![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
![]() |
![]() |
[261] 4 Yadā bhikkhave devo devakāyā cavanadhammo hoti pañcassa pubbanimittāni pātubhavanti mālā milāyanti vatthāni kilissanti kacchehi sedā muccanti kāye dubbaṇṇiyaṃ okkamati sake devo devāsane nābhiramatīti . tamenaṃ bhikkhave devā cavanadhammo ayaṃ devaputtoti iti viditvā tīhi vācāhi anumodanti ito bho sugatiṃ gaccha sugatiṃ gantvā suladdhalābhaṃ labha suladdhalābhaṃ labhitvā supatiṭṭhito bhavāhīti. [262] Evaṃ vutte aññataro bhikkhu bhagavantaṃ etadavoca kinnu kho bhante devānaṃ sugatigamanasaṅkhātaṃ kiñci bhante devānaṃ @Footnote: 1 Po. dujjayamajjhayi. 2 Po. anāsavaṃ. Suladdhalābhasaṅkhātaṃ kiṃ pana bhante devānaṃ supatiṭṭhitasaṅkhātanti . Manussattaṃ kho bhikkhave 1- devānaṃ sugatigamanasaṅkhātaṃ yaṃ manussabhūto samāno tathāgatappavedite dhammavinaye saddhaṃ paṭilabhati idaṃ kho bhikkhave devānaṃ suladdhalābhasaṅkhātaṃ sā kho panassa saddhā niviṭṭhā hoti mūlajātā patiṭṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ idaṃ kho bhikkhave devānaṃ supatiṭṭhitasaṅkhātanti. Yadā devo devakāyā cavati āyusaṅkhayā tayo saddā niccharanti devānaṃ anumodataṃ ito bho sugatiṃ gaccha manussānaṃ sahabyataṃ manussabhūto saddhamme labha saddhaṃ anuttaraṃ sā te saddhā niviṭṭhassa mūlajātā patiṭṭhitā yāvajīvaṃ asaṃhirā saddhamme supavedite. Kāyaduccaritaṃ hitvā vacīduccaritāni ca manoduccaritaṃ hitvā yañcaññaṃ dosasaññitaṃ kāyena kusalaṃ katvā vācāya kusalaṃ bahuṃ manasā kusalaṃ katvā appamāṇaṃ nirūpadhiṃ. Tato opadhikaṃ puññaṃ katvā dānena taṃ bahuṃ aññepi macce saddhamme brahmacariye nivesaya 2- imāya anukampāya devā devaṃ yadā vidū @Footnote: 1 Ma. bhikkhu. 2 Yu. nivesaye. Cavantaṃ anumodanti ehi deva punappunanti. Catutthaṃ.The Pali Tipitaka in Roman Character Volume 25 page 289-291. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=261&items=2 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=261&items=2&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=261&items=2 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=261&items=2 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=261 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6393 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6393 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]