ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 4 : PALI ROMAN Vinaya Pitaka Vol 4 : Vinaya. Mahā (1)

etadahosi   mā   heva   me   bhātuno  upasaggo  ahosīti  .  jaṭile
pāhesi   gacchatha   me   bhātaraṃ   jānāthāti   sāmañca  tīhi  jaṭilasatehi
saddhiṃ     yenāyasmā    uruvelakassapo    tenupasaṅkami    upasaṅkamitvā
āyasmantaṃ  uruvelakassapaṃ  etadavoca  idaṃ  nu  kho  kassapa  seyyoti .
Āmāvuso idaṃ seyyoti.
     {52.1}   Athakho  te  jaṭilā  kesamissaṃ  jaṭāmissaṃ  khārikājamissaṃ
aggihuttamissaṃ    udake    pavāhetvā    yena   bhagavā   tenupasaṅkamiṃsu
upasaṅkamitvā     bhagavato    pādesu    sirasā    nipatitvā    bhagavantaṃ
etadavocuṃ    labheyyāma    mayaṃ   bhante   bhagavato   santike   pabbajjaṃ
labheyyāma    upasampadanti    .    etha    bhikkhavoti   bhagavā   avoca
svākkhāto  dhammo  caratha  brahmacariyaṃ  sammā  dukkhassa  antakiriyāyāti.
Sā va tesaṃ āyasmantānaṃ upasampadā ahosi.
     [53]   Addasā   kho   gayākassapo  jaṭilo  kesamissaṃ  jaṭāmissaṃ
khārikājamissaṃ    aggihuttamissaṃ    udake    vuyhamāne   .   disvānassa
etadahosi   mā   heva   me   bhātūnaṃ   upasaggo  ahosīti  .  jaṭile

--------------------------------------------------------------------------------------------- page62.

Pāhesi gacchatha me bhātaro jānāthāti sāmañca dvīhi jaṭilasatehi [1]- yenāyasmā uruvelakassapo tenupasaṅkami upasaṅkamitvā āyasmantaṃ uruvelakassapaṃ etadavoca idaṃ nu kho kassapa seyyoti . āmāvuso idaṃ seyyoti . athakho te jaṭilā kesamissaṃ jaṭāmissaṃ khārikājamissaṃ aggihuttamissaṃ udake pavāhetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavato pādesu sirasā nipatitvā bhagavantaṃ etadavocuṃ labheyyāma mayaṃ bhante bhagavato santike pabbajjaṃ labheyyāma upasampadanti. Etha bhikkhavoti bhagavā avoca svākkhāto dhammo caratha brahmacariyaṃ sammā dukkhassa antakiriyāyāti . sā va tesaṃ āyasmantānaṃ upasampadā ahosi. [54] Bhagavato adhiṭṭhānena pañca kaṭṭhasatāni na phāliyiṃsu phāliyiṃsu aggī na ujjaliṃsu ujjaliṃsu na vijjhāyiṃsu vijjhāyiṃsu pañca mandāmukhisatāni abhinimmini. Etena nayena aḍḍhuḍḍhapāṭihāriyasahassāni honti. [55] Athakho bhagavā uruvelāyaṃ yathābhirantaṃ viharitvā yena gayāsīsaṃ tena cārikaṃ pakkāmi mahatā bhikkhusaṅghena saddhiṃ bhikkhusahassena sabbeheva purāṇajaṭilehi . tatra sudaṃ bhagavā gayāyaṃ viharati gayāsīse saddhiṃ bhikkhusahassena . tatra kho bhagavā bhikkhū āmantesi sabbaṃ bhikkhave ādittaṃ kiñca bhikkhave sabbaṃ ādittaṃ @Footnote: 1 Ma. Yu. saddhiṃ.

--------------------------------------------------------------------------------------------- page63.

Cakkhuṃ 1- bhikkhave ādittaṃ rūpā ādittā cakkhuviññāṇaṃ ādittaṃ cakkhusamphasso āditto yampidaṃ 2- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā 3- dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi . sotaṃ ādittaṃ saddā ādittā .pe. ghānaṃ ādittaṃ gandhā ādittā .pe. jivhā ādittā rasā ādittā .pe. kāyo āditto phoṭṭhabbā ādittā .pe. mano āditto dhammā ādittā manoviññāṇaṃ ādittaṃ manosamphasso āditto yampidaṃ 4- manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tampi ādittaṃ kena ādittaṃ ādittaṃ rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi. {55.1} Evaṃ passaṃ bhikkhave sutavā ariyasāvako cakkhusmiṃpi nibbindati rūpesupi nibbindati cakkhuviññāṇepi nibbindati cakkhusamphassepi nibbindati yampidaṃ 5- cakkhusamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati @Footnote: 1 Ma. cakkhu ādittaṃ . 3 rāgagginā dosagginā mohagginā ādittaṃ jātiyā jarāya @maraṇena sokehi .pe. ādittanti vadāmīti sabbapotthakesu āgataṃ. ayampana @sīhalapotthakaṃ anuvattitvā sodhitoti veditabbo . 2-4-5 Yu. yidaṃ.

--------------------------------------------------------------------------------------------- page64.

Sotasmiṃpi nibbindati saddesupi nibbindati .pe. ghānasmiṃpi nibbindati gandhesupi nibbindati .pe. jivhāyapi nibbindati rasesupi nibbindati .pe. kāyasmiṃpi nibbindati phoṭṭhabbesupi nibbindati .pe. Manasmiṃpi nibbindati dhammesupi nibbindati manoviññāṇepi nibbindati manosamphassepi nibbindati yampidaṃ manosamphassapaccayā uppajjati vedayitaṃ sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā tasmiṃpi nibbindati nibbindaṃ virajjati virāgā vimuccati vimuttasmiṃ vimuttamiti 1- ñāṇaṃ hoti khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānātīti . imasmiṃ ca pana veyyākaraṇasmiṃ bhaññamāne tassa bhikkhusahassassa anupādāya āsavehi cittāni vimucciṃsu. Ādittapariyāyaṃ niṭṭhitaṃ. Uruvelapāṭihāriyaṃ tatiyabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 4 page 61-64. https://84000.org/tipitaka/pitaka_item/roman_read.php?B=4&A=1240&w=etadahosi&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/pitaka_item/pali_read.php?B=4&A=1240&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=4&item=52&items=4              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=4&siri=16              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=4&i=37              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=3&A=552              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=552              Contents of The Tipitaka Volume 4 https://84000.org/tipitaka/read/?index_4 https://84000.org/tipitaka/english/?index_4

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]