ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 6 : PALI ROMAN Vinaya Pitaka Vol 6 : Vinaya. Culla (1)
     [69]  Tīhi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno ākaṅkhamāno
saṅgho    niyassakammaṃ    kareyya    bhaṇḍanakārako    hoti   kalahakārako
vivādakārako    bhassakārako    saṅghe   adhikaraṇakārako   bālo   hoti
abyatto   āpattibahulo   anapadāno   gihisaṃsaṭṭho  viharati  ananulomikehi
gihisaṃsaggehi     imehi    kho    bhikkhave    tīhaṅgehi    samannāgatassa
bhikkhuno ākaṅkhamāno saṅgho niyassakammaṃ kareyya.
     [70]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno    saṅgho    niyassakammaṃ    kareyya   adhisīle   sīlavipanno
hoti    ajjhācāre   ācāravipanno   hoti   atidiṭṭhiyā   diṭṭhivipanno
hoti    imehi    kho    bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
ākaṅkhamāno saṅgho niyassakammaṃ kareyya.
     [71]   Aparehipi   bhikkhave   tīhaṅgehi   samannāgatassa   bhikkhuno
Ākaṅkhamāno   saṅgho   niyassakammaṃ   kareyya   buddhassa   avaṇṇaṃ  bhāsati
dhammassa    avaṇṇaṃ    bhāsati   saṅghassa   avaṇṇaṃ   bhāsati   imehi   kho
bhikkhave    tīhaṅgehi    samannāgatassa   bhikkhuno   ākaṅkhamāno   saṅgho
niyassakammaṃ kareyya.
     [72]   Tiṇṇaṃ   bhikkhave  bhikkhūnaṃ  ākaṅkhamāno  saṅgho  niyassakammaṃ
kareyya    eko    bhaṇḍanakārako   hoti   kalahakārako   vivādakārako
bhassakārako   saṅghe   adhikaraṇakārako   eko   bālo  hoti  abyatto
āpattibahulo   anapadāno   eko   gihisaṃsaṭṭho   viharati   ananulomikehi
gihisaṃsaggehi    imesaṃ    kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno
saṅgho niyassakammaṃ kareyya.
     [73]   Aparesaṃpi   bhikkhave   tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
niyassakammaṃ    kareyya    eko   adhisīle   sīlavipanno   hoti   eko
ajjhācāre   ācāravipanno   hoti   eko   atidiṭṭhiyā   diṭṭhivipanno
hoti   imesaṃ   kho   bhikkhave   tiṇṇaṃ   bhikkhūnaṃ   ākaṅkhamāno   saṅgho
niyassakammaṃ kareyya.
     [74]   Aparesaṃpi   bhikkhave   tiṇṇaṃ  bhikkhūnaṃ  ākaṅkhamāno  saṅgho
niyassakammaṃ    kareyya    eko     buddhassa   avaṇṇaṃ   bhāsati   eko
dhammassa   avaṇṇaṃ   bhāsati   eko   saṅghassa   avaṇṇaṃ   bhāsati   imesaṃ
kho bhikkhave tiṇṇaṃ bhikkhūnaṃ ākaṅkhamāno saṅgho niyassakammaṃ kareyya.
                  Ākaṅkhamānacchakkaṃ niṭṭhitaṃ.
     [75]   Niyassakammakatena   bhikkhave  bhikkhunā  sammā  vattitabbaṃ .
Tatrāyaṃ   sammāvattanā   na   upasampādetabbaṃ   na   nissayo  dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo   na   ovaditabbā   yāya   āpattiyā   saṅghena
niyassakammaṃ    kataṃ   hoti   sā   āpatti   na   āpajjitabbā   aññā
vā    tādisikā    tato    vā   pāpiṭṭhatarā   kammaṃ   na   garahitabbaṃ
kammikā   na   garahitabbā  na  pakatattassa  bhikkhuno  uposatho  ṭhapetabbo
na    pavāraṇā    ṭhapetabbā   na   savacanīyaṃ   kātabbaṃ   na   anuvādo
paṭṭhapetabbo    na    okāso    kāretabbo   na   codetabbo   na
sāretabbo na bhikkhū 1- bhikkhūhi sampayojetabbanti.
               Niyassakamme aṭṭhārasavattaṃ niṭṭhitaṃ.
     [76]   Athakho   saṅgho  seyyasakassa  bhikkhuno  niyassakammaṃ  akāsi
nissāya  te  vatthabbanti  .  so  saṅghena  niyassakammakato  kalyāṇamitte
sevamāno    bhajamāno    payirupāsamāno   uddisāpento   paripucchanto
bahussuto   ahosi   2-   āgatāgamo  dhammadharo  vinayadharo  mātikādharo
paṇḍito     viyatto     medhāvī    lajjī    kukkuccako    sikkhākāmo
so  3-  sammā  vattati  lomaṃ pāteti netthāraṃ vattati bhikkhū upasaṅkamitvā
evaṃ   vadati   ahaṃ   āvuso   saṅghena  niyassakammakato  sammā  vattāmi
lomaṃ  pātemi  netthāraṃ  vattāmi  kathaṃ  nu  kho  mayā  paṭipajjitabbanti.
Bhikkhū 4- bhagavato etamatthaṃ ārocesuṃ.
@Footnote: 1-4 Ma. Yu. bhikkhūti pāṭho na dissati .     2 Ma. Yu. hoti.
@3 Ma. Yu. ayaṃ pāṭho na dissati.
     [77]   Tenahi  bhikkhave  saṅgho  seyyasakassa  bhikkhuno  niyassakammaṃ
paṭippassambhetu   .   pañcahi   bhikkhave   aṅgehi  samannāgatassa  bhikkhuno
niyassakammaṃ    na    paṭippassambhetabbaṃ    upasampādeti    nissayaṃ   deti
sāmaṇeraṃ     upaṭṭhāpeti    bhikkhunovādakasammatiṃ    sādiyati    sammatopi
bhikkhuniyo   ovadati   imehi   kho   bhikkhave  pañcahaṅgehi  samannāgatassa
bhikkhuno niyassakammaṃ na paṭippassambhetabbaṃ.
     [78]   Aparehipi   bhikkhave   pañcahaṅgehi  samannāgatassa  bhikkhuno
niyassakammaṃ    na    paṭippassambhetabbaṃ    yāya    āpattiyā    saṅghena
niyassakammaṃ   kataṃ   hoti   taṃ   āpattiṃ   āpajjati  aññaṃ  vā  tādisikaṃ
tato    vā    pāpiṭṭhataraṃ   kammaṃ   garahati   kammike   garahati   imehi
kho   bhikkhave   pañcahaṅgehi   samannāgatassa   bhikkhuno   niyassakammaṃ   na
paṭippassambhetabbaṃ.
     [79]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno niyassakammaṃ
na     paṭippassambhetabbaṃ    pakatattassa    bhikkhuno    uposathaṃ    ṭhapeti
pavāraṇaṃ    ṭhapeti    savacanīyaṃ    karoti   anuvādaṃ   paṭṭhapeti   okāsaṃ
kāreti    codeti    sāreti    bhikkhū   bhikkhūhi   sampayojeti   imehi
kho   bhikkhave   aṭṭhahaṅgehi   samannāgatassa   bhikkhuno   niyassakammaṃ   na
paṭippassambhetabbaṃ.
              Napaṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
     [80]  Pañcahi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno niyassakammaṃ
Paṭippassambhetabbaṃ na upasampādeti .pe.
     [81]   Aparehipi   bhikkhave   pañcahaṅgehi  samannāgatassa  bhikkhuno
niyassakammaṃ   paṭippassambhetabbaṃ   yāya   āpattiyā   saṅghena  niyassakammaṃ
kataṃ    hoti   taṃ   āpattiṃ   nāpajjati   aññaṃ   vā   tādisikaṃ   tato
vā   pāpiṭṭhataraṃ   kammaṃ   na   garahati   kammike   na   garahati   imehi
kho    bhikkhave    pañcahaṅgehi    samannāgatassa    bhikkhuno   niyassakammaṃ
paṭippassambhetabbaṃ.
     [82]  Aṭṭhahi  bhikkhave  aṅgehi  samannāgatassa  bhikkhuno niyassakammaṃ
paṭippassambhetabbaṃ    na    pakatattassa   bhikkhuno   uposathaṃ   ṭhapeti   na
pavāraṇaṃ   ṭhapeti   na   savacanīyaṃ   karoti   na   anuvādaṃ   paṭṭhapeti  na
okāsaṃ    kāreti   na   codeti   na   sāreti   na   bhikkhū   bhikkhūhi
sampayojeti    imehi    kho    bhikkhave    aṭṭhahaṅgehi   samannāgatassa
bhikkhuno niyassakammaṃ paṭippassambhetabbaṃ.
              Paṭippassambhetabbaaṭṭhārasakaṃ niṭṭhitaṃ.
     [83]  Evañca  pana  bhikkhave  paṭippassambhetabbaṃ  .  tena bhikkhave
seyyasakena   bhikkhunā  saṅghaṃ  upasaṅkamitvā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
vuḍḍhānaṃ    bhikkhūnaṃ    pāde    vanditvā   ukkuṭikaṃ   nisīditvā   añjaliṃ
paggahetvā   evamassa   vacanīyo   ahaṃ  bhante  saṅghena  niyassakammakato
sammā   vattāmi   lomaṃ   pātemi   netthāraṃ   vattāmi   niyassakammassa
paṭippassaddhiṃ    yācāmīti    .    dutiyampi    yācitabbā   .   tatiyampi
Yācitabbā. Byattena bhikkhunā paṭibalena saṅgho ñāpetabbo.
     {83.1}  Suṇātu  me  bhante  saṅgho  ayaṃ seyyasako bhikkhu saṅghena
niyassakammakato    sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati
niyassakammassa   paṭippassaddhiṃ   yācati  .  yadi  saṅghassa  pattakallaṃ  saṅgho
seyyasakassa bhikkhuno niyassakammaṃ paṭippassambheyya. Esā ñatti.
     {83.2}  Suṇātu  me  bhante  saṅgho  ayaṃ seyyasako bhikkhu saṅghena
niyassakammakato    sammā   vattati   lomaṃ   pāteti   netthāraṃ   vattati
niyassakammassa   paṭippassaddhiṃ   yācati   .   saṅgho  seyyasakassa  bhikkhuno
niyassakammaṃ    paṭippassambheti    .   yassāyasmato   khamati   seyyasakassa
bhikkhuno     niyassakammassa     paṭippassaddhi     so    tuṇhassa    yassa
nakkhamati so bhāseyya.
     {83.3}   Dutiyampi   etamatthaṃ   vadāmi   .  suṇātu  me  bhante
saṅgho    ayaṃ    seyyasako   bhikkhu   saṅghena   niyassakammakato   sammā
vattati   lomaṃ   pāteti   netthāraṃ   vattati  niyassakammassa  paṭippassaddhiṃ
yācati   .  saṅgho  seyyasakassa  bhikkhuno  niyassakammaṃ  paṭippassambheti .
Yassāyasmato      khamati     seyyasakassa     bhikkhuno     niyassakammassa
paṭippassaddhi so tuṇhassa yassa nakkhamati so bhāseyya.
     {83.4}  Tatiyampi  etamatthaṃ  vadāmi  .  suṇātu  me bhante saṅgho
ayaṃ   seyyasako   bhikkhu   saṅghena  niyassakammakato  sammā  vattati  lomaṃ
pāteti   netthāraṃ   vattati   niyassakammassa   paṭippassaddhiṃ   yācati  .
Saṅgho    seyyasakassa    bhikkhuno    niyassakammaṃ    paṭippassambheti   .
Yassāyasmato   khamati   seyyasakassa   bhikkhuno  niyassakammassa  paṭippassaddhi
so tuṇhassa yassa nakkhamati so bhāseyya.
     {83.5}     Paṭippassaddhaṃ     saṅghena    seyyasakassa    bhikkhuno
niyassakammaṃ khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti.
                  Niyassakammaṃ dutiyaṃ niṭṭhitaṃ.



             The Pali Tipitaka in Roman Character Volume 6 page 27-33. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=69&items=15              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=6&item=69&items=15&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=6&item=69&items=15              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=6&item=69&items=15              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=6&i=69              Contents of The Tipitaka Volume 6 http://84000.org/tipitaka/read/?index_6

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :