ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [267]   Pañcime  bhikkhave  vacanapathā  yehi  vo  pare  vadamānā
vadeyyuṃ  kālena  vā  akālena  vā  bhūtena  vā  abhūtena  vā saṇhena
vā   pharusena  vā  atthasañhitena  vā  anatthasañhitena  vā  mettacittā
vā  dosantarā  vā  .  kālena  vā  bhikkhave  pare  vadamānā vadeyyuṃ
akālena   vā  bhūtena  vā  bhikkhave  pare  vadamānā  vadeyyuṃ  abhūtena
vā   saṇhena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  pharusena  vā
atthasañhitena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  anatthasañhitena
@Footnote: 1 Ma. khosaddo na dissati. 2 Ma. dhammaṃ mānentā dhammaṃ pūjentā.
Vā   mettacittā   vā   bhikkhave  pare  vadamānā  vadeyyuṃ  dosantarā
vā   .   tatrāpi  vo  bhikkhave  evaṃ  sikkhitabbaṃ  na  ceva  no  cittaṃ
vipariṇataṃ   bhavissati   na   ca   pāpikaṃ   vācaṃ  nicchāressāma  hitānukampī
ca  viharissāma  mettacittā  na  dosantarā  tañca  puggalaṃ mettāsahagatena
cetasā    pharitvā    viharissāma    tadārammaṇañca    sabbāvantaṃ   lokaṃ
mettāsahagatena   cetasā   vipulena   mahaggatena  appamāṇena  averena
abyāpajjhena pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [268]   Seyyathāpi   bhikkhave   puriso  āgaccheyya  kuddālapiṭakaṃ
ādāya  so  evaṃ  vadeyya  ahaṃ  imaṃ  mahāpaṭhaviṃ  apaṭhaviṃ  karissāmīti .
So  tatra  tatra  khaneyya  1- tatra tatra vikīreyya tatra tatra oṭṭhubheyya
tatra   tatra   omutteyya   apaṭhavī   bhavasi   apaṭhavī  bhavasīti  .  taṃ  kiṃ
maññatha    bhikkhave   api   nu   so   puriso   imaṃ   mahāpaṭhaviṃ   apaṭhaviṃ
kareyyāti   .   no   hetaṃ   bhante   taṃ  kissa  hetu  ayañhi  bhante
mahāpaṭhavī    gambhīrā   appameyyā   sā   na   sukarā   apaṭhaviṃ   kātuṃ
yāvadeva ca pana so puriso kilamathassa vighātassa bhāgī assāti.
     {268.1}  Evameva  kho  bhikkhave pañcime vacanapathā yehi vo pare
vadamānā  vadeyyuṃ kālena vā akālena vā bhūtena vā abhūtena vā saṇhena
vā   pharusena  vā  atthasañhitena  vā  anatthasañhitena  vā  mettacittā
vā  dosantarā  vā  .  kālena  vā  bhikkhave  pare  vadamānā vadeyyuṃ
@Footnote: 1 Ma. vikhineyya.
Akālena   vā  bhūtena  vā  bhikkhave  pare  vadamānā  vadeyyuṃ  abhūtena
vā   saṇhena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  pharusena  vā
atthasañhitena   vā   bhikkhave   pare  vadamānā  vadeyyuṃ  anatthasañhitena
vā   mettacittā   vā   bhikkhave  pare  vadamānā  vadeyyuṃ  dosantarā
vā  .  tatrāpi  vo  bhikkhave  evaṃ  sikkhitabbaṃ na ceva no cittaṃ vipariṇataṃ
bhavissati  na  ca  pāpikaṃ  vācaṃ  nicchāressāma  hitānukampī  ca  viharissāma
mettacittā   na   dosantarā   tañca   puggalaṃ  mettāsahagatena  cetasā
pharitvā    viharissāma    tadārammaṇañca   sabbāvantaṃ   lokaṃ   paṭhavīsamena
cetasā   vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena
pharitvā viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.
     [269]   Seyyathāpi   bhikkhave   puriso   āgaccheyya  lākhaṃ  vā
haliddaṃ   vā   nīlaṃ   vā   mañjeṭṭhaṃ  vā  ādāya  so  evaṃ  vadeyya
ahaṃ   imasmiṃ   ākāse   rūpāni  likhissāmi  rūpapātubhāvaṃ  karissāmīti .
Taṃ  kiṃ  maññatha  bhikkhave  api  nu  so  puriso  imasmiṃ ākāse rūpāni 1-
likheyya   rūpapātubhāvaṃ   kareyyāti   .   no   hetaṃ  bhante  taṃ  kissa
hetu    ayañhi    bhante    ākāso   arūpī   anidassano   tattha   na
sukaraṃ   rūpaṃ   likhituṃ   rūpapātubhāvaṃ  kātuṃ  yāvadeva  ca  pana  so  puriso
kilamathassa  vighātassa  bhāgī  assāti  .  evameva  kho  bhikkhave  pañcime
vacanapathā   yehi  vo  pare  vadamānā  vadeyyuṃ  kālena  vā  akālena
@Footnote: 1 Ma. Yu. rūpaṃ.
Vā   .pe.   tadārammaṇañca   sabbāvantaṃ   lokaṃ  ākāsasamena  cetasā
vipulena   mahaggatena   appamāṇena   averena   abyāpajjhena   pharitvā
viharissāmāti evañhi vo bhikkhave sikkhitabbaṃ.



             The Pali Tipitaka in Roman Character Volume 12 page 255-258. https://84000.org/tipitaka/read/roman_item.php?book=12&item=267&items=3              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=267&items=3&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=267&items=3              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=267&items=3              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=267              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]