaṅgha-
parivuto nisinno hoti . athakho bhagavā tuṇhībhūtaṃ tuṇhībhūtaṃ bhikkhusaṅghaṃ
anuviloketvā bhikkhū āmantesi appalāpāyaṃ bhikkhave parisā
nippalāpāyaṃ bhikkhave parisā suddhā sāre patiṭṭhitā tathārūpo
@Footnote: 1 Ma. Yu. āsādetabbaṃ. 2 Yu. tvaṃ. 3 Ma. Yu. vimokkhā.
Ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpā
parisā dullabhā dassanāyapi lokasmiṃ tathārūpo ayaṃ bhikkhave bhikkhusaṅgho
tathārūpāyaṃ bhikkhave parisā yathārūpā parisā āhuneyyā pāhuneyyā
dakkhiṇeyyā añjalikaraṇīyā anuttaraṃ puññakkhettaṃ lokassa tathārūpo
ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpāya
parisāya appampi dinnaṃ bahuṃ hoti bahuṃ dinnaṃ bahutaraṃ tathārūpo
ayaṃ bhikkhave bhikkhusaṅgho tathārūpāyaṃ bhikkhave parisā yathārūpaṃ parisaṃ
alaṃ yojanagaṇanānipi dassanāya gantuṃ api puṭaṃsenāpi 1- tathārūpo
ayaṃ bhikkhave bhikkhusaṅgho santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe
devappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe
brahmappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe
āneñjappattā viharanti santi bhikkhave bhikkhū imasmiṃ bhikkhusaṅghe
ariyappattā viharanti.
{190.1} Kathañca bhikkhave bhikkhu devappatto hoti idha bhikkhave
bhikkhu vivicceva kāmehi .pe. paṭhamaṃ jhānaṃ upasampajja viharati
vitakkavicāranaṃ vūpasamā .pe. dutiyaṃ jhānaṃ upasampajja viharati
pītiyā ca virāgā .pe. tatiyaṃ jhānaṃ upasampajja viharati sukhassa
ca pahānā dukkhassa ca pahānā .pe. catutthaṃ jhānaṃ upasampajja
viharati evaṃ kho bhikkhave bhikkhu devappatto hoti.
{190.2} Kathañca bhikkhave bhikkhu brahmappatto hoti idha
bhikkhave bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati
@Footnote: 1 Ma. paṭosenāpi.
Tathā dutiyaṃ tathā tatiyaṃ tathā catutthaṃ iti uddhamadho tiriyaṃ sabbadhi
sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena
mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati
karuṇāsahagatena cetasā ... Muditāsahagatena cetasā ... Upekkhāsahagatena
cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā
catutthaṃ iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ
upekkhāsahagatena cetasā vipulena mahaggatena appamāṇena averena
abyāpajjhena pharitvā viharati evaṃ kho bhikkhave bhikkhu brahmappatto
hoti.
{190.3} Kathañca bhikkhave bhikkhu āneñjappatto hoti idha bhikkhave
bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā
nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ
upasampajja viharati sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ
viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati sabbaso
viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ
upasampajja viharati sabbaso ākiñcaññāyatanaṃ samatikkamma
nevasaññānāsaññāyatanaṃ upasampajja viharati evaṃ kho bhikkhave bhikkhu
āneñjappatto hoti.
{190.4} Kathañca bhikkhave bhikkhu ariyappatto hoti idha bhikkhave
bhikkhu idaṃ dukkhanti yathābhūtaṃ pajānāti .pe. ayaṃ dukkhanirodhagāminī
paṭipadāti yathābhūtaṃ pajānāti evaṃ kho bhikkhave bhikkhu ariyappatto hotīti.
Yodhājīvavaggo catuttho.
[1]-
----------------
The Pali Tipitaka in Roman Character Volume 21 page 231-251.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=181&items=10
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=181&items=10&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=181&items=10
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=21&item=181&items=10
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=21&i=181
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=9280
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=9280
Contents of The Tipitaka Volume 21
http://84000.org/tipitaka/read/?index_21
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com