Vipākattikaṃ
paṭiccavāro
[1238] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
hetupaccayā vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā .pe. dve
khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā .pe. dve khandhe paṭicca dve khandhā .
Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā
vipāke khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
vipāke khandhe paṭicca kaṭattārūpaṃ . vipākaṃ dhammaṃ paṭicca vipāko
ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā
vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ
dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ paṭisandhikkhaṇe
vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca
rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ.
[1239] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
hetupaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā . vipākadhammadhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati hetupaccayā vipākadhammadhamme
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ. Vipākadhammadhammaṃ paṭicca vipākadhammadhammo
Ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti
hetupaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca
rūpaṃ.
[1240] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati hetupaccayā nevavipākanavipākadhammadhammaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ paṭicca
tayo mahābhūtā dve mahābhūte paṭicca dve mahābhūtā mahābhūte
paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ. Nevavipākanavipākadhammadhammaṃ
paṭicca vipāko dhammo uppajjati hetupaccayā
paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā . Nevavipākanavipākadhammadhammaṃ
paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti hetupaccayā paṭisandhikkhaṇe vatthuṃ
paṭicca vipākā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
[1241] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati hetupaccayā paṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati
Hetupaccayā vipāke khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca vipāko
ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti hetupaccayā
paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā
dve khandhe ca vatthuñca paṭicca dve khandhā vipāke khandhe ca
mahābhūte ca paṭicca kaṭattārūpaṃ.
[1242] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati hetupaccayā vipākadhammadhamme
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1243] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
ārammaṇapaccayā vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
[1244] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
ārammaṇapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā.
[1245] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati ārammaṇapaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve
Khandhā . nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati
ārammaṇapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā.
[1246] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati ārammaṇapaccayā paṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā.
[1247] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
adhipatipaccayā vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe
paṭicca dve khandhā vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati adhipatipaccayā vipāke khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ . vipākaṃ dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti adhipatipaccayā vipākaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve
khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ vipākadhammadhammaṃ
paṭicca tīṇi.
[1248] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati adhipatipaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve
khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ
Kaṭattārūpaṃ upādārūpaṃ
[1249] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā vipāke khandhe
ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1250] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati adhipatipaccayā vipākadhammadhamme
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1251] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati anantarapaccayā
... samanantarapaccayā ... ārammaṇapaccayasadisaṃ . sahajātapaccayā ...
Sahajātaṃ sabbaṃ hetupaccayasadisaṃ.
[1252] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati sahajātapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ. Sahajāte imaṃ nānākaraṇaṃ.
[1253] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
aññamaññapaccayā vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā dve khandhe paṭicca dve khandhā . vipākaṃ
dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati aññamaññapaccayā
paṭisandhikkhaṇe vipāke khandhe paṭicca vatthu . vipākaṃ
dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā
Uppajjanti aññamaññapaccayā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā vatthu ca dve khandhe paṭicca dve khandhā
vatthu ca.
[1254] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
aññamaññapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā.
[1255] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati aññamaññapaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā ekaṃ mahābhūtaṃ ... bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ.
Nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati
aññamaññapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā.
[1256] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati aññamaññapaccayā paṭisandhikkhaṇe
vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā.
[1257] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati nissayapaccayā.
Saṅkhittaṃ. Upanissayapaccayā purejātapaccayā.
[1258] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
āsevanapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
Dve khandhe paṭicca dve khandhā.
[1259] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati āsevanapaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
[1260] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati kammapaccayā.
Saṅkhittaṃ. Vipākapaccayā tīṇi.
[1261] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati vipākapaccayā ekaṃ mahābhūtaṃ paṭicca tayo
mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ.
Nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo uppajjati
vipākapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā .
Nevavipākanavipākadhammadhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti vipākapaccayā paṭisandhikkhaṇe vatthuṃ
paṭicca vipākā khandhā mahābhūte paṭicca kaṭattārūpaṃ.
[1262] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati vipākapaccayā .pe. Nevavipākanavipākadhammadhammo
uppajjati vipākapaccayā .pe. vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti vipākapaccayā.
[1263] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati āhāra-
paccayā . saṅkhittaṃ . ... indriyapaccayā jhānapaccayā maggapaccayā
Sampayuttapaccayā vippayuttapaccayā atthipaccayā natthipaccayā vigatapaccayā
avigatapaccayā.
[1264] Hetuyā terasa ārammaṇe pañca adhipatiyā nava
anantare pañca samanantare pañca sahajāte terasa aññamaññe
satta nissaye terasa upanissaye pañca purejāte tīṇi
āsevane dve kamme terasa vipāke nava āhāre terasa
indriye terasa jhāne terasa magge terasa sampayutte pañca
vippayutte terasa atthiyā terasa natthiyā pañca vigate pañca
avigate terasa.
[1265] Hetupaccayā ārammaṇe pañca .pe. avigate terasa.
Yathā kusalattikassa gaṇanā evaṃ gaṇetabbaṃ.
[1266] Āsevanapaccayā hetuyā dve ... ārammaṇe dve
adhipatiyā dve anantare dve samanantare dve sahajāte dve
aññamaññe dve nissaye dve upanissaye dve purejāte dve
kamme dve āhāre dve indriye dve jhāne dve magge dve
sampayutte dve vippayutte dve atthiyā dve natthiyā dve
vigate dve avigate dve.
[1267] Vipākapaccayā hetuyā nava ... Ārammaṇe tīṇi adhipatiyā
pañca anantare tīṇi samanantare tīṇi sahajāte nava aññamaññe
cha nissaye nava upanissaye tīṇi purejāte ekaṃ kamme nava
Āhāre nava indriye nava jhāne nava magge nava sampayutte
tīṇi vippayutte nava atthiyā nava natthiyā tīṇi vigate tīṇi
avigate nava.
Anulomagaṇanā niṭṭhitā.
[1268] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
nahetupaccayā ahetukaṃ vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve
khandhe paṭicca dve khandhā ahetukapaṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ
paṭicca tayo khandhā tayo khandhe paṭicca eko khandho dve
khandhe paṭicca dve khandhā. Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nahetupaccayā ahetukavipāke khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe vipāke khandhe paṭicca
kaṭattārūpaṃ . vipākaṃ dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti nahetupaccayā ahetukaṃ vipākaṃ ekaṃ
khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe
paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ahetukapaṭisandhikkhaṇe
vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā kaṭattā ca rūpaṃ dve
khandhe paṭicca dve khandhā kaṭattā ca rūpaṃ.
[1269] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
nahetupaccayā vicikicchāsahagate uddhaccasahagate khandhe paṭicca
vicikicchāsahagato uddhaccasahagato moho.
[1270] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nahetupaccayā ahetukaṃ nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca
rūpaṃ dve khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā dve mahābhūte paṭicca
dve mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ
upādārūpaṃ bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ . nevavipākanavipākadhammadhammaṃ paṭicca vipāko
dhammo uppajjati nahetupaccayā ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca
vipākā khandhā . nevavipākanavipākadhammadhammaṃ paṭicca vipāko ca
nevavipākanavipākadhammadhammo ca dhammā uppajjanti nahetupaccayā
ahetukapaṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā mahābhūte paṭicca
kaṭattārūpaṃ.
[1271] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati nahetupaccayā ahetukapaṭisandhikkhaṇe
vipākaṃ ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati
nahetupaccayā ahetukavipāke khandhe ca mahābhūte ca paṭicca
Cittasamuṭṭhānaṃ rūpaṃ ahetukapaṭisandhikkhaṇe vipāke khandhe ca mahābhūte
ca paṭicca kaṭattārūpaṃ . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo
ca dhammā uppajjanti nahetupaccayā ahetukapaṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā vipāke khandhe ca mahābhūte ca
paṭicca kaṭattārūpaṃ.
[1272] Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naārammaṇapaccayā vipāke khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ paṭisandhikkhaṇe vipāke khandhe paṭicca kaṭattārūpaṃ.
[1273] Vipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naārammaṇapaccayā vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṃ
rūpaṃ.
[1274] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naārammaṇapaccayā nevavipākanavipākadhammadhamme
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo
mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ
bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca kaṭattārūpaṃ
upādārūpaṃ.
[1275] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā vipāke
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe
vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
[1276] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati naārammaṇapaccayā
vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1277] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
naadhipatipaccayā. Yathā anulomaṃ sahajātasadisaṃ saṅkhittaṃ.
[1278] Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naanantarapaccayā ... nasamanantarapaccayā naaññamaññapaccayā
mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ
bāhiraṃ ... āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ
mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ imaṃ nānattaṃ naaññamaññapaccayā
naupanissayapaccayā.
[1279] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
napurejātapaccayā āruppe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā paṭisandhikkhaṇe vipākaṃ ekaṃ
khandhaṃ . saṅkhittaṃ . vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati napurejātapaccayā vipāke khandhe paṭicca cittasamuṭṭhānaṃ
Rūpaṃ paṭisandhikkhaṇe . saṅkhittaṃ . vipākaṃ dhammaṃ paṭicca vipāko
ca nevavipākanavipākadhammadhammo ca dhammā uppajjanti napurejātapaccayā
paṭisandhikkhaṇe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
kaṭattā ca rūpaṃ dve khandhe paṭicca dve khandhā kaṭattā ca
rūpaṃ.
[1280] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
napurejātapaccayā āruppe vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā . vipākadhammadhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā
vipākadhammadhamme khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1281] Nevavipākanavipākadhammadhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā āruppe
nevavipākanavipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe
paṭicca dve khandhā nevavipākanavipākadhammadhamme khandhe paṭicca
cittasamuṭṭhānaṃ rūpaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ
paṭicca . nevavipākanavipākadhammadhammaṃ paṭicca vipāko dhammo
uppajjati napurejātapaccayā paṭisandhikkhaṇe vatthuṃ paṭicca vipākā
khandhā . nevavipākanavipākadhammadhammaṃ paṭicca vipāko ca
nevavipākanavipākadhammadhammo ca dhammā uppajjanti napurejātapaccayā
Paṭisandhikkhaṇe vatthuṃ paṭicca vipākā khandhā mahābhūte paṭicca
kaṭattārūpaṃ.
[1282] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati napurejātapaccayā paṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tayo khandhā dve khandhe ca
vatthuñca paṭicca dve khandhā . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca nevavipākanavipākadhammadhammo uppajjati
napurejātapaccayā vipāke khandhe ca mahābhūte ca paṭicca
cittasamuṭṭhānaṃ rūpaṃ paṭisandhikkhaṇe vipāke khandhe ca mahābhūte ca
paṭicca kaṭattārūpaṃ . vipākañca nevavipākanavipākadhammadhammañca
dhammaṃ paṭicca vipāko ca nevavipākanavipākadhammadhammo ca dhammā
uppajjanti napurejātapaccayā paṭisandhikkhaṇe vipākaṃ ekaṃ khandhañca
vatthuñca paṭicca tayo khandhā dve khandhe ca vatthuñca paṭicca
dve khandhā vipāke khandhe ca mahābhūte ca paṭicca kaṭattārūpaṃ.
[1283] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati napurejātapaccayā
vipākadhammadhamme khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ
rūpaṃ . vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati napacchājātapaccayā.
Saṅkhittaṃ . ... naāsevanapaccayā . vipākadhammadhammaṃ
paṭicca vipākadhammadhammo uppajjati nakammapaccayā vipākadhammadhamme
Khandhe paṭicca vipākadhammadhammā cetanā.
[1284] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nakammapaccayā nevavipākanavipākadhammadhamme
khandhe paṭicca nevavipākanavipākadhammadhammā cetanā bāhiraṃ ...
Āhārasamuṭṭhānaṃ ... utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā
mahābhūte paṭicca upādārūpaṃ.
[1285] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
navipākapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā . vipākadhammadhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati navipākapaccayā vipākadhammadhamme
khandhe paṭicca cittasamuṭṭhānaṃ rūpaṃ . vipākadhammadhammaṃ paṭicca
vipākadhammadhammo ca nevavipākanavipākadhammadhammo ca dhammā
uppajjanti navipākapaccayā vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca tayo
khandhā cittasamuṭṭhānañca rūpaṃ dve khandhe paṭicca dve khandhā
cittasamuṭṭhānañca rūpaṃ.
[1286] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati navipākapaccayā nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tayo khandhā cittasamuṭṭhānañca rūpaṃ dve
khandhe paṭicca dve khandhā cittasamuṭṭhānañca rūpaṃ ekaṃ mahābhūtaṃ
paṭicca tayo mahābhūtā mahābhūte paṭicca cittasamuṭṭhānaṃ rūpaṃ
Upādārūpaṃ bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ... Asaññasattānaṃ
ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte paṭicca
kaṭattārūpaṃ upādārūpaṃ.
[1287] Vipākadhammadhammañca nevavipākanavipākadhammadhammañca dhammaṃ
paṭicca nevavipākanavipākadhammadhammo uppajjati navipākapaccayā vipākadhammadhamme
khandhe ca mahābhūte ca paṭicca cittasamuṭṭhānaṃ rūpaṃ.
[1288] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naāhāraṇapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā
mahābhūte paṭicca kaṭattārūpaṃ upādārūpaṃ.
[1289] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati naindriyapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā asaññasattānaṃ
mahābhūte paṭicca rūpajīvitindriyaṃ.
[1290] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
najhānapaccayā pañcaviññāṇasahagataṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca dve khandhā.
[1291] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati najhānapaccayā bāhiraṃ ... āhārasamuṭṭhānaṃ ...
Utusamuṭṭhānaṃ ... Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca .pe.
[1292] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
namaggapaccayā ahetukaṃ vipākaṃ ekaṃ khandhaṃ paṭicca tīṇi.
[1293] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati namaggapaccayā ahetukaṃ nevavipākanavipākadhammadhammaṃ
ekaṃ khandhaṃ paṭicca tīṇi.
[1294] Vipākañca nevavipākanavipākadhammadhammañca dhammaṃ paṭicca
vipāko dhammo uppajjati namaggapaccayā ahetukapaṭisandhikkhaṇe vipākaṃ
ekaṃ khandhañca vatthuñca paṭicca tīṇi.
[1295] Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nasampayuttapaccayā dve . vipākadhammadhammaṃ paṭicca
nevavipākanavipākadhammadhammo uppajjati nasampayuttapaccayā dve .
Nevavipākanavipākadhammadhammaṃ paṭicca ekaṃ.
[1296] Vipākaṃ dhammaṃ paṭicca vipāko dhammo uppajjati
navippayuttapaccayā āruppe vipākaṃ ekaṃ khandhaṃ paṭicca tayo khandhā
dve khandhe paṭicca tayo khandhā dve khandhe paṭicca dve khandhā.
[1297] Vipākadhammadhammaṃ paṭicca vipākadhammadhammo uppajjati
navippayuttapaccayā āruppe vipākadhammadhammaṃ ekaṃ khandhaṃ paṭicca
tayo khandhā dve khandhe paṭicca dve khandhā.
[1298] Nevavipākanavipākadhammadhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati navippayuttapaccayā āruppe nevavipākanavipākadhammadhammaṃ
Ekaṃ khandhaṃ paṭicca tayo khandhā dve khandhe
paṭicca dve khandhā bāhiraṃ ... Āhārasamuṭṭhānaṃ ... Utusamuṭṭhānaṃ ...
Asaññasattānaṃ ekaṃ mahābhūtaṃ paṭicca tayo mahābhūtā mahābhūte
paṭicca kaṭattārūpaṃ upādārūpaṃ.
[1299] Vipākaṃ dhammaṃ paṭicca nevavipākanavipākadhammadhammo
uppajjati nonatthipaccayā ... Novigatapaccayā ....
[1300] Nahetuyā dasa naārammaṇe pañca naadhipatiyā terasa
naanantare pañca nasamanantare pañca naaññamaññe pañca
naupanissaye pañca napurejāte dvādasa napacchājāte terasa
naāsevane terasa nakamme dve navipāke pañca naāhāre ekaṃ
naindriye ekaṃ najhāne dve namagge nava nasampayutte pañca
navippayutte tīṇi nonatthiyā pañca novigate pañca.
[1301] Nahetupaccayā naārammaṇe tīṇi ... naadhipatiyā dasa
naanantare tīṇi nasamanantare tīṇi naaññamaññe tīṇi naupanissaye
tīṇi napurejāte dasa napacchājāte dasa naāsevane dasa nakamme
dve navipāke dve naāhāre ekaṃ naindriye ekaṃ najhāne dve
namagge nava nasampayutte tīṇi navippayutte dve nonatthiyā tīṇi
novigate tīṇi.
[1302] Nahetupaccayā naārammaṇapaccayā naadhipatiyā tīṇi
... Naanantare tīṇi nasamanantare tīṇi nonatthiyā tīṇi novigate tīṇi.
Nahetumūlakaṃ
yathā kusalattike sajjhāyamaggena gaṇitaṃ evaṃ idhāpi gaṇetabbaṃ.
Paccanīyaṃ niṭṭhitaṃ.
[1303] Hetupaccayā naārammaṇe pañca ... naadhipatiyā terasa
naanantare pañca nasamanantare pañca naaññamaññe pañca naupanissaye
pañca napurejāte dvādasa napacchājāte terasa naāsevane
terasa nakamme dve navipāke pañca nasampayutte pañca navippayutte
tīṇi nonatthiyā pañca novigate pañca.
[1304] Hetupaccayā ārammaṇapaccayā naadhipatiyā pañca
... napurejāte pañca napacchājāte pañca naāsevane pañca nakamme
dve navipāke dve navippayutte tīṇi.
[1305] Hetupaccayā ārammaṇapaccayā adhipatipaccayā napurejāte
tīṇi ... napacchājāte tīṇi naāsevane tīṇi nakamme dve
navipāke dve navippayutte tīṇi.
[1306] Hetupaccayā ārammaṇapaccayā adhipatipaccayā anantarapaccayā.
Mūlakaṃ saṅkhittaṃ . purejātapaccayā napacchājāte tīṇi
... naāsevane tīṇi nakamme dve navipāke dve . saṅkhittaṃ .
Yathā kusalattike anulomapaccanīyagaṇanā gaṇitā evaṃ gaṇetabbaṃ.
Anulomapaccanīyaṃ niṭṭhitaṃ.
[1307] Nahetupaccayā ārammaṇe pañca ... anantare pañca
samanantare pañca sahajāte dasa aññamaññe satta nissaye dasa
upanissaye pañca purejāte tīṇi āsevane dve kamme dasa vipāke
nava āhāre dasa indriye dasa jhāne dasa magge ekaṃ sampayutte
pañca vippayutte dasa atthiyā dasa natthiyā pañca vigate pañca
avigate dasa.
[1308] Nahetupaccayā naārammaṇapaccayā sahajāte tīṇi
... aññamaññe dve nissaye tīṇi kamme tīṇi vipāke tīṇi āhāre
tīṇi indriye tīṇi jhāne tīṇi vippayutte tīṇi atthiyā tīṇi
avigate tīṇi.
[1309] Nahetupaccayā naārammaṇapaccayā naadhipatipaccayā
naanantarapaccayā nasamanantarapaccayā naaññamaññapaccayā sahajāte
tīṇi ... nissaye tīṇi kamme tīṇi vipāke tīṇi āhāre tīṇi
indriye tīṇi jhāne tīṇi vippayutte tīṇi atthiyā tīṇi avigate
tīṇi. Saṅkhittaṃ.
Yathā kusalattike nahetumūlakaṃ gaṇitaṃ evaṃ gaṇetabbaṃ. Yathā
kusalattike paccanīyānulomaṃ vitthāritaṃ evaṃ imaṃ vitthāretabbaṃ.
Paccanīyānulomaṃ.
Paṭiccavāro niṭṭhito.
The Pali Tipitaka in Roman Character Volume 40 page 410-429.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1238&items=72
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=40&item=1238&items=72&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=40&item=1238&items=72
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=40&item=1238&items=72
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=40&i=1238
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=55&A=12646
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=12646
Contents of The Tipitaka Volume 40
http://84000.org/tipitaka/read/?index_40
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com