บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{91} Coravatthūsu manussā passitvāti yehi gihikāle diṭṭhapubbo ye ca ayaṃ soti aññesaṃ suṇanti te passitvā uttasantipi ubbijjantipi dvāraṃpi thakenti. Yena pana na jānanti tesaṃ gharesu bhikkhaṃ labhati. Na bhikkhaveti bhagavā sayaṃ dhammasāmī tasmā āyatiṃ akaraṇatthāya bhikkhūnaṃ sikkhāpadaṃ paññapento evamāha. Tattha dhajaṃ bandhitvā viya caratīti dhajabandho. Mūladevādayo viya loke pākaṭoti vuttaṃ hoti. Tasmā yo gāmaghātaṃ vā panthadūhanaṃ vā nagare sandhicchedādikammaṃ vā karonto vicarati paññāyati ca asuko nāma idaṃ idaṃ karotīti so na pabbājetabbo. Yo pana rājaputto rajjaṃ patthento gāmaghātādīni karoti so pabbājetabbo. Rājāno hi tasmiṃ pabbajite tusanti. Sace pana na tusanti na pabbājetabbo. Pubbe mahājane pākaṭo coro pacchā corakammaṃ pahāya pañca sīlāni samādiyati. Tañce manussā evaṃ jānanti pabbājetabbo. Ye pana ambalabujādicorakā sandhicchedādicorāeva vā adissamānā theyyaṃ karonti pacchāpi iminā nāma idaṃ katanti na paññāyanti tepi pabbājetuṃ vaṭṭati. {92} Kāraṃ bhinditvāti aṭabandhanādiṃ bhinditvā. Abhayūvarāti ettha bhayena uparamantīti bhayūvarā ete pana laddhābhayattā na bhayūvarāti abhayūvarā. Pakārassa cettha vakāro katoti veditabbo. Na Bhikkhave kārabhedakoti ettha kāro vuccati bandhanāgāraṃ. Idha pana andubandhanaṃ vā hotu saṅkhalikabandhanaṃ vā rajjubandhanaṃ vā gāmabandhanaṃ vā nigamabandhanaṃ vā nagarabandhanaṃ vā purisagutti vā janapadabandhanaṃ vā dīpabandhanaṃ vā yo etesu yaṅkiñci bandhanaṃ bhinditvā vā chinditvā vā muñcitvā vā vivaritvā vā passamānānaṃ vā apassamānānaṃ vā palāyati so kārabhedakoti saṅkhyaṃ gacchati. Tasmā īdiso kārabhedako coro dīpabandhanaṃ bhinditvā dīpantaraṃ gatopi na pabbājetabbo. Yo pana na coro kevalaṃ hatthakammaṃ akaronto evaṃ no apalāyanto kammaṃ karissatīti vā rājuyyuttādīhi bandho so kāraṃ bhinditvā palātopi pabbājetabbo. Yo pana gāma- nigamapaṭṭanādīni keṇiyā gahetvā taṃ asampādento bandhanāgāraṃ pavesito hoti so palāyitvā āgato na pabbājetabbo. Yopi kasikammādīhi dhanaṃ sampādetvā jīvanto nidhānaṃ iminā laddhanti pesuññaṃ upasaṃharitvā kenaci bandhāpito hoti taṃ tattheva pabbājetuṃ na vaṭṭati. Palāyitvā gataṃ pana gatagataṭṭhāne pabbājetuṃ vaṭṭati. {93} Na bhikkhave likhitakoti ettha likhitako nāma na kevalaṃ yattha passitabbo tattha hantabboti athakho yokoci corikaṃ vā aññaṃ vā garukaṃ rājāparādhaṃ katvā palāto rājā ca naṃ paṇṇe vā potthake vā itthannāmo yattha dissati tattha gahetvā māretabboti vā hatthapādādīni tassa chinditabbānīti vā ettakannāma daṇḍaṃ āharāpetabboti vā likhāpeti ayaṃ Likhitako nāma. So na pabbājetabbo. {94} Kasāhato katadaṇḍa- kammoti ettha yo vacanapesanādīni akaronto haññati na so katadaṇḍakammo. Yo pana keṇiyā vā aññathā vā kiñci gahetvā khāditvā puna dātuṃ asakkonto ayameva te daṇḍo hotūti kasāhi haññati ayaṃ kasāhato katadaṇḍakammo. So ca kasāhi vā hato hotu addhadaṇḍakādīnaṃ vā aññatarena. Yāva allavaṇo hoti tāva na pabbājetabbo. Vaṇe pana pākatike katvā pabbājetabbo. Sace pana jānūhi vā kapparehi vā nāḷikerapāsāṇādīhi vā ghātetvā mutto hoti sarīre cassa gaṇṭhiyo paññāyanti na pabbājetabbo. Phāsukaṃ katvā evaṃ gaṇṭhīsu sannisinnāsu pabbājetabbo. {95} Lakkhaṇāhato katadaṇḍakammoti ettha katadaṇḍa- kammabhāvo purimanayeneva veditabbo. Yassa pana lalāṭe vā urādīsu vā tattena lohena lakkhaṇaṃ āhataṃ hoti so ce bhujisso yāva allavaṇo hoti tāva na pabbājetabbo. Sacepissa vaṇā rūḷhā honti chaviyā samaparicchedā lakkhaṇampana paññāyati timaṇḍalaṃ paṭicchādetvā nivatthassa uttarāsaṅge kate paṭicchannokāseyeva hoti pabbājetuṃ vaṭṭati. Appaṭic-The Pali Atthakatha in Roman Book 3 page 62-64. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=1285 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=1285 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=104 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=2976 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=3144 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=3144 Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4
|
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]