ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)
     [104]   Tena   kho   pana  samayena  raññā  māgadhena  seniyena
bimbisārena   anuññātaṃ   hoti   ye   samaṇesu  sakyaputtiyesu  pabbajanti
na   te   labbhā   kiñci  kātuṃ  svākkhāto  dhammo  carantu  brahmacariyaṃ
sammā   dukkhassa  antakiriyāyāti  .  tena  kho  pana  samayena  aññataro
puriso   corikaṃ  katvā  kārāya  baddho  hoti  .  so  kāraṃ  bhinditvā
palāyitvā   bhikkhūsu   pabbajito  hoti  .  manussā  passitvā  evamāhaṃsu
ayaṃ  so  kārabhedako  coro  handa  naṃ  nemāti . Ekacce evamāhaṃsu
māyyā   3-   evaṃ   avacuttha   anuññātaṃ  raññā  māgadhena  seniyena
bimbisārena    ye    samaṇesu    sakyaputtiyesu    pabbajanti   na   te
labbhā    kiñci    kātuṃ    svākkhāto    dhammo   carantu   brahmacariyaṃ
sammā     dukkhassa     antakiriyāyāti     .    manussā    ujjhāyanti
khīyanti     vipācenti     abhayūvarā     ime    samaṇā    sakyaputtiyā
@Footnote: 1 Ma. dhajabandhaṃ .    2 sabbattha māyyoti dissati.
Nayime    labbhā   kiñci   kātuṃ   kathaṃ   hi   nāma   kārabhedakaṃ   coraṃ
pabbājessantīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
kārabhedako    coro    pabbājetabbo    yo   pabbājeyya   āpatti
dukkaṭassāti.
     [105]  Tena  kho  pana  samayena  aññataro  puriso  corikaṃ katvā
palāyitvā   bhikkhūsu   pabbajito   hoti   .  so  ca  rañño  antepure
likhito    hoti   yattha   passitabbo   tattha   hantabboti   .   manussā
passitvā  evamāhaṃsu  ayaṃ  so  likhitako  coro  handa  naṃ  hanāmāti .
Ekacce    evamāhaṃsu   māyyā   evaṃ   avacuttha   anuññātaṃ   raññā
māgadhena    seniyena    bimbisārena    ye    samaṇesu   sakyaputtiyesu
pabbajanti   na   te   labbhā   kiñci  kātuṃ  svākkhāto  dhammo  carantu
brahmacariyaṃ   sammā   dukkhassa   antakiriyāyāti   .  manussā  ujjhāyanti
khīyanti    vipācenti   abhayūvarā   ime   samaṇā   sakyaputtiyā   nayime
labbhā  kiñci  kātuṃ  kathaṃ  hi  nāma  [1]- likhitakaṃ coraṃ pabbājessantīti.
Bhagavato  etamatthaṃ  ārocesuṃ . Na bhikkhave likhitako coro pabbājetabbo
yo pabbājeyya āpatti dukkaṭassāti.
     [106]   Tena   kho   pana  samayena  aññataro  puriso  kasāhato
katadaṇḍakammo    bhikkhūsu    pabbajito   hoti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā   sakyaputtiyā   kasāhataṃ
katadaṇḍakammaṃ   pabbājessantīti   .   bhagavato   etamatthaṃ  ārocesuṃ .
@Footnote: 1 Ma. samaṇā sakyaputtiyā. ito paraṃ īdisaṭṭhāne evaṃ ñātabbaṃ.
Na     bhikkhave     kasāhato    katadaṇḍakammo    pabbājetabbo    yo
pabbājeyya āpatti dukkaṭassāti.
     [107]   Tena  kho  pana  samayena  aññataro  puriso  lakkhaṇāhato
katadaṇḍakammo    bhikkhūsu    pabbajito   hoti   .   manussā   ujjhāyanti
khīyanti   vipācenti   kathaṃ   hi   nāma   samaṇā  sakyaputtiyā  lakkhaṇāhataṃ
katadaṇḍakammaṃ   pabbājessantīti   .   bhagavato   etamatthaṃ  ārocesuṃ .
Na    bhikkhave    lakkhaṇāhato    katadaṇḍakammo    pabbājetabbo    yo
pabbājeyya āpatti dukkaṭassāti.
     [108]  Tena  kho pana samayena aññataro [1]- iṇāyiko palāyitvā
bhikkhūsu   pabbajito   hoti   .   dhaniyā  passitvā  evamāhaṃsu  ayaṃ  so
amhākaṃ  iṇāyiko  handa  naṃ  nemāti  .  ekacce  evamāhaṃsu  māyyā
evaṃ   avacuttha   anuññātaṃ   raññā   māgadhena   seniyena  bimbisārena
ye   samaṇesu   sakyaputtiyesu   pabbajanti   na  te  labbhā  kiñci  kātuṃ
svākkhāto  dhammo  carantu  brahmacariyaṃ  sammā  dukkhassa antakiriyāyāti.
Manussā    ujjhāyanti   khīyanti   vipācenti   abhayūvarā   ime   samaṇā
sakyaputtiyā   nayime   labbhā   kiñci   kātuṃ   kathaṃ   hi  nāma  iṇāyikaṃ
pabbājessantīti   .   bhagavato   etamatthaṃ   ārocesuṃ  .  na  bhikkhave
iṇāyiko pabbājetabbo yo pabbājeyya āpatti dukkaṭassāti.
     [109]   Tena   kho  pana  samayena  aññataro  dāso  palāyitvā
@Footnote: 1 Ma. Yu. puriso.
Bhikkhūsu   pabbajito   hoti   .  ayyikā  1-  passitvā  evamāhaṃsu  ayaṃ
so   amhākaṃ   dāso   handa   naṃ   nemāti  .  ekacce  evamāhaṃsu
māyyā    evaṃ    avacuttha   anuññātaṃ   raññā   māgadhena   seniyena
bimbisārena   ye   samaṇesu   sakyaputtiyesu   pabbajanti  na  te  labbhā
kiñci    kātuṃ    svākkhāto    dhammo    carantu   brahmacariyaṃ   sammā
dukkhassa   antakiriyāyāti   .   manussā   ujjhāyanti  khīyanti  vipācenti
abhayūvarā    ime    samaṇā    sakyaputtiyā    nayime    labbhā   kiñci
kātuṃ   kathaṃ   hi   nāma   dāsaṃ  pabbājessantīti  .  bhagavato  etamatthaṃ
ārocesuṃ   .   na   bhikkhave  dāso  pabbājetabbo  yo  pabbājeyya
āpatti dukkaṭassāti.
     [110]    Tena   kho   pana   samayena   aññataro   kammārabhaṇḍu
mātāpitūhi    saddhiṃ   bhaṇḍitvā   ārāmaṃ   gantvā   bhikkhūsu   pabbajito
hoti   .   athakho   tassa  kammārabhaṇḍussa  mātāpitaro  taṃ  kammārabhaṇḍuṃ
vicinantā   ārāmaṃ  gantvā  bhikkhū  pucchiṃsu  api  bhante  evarūpaṃ  dārakaṃ
passeyyāthāti    .   bhikkhū   ajānantāyeva   āhaṃsu   na   jānāmāti
apassantāyeva   āhaṃsu  na  passāmāti  .  athakho  tassa  kammārabhaṇḍussa
mātāpitaro     taṃ     kammārabhaṇḍuṃ     vicinantā    bhikkhūsu    pabbajitaṃ
disvā    ujjhāyanti    khīyanti   vipācenti   alajjino   ime   samaṇā
sakyaputtiyā    dussīlā    musāvādino    jānantāyeva    āhaṃsu    na
jānāmāti    passantāyeva    āhaṃsu   na   passāmāti   ayaṃ   dārako
@Footnote: 1 Ma. ayyakā.
Bhikkhūsu   pabbajitoti   .   assosuṃ   kho   bhikkhū   tassa  kammārabhaṇḍussa
mātāpitūnaṃ   ujjhāyantānaṃ   khīyantānaṃ   vipācentānaṃ   .   athakho  te
bhikkhū   bhagavato   etamatthaṃ   ārocesuṃ   .  anujānāmi  bhikkhave  saṅghaṃ
apaloketuṃ bhaṇḍukammāyāti.



             The Pali Tipitaka in Roman Character Volume 4 page 153-157. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=104&items=7              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=4&item=104&items=7&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=4&item=104&items=7              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=4&item=104&items=7              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=4&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1285              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1285              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :