Mahāvaggo dutiyo
[101] 11 Evamme sutaṃ . Ekaṃ samayaṃ bhagavā verañjāyaṃ viharati
naḷerupūcimaṇḍarukkhamūle 2- . athakho verañjo brāhmaṇo yena bhagavā
tenupasaṅkami upasaṅkamitvā bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ
sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi ekamantaṃ nisinno kho verañjo
brāhmaṇo bhagavantaṃ etadavoca
{101.1} sutametaṃ bho gotama samaṇo gotamo na brāhmaṇe jiṇṇe
vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti vā paccuṭṭheti
vā āsanena vā nimantetīti tayidaṃ bho gotama tatheva na hi bhavaṃ gotama
brāhmaṇe jiṇṇe vuḍḍhe mahallake addhagate vayoanuppatte abhivādeti
vā paccuṭṭheti vā āsanena vā nimanteti tayidaṃ bho gotama na sampannamevāti.
Nāhantaṃ brāhmaṇa passāmi sadevake loke samārake sabrahmake
sassamaṇabrāhmaṇiyā pajāya sadevamanussāya yamahaṃ abhivādeyyaṃ vā
paccuṭṭheyyaṃ vā āsanena vā nimanteyyaṃ yañhi brāhmaṇa tathāgato
@Footnote: 1 Ma. mettaṃ paññā ca dve pīyā dve lokā dve vipattiyo
@ devadatto ca uttaro nando kāraṇḍavena cāti.
@2 Ma. naḷerupucimaṇḍamūle. evamuparipi.
Abhivādeyya vā paccuṭṭheyya vā āsanena vā nimanteyya muddhāpi
tassa vipateyyāti.
{101.2} Arasarūpo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya arasarūpo samaṇo gotamoti
ye te brāhmaṇa rūparasā saddarasā gandharasā rasarasā phoṭṭhabbarasā
te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃkatā 1-
āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya arasarūpo samaṇo gotamoti no ca kho yaṃ tvaṃ
sandhāya vadesīti.
{101.3} Nibbhogo bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti
ye te brāhmaṇa rūpabhogā saddabhogā gandhabhogā rasabhogā
phoṭṭhabbabhogā te tathāgatassa pahīnā ucchinnamūlā tālāvatthukatā
anabhāvaṃkatā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya nibbhogo samaṇo gotamoti
no ca kho yaṃ tvaṃ sandhāya vadesīti.
{101.4} Akiriyavādo bhavaṃ gotamoti . atthi khvesa brāhmaṇa
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya akiriyavādo samaṇo
gotamoti ahañhi brāhmaṇa akiriyaṃ vadāmi kāyaduccaritassa vacīduccaritassa
manoduccaritassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
@Footnote: 1 Sī. Yu. anabhāvakatā. evamuparipi.
Akiriyaṃ vadāmi ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena
sammā vadamāno vadeyya akiriyavādo samaṇo gotamoti no ca
kho yaṃ tvaṃ sandhāya vadesīti.
{101.5} Ucchedavādo bhavaṃ gotamoti . atthi khvesa brāhmaṇa
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya ucchedavādo
samaṇo gotamoti ahañhi brāhmaṇa ucchedaṃ vadāmi rāgassa dosassa
mohassa anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ ucchedaṃ vadāmi
ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya ucchedavādo samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
{101.6} Jegucchī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamoti
ahañhi brāhmaṇa jegucchaṃ 1- vadāmi kāyaduccaritena vacīduccaritena
manoduccaritena [2]- anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ
samāpattiyā jegucchaṃ vadāmi 3- ayaṃ kho brāhmaṇa pariyāyo yena maṃ
pariyāyena sammā vadamāno vadeyya jegucchī samaṇo gotamoti no ca kho
yaṃ tvaṃ sandhāya vadesīti.
{101.7} Venayiko bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya venayiko samaṇo gotamoti
ahañhi brāhmaṇa vinayāya dhammaṃ desemi rāgassa dosassa mohassa
@Footnote: 1 Ma. jigucchāmi . 2 Ma. jigucchāmi . 3 Ma. jegucchaṃ vadāmīti pāṭhadvayaṃ natthi.
Anekavihitānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ vinayāya dhammaṃ desemi
ayaṃ kho brāhmaṇa pariyāyo yena maṃ pariyāyena sammā vadamāno
vadeyya venayiko samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesīti.
{101.8} Tapassī bhavaṃ gotamoti. Atthi khvesa brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamoti
tapanīyāhaṃ brāhmaṇa pāpake akusale dhamme vadāmi kāyaduccaritaṃ
vacīduccaritaṃ manoduccaritaṃ yassa kho brāhmaṇa tapanīyā pāpakā akusalā
dhammā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ
anuppādadhammā tamahaṃ tapassīti vadāmi tathāgatassa kho brāhmaṇa
tapanīyā pāpakā akusalā dhammā pahīnā ucchinnamūlā tālāvatthukatā
anabhāvaṅgatā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa pariyāyo
yena maṃ pariyāyena sammā vadamāno vadeyya tapassī samaṇo gotamoti
no ca kho yaṃ tvaṃ sandhāya vadesīti.
{101.9} Appagabbho bhavaṃ gotamoti . atthi khvesa brāhmaṇa
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya appagabbho samaṇo
gotamoti yassa kho brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti
pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṅgatā āyatiṃ
anuppādadhammā tamahaṃ appagabbhoti vadāmi tathāgatassa kho
Brāhmaṇa āyatiṃ gabbhaseyyā punabbhavābhinibbatti pahīnā ucchinnamūlā
tālāvatthukatā anabhāvaṅgatā āyatiṃ anuppādadhammā ayaṃ kho brāhmaṇa
pariyāyo yena maṃ pariyāyena sammā vadamāno vadeyya appagabbho
samaṇo gotamoti no ca kho yaṃ tvaṃ sandhāya vadesi.
{101.10} Seyyathāpi brāhmaṇa kukkuṭiyā aṇḍāni aṭṭha vā dasa
vā dvādasa vā tānassu kukkuṭiyā sammāadhisayitāni sammāpariseditāni
sammāparibhāvitāni yo nu kho tesaṃ kukkuṭacchāpakānaṃ paṭhamataraṃ pādanakhasikhāya
vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbijjheyya
kinti svāssa vacanīyo jeṭṭho vā kaniṭṭho vāti . Jeṭṭhotissa bho
gotama vacanīyo so hi nesaṃ bho gotama jeṭṭho hotīti.
{101.11} Evameva kho ahaṃ brāhmaṇa avijjāgatāya pajāya
aṇḍabhūtāya pariyonaddhāya avijjaṇḍakosaṃ padāletvā ekova loke
anuttaraṃ sammāsambodhiṃ abhisambuddho ahañhi brāhmaṇa jeṭṭho seṭṭho
lokassa āraddhaṃ kho pana me brāhmaṇa viriyaṃ ahosi asallīnaṃ upaṭṭhitā
sati appamuṭṭhā passaddho kāyo asāraddho samāhitaṃ cittaṃ ekaggaṃ
{101.12} so kho ahaṃ brāhmaṇa vivicceva kāmehi vivicca akusalehi
dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja
vihāsiṃ 1- vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ
avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja vihāsiṃ
pītiyā ca virāgā upekkhako ca vihāsiṃ sato ca sampajāno sukhañca
@Footnote: 1 Ma. viharāmi. evamuparipi.
Kāyena paṭisaṃvedesiṃ 1- yantaṃ ariyā ācikkhanti upekkhako satimā
sukhavihārīti tatiyajjhānaṃ upasampajja vihāsiṃ sukhassa ca pahānā
dukkhassa ca pahānā pubbeva somanassadomanassānaṃ atthaṅgamā
adukkhamasukhaṃ upekkhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja vihāsiṃ
{101.13} so evaṃ samāhite citte parisuddhe pariyodāte
anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
pubbenivāsānussatiñāṇāya cittaṃ abhininnāmesiṃ so anekavihitaṃ
pubbenivāsaṃ anussarāmi seyyathīdaṃ ekampi jātiṃ dvepi jātiyo tissopi
jātiyo catassopi jātiyo pañcapi jātiyo dasapi jātiyo vīsampi jātiyo
tiṃsampi jātiyo cattāḷīsampi jātiyo paññāsampi jātiyo jātisatampi
jātisahassampi jātisatasahassampi anekepi saṃvaṭṭakappe anekepi
vivaṭṭakappe anekepi saṃvaṭṭavivaṭṭakappe amutrāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so
tato cuto amutra udapādiṃ tatrāpāsiṃ evaṃnāmo evaṃgotto
evaṃvaṇṇo evamāhāro evaṃsukhadukkhapaṭisaṃvedī evamāyupariyanto so
tato cuto idhūpapannoti iti sākāraṃ sauddesaṃ anekavihitaṃ pubbenivāsaṃ
anussarāmi
{101.14} ayaṃ kho me brāhmaṇa rattiyā paṭhame yāme paṭhamā
vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa
viharato ayaṃ kho me brāhmaṇa paṭhamā abhinibbidhā ahosi
@Footnote: 1 Ma. paṭisaṃvedemi.
Kukkuṭacchāpakasseva aṇḍakosamhā
{101.15} so evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe
vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte sattānaṃ
cutūpapātañāṇāya cittaṃ abhininnāmesiṃ so dibbena cakkhunā visuddhena
atikkantamānusakena satte passāmi cavamāne upapajjamāne hīne paṇīte
suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāmi ime
vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā
manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā
micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ
vinipātaṃ nirayaṃ upapannā ime vā pana bhonto sattā kāyasucaritena
samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā
ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā
te kāyassa bhedā parammaraṇā sugatiṃ saggaṃ lokaṃ upapannāti iti dibbena
cakkhunā visuddhena atikkantamānusakena satte passāmi cavamāne
upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate
yathākammūpage satte pajānāmi
{101.16} ayaṃ kho me brāhmaṇa rattiyā majjhime yāme dutiyā
vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato ayaṃ
kho me brāhmaṇa dutiyā abhinibbidhā ahosi kukkuṭacchāpakasseva
aṇḍakosamhā so evaṃ samāhite citte parisuddhe pariyodāte
Anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite āneñjappatte
āsavānaṃ khayañāṇāya cittaṃ abhininnāmesiṃ so idaṃ dukkhanti
yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ
dukkhanirodhoti yathābhūtaṃ abbhaññāsiṃ ayaṃ dukkhanirodhagāminī paṭipadāti
yathābhūtaṃ abbhaññāsiṃ ime āsavāti yathābhūtaṃ abbhaññāsiṃ ayaṃ
āsavasamudayoti yathābhūtaṃ abbhaññāsiṃ ayaṃ āsavanirodhoti yathābhūtaṃ
abbhaññāsiṃ ayaṃ āsavanirodhagāminī paṭipadāti yathābhūtaṃ abbhaññāsiṃ
tassa me evaṃ jānato evaṃ passato kāmāsavāpi cittaṃ vimuccittha
bhavāsavāpi cittaṃ vimuccittha avijjāsavāpi cittaṃ vimuccittha vimuttasmiṃ
vimuttamiti ñāṇaṃ ahosi khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ
karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsiṃ
{101.17} ayaṃ kho me brāhmaṇa rattiyā pacchime yāme tatiyā
vijjā adhigatā avijjā vihatā vijjā uppannā tamo vihato āloko
uppanno yathātaṃ appamattassa ātāpino pahitattassa viharato ayaṃ
kho me brāhmaṇa tatiyā abhinibbidhā ahosi kukkuṭacchāpakasseva
aṇḍakosamhāti.
Evaṃ vutte verañjo brāhmaṇo bhagavantaṃ etadavoca jeṭṭho
bhavaṃ gotamo seṭṭho bhavaṃ gotamo abhikkantaṃ bho gotama abhikkantaṃ
bho gotama seyyathāpi bho gotama nikkujjitaṃ vā ukkujjeyya
paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā
telapajjotaṃ dhāreyya cakkhumanto rūpāni dakkhantīti evameva bhotā
Gotamena anekapariyāyena dhammo pakāsito esāhaṃ bhavantaṃ
gotamaṃ saraṇaṃ gacchāmi dhammañca bhikkhusaṅghañca upāsakaṃ maṃ
bhavaṃ gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṅgatanti.
The Pali Tipitaka in Roman Character Volume 23 page 174-182.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=101&items=1
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=101&items=1&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=101&items=1
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=23&item=101&items=1
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=23&i=101
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4845
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4845
Contents of The Tipitaka Volume 23
http://84000.org/tipitaka/read/?index_23
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com