![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
![]() |
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
![]() |
![]() |
[269] 10 Tīhi bhikkhave asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho katamehi tīhi pāpicchatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho . pāpamittatāya bhikkhave abhibhūto pariyādinnacitto devadatto āpāyiko nerayiko kappaṭṭho atekiccho . sati kho pana uttariṃ karaṇīye oramattakena visesādhigamena ca 1- antarā vosānaṃ āpādi . Imehi kho bhikkhave tīhi asaddhammehi abhibhūto pariyādinnacitto devadatto āpāyiko @Footnote: 1 Ma. casaddo natthi. Nerayiko kappaṭṭho atekicchoti. Mā jātu koci lokasmiṃ pāpiccho upapajjatha tadimināpi jānātha pāpicchānaṃ yathā gati. Paṇḍitoti samaññāto bhāvitattoti sammato jalaṃ va yasasā atthā devadattoti me 1- sutaṃ. So pamādamanuciṇṇo āsajja naṃ tathāgataṃ avīcinirayaṃ patto catudvāraṃ bhayānakaṃ. Aduṭṭhassa hi yo dubbhe pāpakammaṃ akubbato tameva pāpaṃ phusseti 2- duṭṭhacittaṃ anādaraṃ. Samuddaṃ visakumbhena yo maññeyya padūsituṃ 3- na so tena padūseyya tasmā hi udadhī mahā. Evametaṃ tathāgataṃ yo vādena vihiṃsati sammaggataṃ santacittaṃ vādo tamhi na rūhati. Tādisaṃ mittaṃ kubbetha tañca seveyya paṇḍito yassa maggānugo bhikkhu khayaṃ dukkhassa pāpuṇeti. Ayampi attho vutto bhagavatā iti me sutanti. Dasamaṃ. Vaggo catuttho. Tassuddānaṃ vitakka sakkāra sadda cavamāna loke asubhaṃ dhammaṃ andhakāra malaṃ devadattena dasāti. @Footnote: 1 Ma. vissuto. 2 Ma. phusati. 3 Po. padūsitaṃ.The Pali Tipitaka in Roman Character Volume 25 page 296-297. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=269&items=1 Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=25&item=269&items=1&mode=bracket Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=25&item=269&items=1 Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=25&item=269&items=1 Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=25&i=269 The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=27&A=6991 The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=6991 Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]