Kaṭhinakkhandhakaṃ
[95] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane
anāthapiṇḍikassa ārāme . tena kho pana samayena tiṃsamattā
pāṭheyyakā bhikkhū sabbe āraññakā sabbe piṇḍapātikā sabbe
paṃsukūlikā sabbe tecīvarikā sāvatthiṃ gacchantā bhagavantaṃ dassanāya
upakaṭṭhāya vassūpanāyikāya nāsakkhiṃsu sāvatthiyaṃ vassūpanāyikaṃ
sambhāvetuṃ antarāmagge sākete vassaṃ upagacchiṃsu . te
ukkaṇṭhitarūpā vassaṃ vasiṃsu āsanne va no bhagavā viharati ito
chasu yojanesu na ca mayaṃ labhāma bhagavantaṃ dassanāyāti.
{95.1} Athakho te bhikkhū vassaṃ vutthā temāsaccayena katāya
pavāraṇāya deve vassante udakasaṅgahe udakacikkhalle okapuṇṇehi
cīvarehi kilantarūpā yena sāvatthī jetavanaṃ anāthapiṇḍikassa ārāmo
yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā
ekamantaṃ nisīdiṃsu . āciṇṇaṃ kho panetaṃ buddhānaṃ bhagavantānaṃ
āgantukehi bhikkhūhi saddhiṃ paṭisammodituṃ.
{95.2} Athakho bhagavā te bhikkhū etadavoca kacci bhikkhave khamanīyaṃ kacci
yāpanīyaṃ kacci samaggā sammodamānā avivadamānā phāsukaṃ vassaṃ vasittha
na ca piṇḍakena kilamitthāti . khamanīyaṃ bhagavā yāpanīyaṃ bhagavā samaggā ca
mayaṃ bhante sammodamānā avivadamānā vassaṃ vasimhā na ca piṇḍakena
Kilamimhā idha mayaṃ bhante tiṃsamattā pāṭheyyakā bhikkhū sāvatthiṃ
āgacchantā bhagavantaṃ dassanāya upakaṭṭhāya vassūpanāyikāya
nāsakkhimhā sāvatthiyaṃ vassūpanāyikaṃ sambhāvetuṃ antarāmagge
sākete vassaṃ upagacchimhā te mayaṃ bhante ukkaṇṭhitarūpā vassaṃ
vasimhā āsanne va no bhagavā viharati ito chasu yojanesu na ca mayaṃ
labhāma bhagavantaṃ dassanāyāti athakho mayaṃ bhante vassaṃ vutthā
temāsaccayena katāya pavāraṇāya deve vassante udakasaṅgahe
udakacikkhalle okapuṇṇehi cīvarehi kilantarūpā addhānaṃ āgatāti.
[96] Athakho bhagavā etasmiṃ nidāne etasmiṃ pakaraṇe dhammiṃ
kathaṃ katvā bhikkhū āmantesi anujānāmi bhikkhave vassaṃ vutthānaṃ
bhikkhūnaṃ kaṭhinaṃ attharituṃ . atthatakaṭhinānaṃ vo bhikkhave pañca kappissanti
anāmantacāro asamādānacāro gaṇabhojanaṃ yāvadatthacīvaraṃ yo ca
tattha cīvaruppādo so nesaṃ bhavissatīti . atthatakaṭhinānaṃ vo bhikkhave
imāni pañca kappissanti . evañca pana bhikkhave kaṭhinaṃ attharitabbaṃ.
Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo suṇātu me bhante
saṅgho idaṃ saṅghassa kaṭhinadussaṃ uppannaṃ . yadi saṅghassa pattakallaṃ
saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno dadeyya kaṭhinaṃ attharituṃ.
Esā ñatti.
{96.1} Suṇātu me bhante saṅgho idaṃ saṅghassa kaṭhinadussaṃ
uppannaṃ . saṅgho imaṃ kaṭhinadussaṃ itthannāmassa bhikkhuno deti
Kaṭhinaṃ attharituṃ . yassāyasmato khamati imassa kaṭhinadussassa
itthannāmassa bhikkhuno dānaṃ kaṭhinaṃ attharituṃ so tuṇhassa yassa
nakkhamati so bhāseyya . dinnaṃ idaṃ saṅghena kaṭhinadussaṃ
itthannāmassa bhikkhuno kaṭhinaṃ attharituṃ . khamati saṅghassa tasmā
tuṇhī. Evametaṃ dhārayāmīti.
Evaṃ kho bhikkhave atthataṃ hoti kaṭhinaṃ evaṃ anatthataṃ
[97] Kathañca bhikkhave anatthataṃ hoti kaṭhinaṃ . Na ullikhitamattena
atthataṃ hoti kaṭhinaṃ . na dhovanamattena atthataṃ hoti kaṭhinaṃ . na
cīvaravicāraṇamattena atthataṃ hoti kaṭhinaṃ . na chedanamattena atthataṃ
hoti kaṭhinaṃ . na bandhanamattena atthataṃ hoti kaṭhinaṃ . na ovaṭṭika-
karaṇamattena atthataṃ hoti kaṭhinaṃ . na kaṇḍasakaraṇamattena atthataṃ
hoti kaṭhinaṃ . na daḷhīkammakaraṇamattena atthataṃ hoti kaṭhinaṃ . na
anuvātakaraṇamattena atthataṃ hoti kaṭhinaṃ . na paribhaṇḍakaraṇamattena
atthataṃ hoti kaṭhinaṃ . na ovaṭṭeyyakaraṇamattena 1- atthataṃ hoti
kaṭhinaṃ . na kambalamaddanamattena atthataṃ hoti kaṭhinaṃ . na nimittakatena
atthataṃ hoti kaṭhinaṃ . na parikathākatena atthataṃ hoti kaṭhinaṃ. Na kukkukatena
atthataṃ hoti kaṭhinaṃ . na sannidhikatena atthataṃ hoti kaṭhinaṃ . na
nissaggiyena atthataṃ hoti kaṭhinaṃ . na akappakatena atthataṃ hoti
@Footnote: 1 Sī. Yu. ovaddheyyakaraṇamattena. Ma. ovadeyyakaraṇamattena.
Kaṭhinaṃ . na aññatra saṅghāṭiyā atthataṃ hoti kaṭhinaṃ . na
aññatra uttarāsaṅgena atthataṃ hoti kaṭhinaṃ . na aññatra
antaravāsakena atthataṃ hoti kaṭhinaṃ . na aññatra pañcakena vā
atirekapañcakena vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ
hoti kaṭhinaṃ . na 1- aññatra puggalassa atthārā atthataṃ hoti
kaṭhinaṃ . na sammā ceva atthataṃ hoti kaṭhinaṃ . tañce nissīmaṭṭho
anumodati evaṃpi anatthataṃ hoti kaṭhinaṃ . evaṃ kho bhikkhave anatthataṃ
hoti kaṭhinaṃ.
[98] Kathañca bhikkhave atthataṃ hoti kaṭhinaṃ . ahatena atthataṃ
hoti kaṭhinaṃ . ahatakappena atthataṃ hoti kaṭhinaṃ . pilotikāya
atthataṃ hoti kaṭhinaṃ . paṃsukūlena atthataṃ hoti kaṭhinaṃ . pāpaṇikena
atthataṃ hoti kaṭhinaṃ . animittakatena atthataṃ hoti kaṭhinaṃ .
Aparikathākatena atthataṃ hoti kaṭhinaṃ . akukkukatena atthataṃ hoti
kaṭhinaṃ . asannidhikatena atthataṃ hoti kaṭhinaṃ . anissaggiyena atthataṃ
hoti kaṭhinaṃ . kappakatena atthataṃ hoti kaṭhinaṃ . saṅghāṭiyā
atthataṃ hoti kaṭhinaṃ . uttarāsaṅgena atthataṃ hoti kaṭhinaṃ .
Antaravāsakena atthataṃ hoti kaṭhinaṃ . pañcakena vā atirekapañcakena
vā tadaheva sañchinnena samaṇḍalīkatena atthataṃ hoti kaṭhinaṃ .
Puggalassa atthārā atthataṃ hoti kaṭhinaṃ . sammā ceva atthataṃ
hoti kaṭhinaṃ . tañce sīmaṭṭho anumodati evaṃpi atthataṃ
@Footnote: 1 Ma. Yu. nasaddo natthi.
Hoti kaṭhinaṃ. Evaṃ kho bhikkhave atthataṃ hoti kaṭhinaṃ.
The Pali Tipitaka in Roman Character Volume 5 page 135-139.
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=95&items=4
Classified by [Item Number] :-
http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=5&item=95&items=4&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=5&item=95&items=4
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=5&item=95&items=4
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=5&i=95
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=4277
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=4277
Contents of The Tipitaka Volume 5
http://84000.org/tipitaka/read/?index_5
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]