ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 12 : PALI ROMAN Sutta Pitaka Vol 4 : Sutta. Ma. Mū.
     [559]    Addasā    kho   āyasmā   mahāmoggallāno   māraṃ
pāpimantaṃ    paccaggaḷe   ṭhitaṃ   disvāna   māraṃ   pāpimantaṃ   etadavoca
etthāpi   kho   tāhaṃ   pāpima   passāmi   mā  tvaṃ  maññittho  na  maṃ
passatīti    eso   tvaṃ   pāpima   paccaggaḷe   ṭhito   .   bhūtapubbāhaṃ
pāpima   dūsī   nāma   māro   ahosiṃ   tassa   me  kāḷī  nāma  bhaginī
tassā   bhaginiyā   tvaṃ  putto  so  me  tvaṃ  bhāgineyyo  ahosīti .
Tena  kho  pana  [2]-  samayena  kakusandho  bhagavā  arahaṃ  sammāsambuddho
loke   uppanno   hoti   .   kakusandhassa   kho  pana  pāpima  bhagavato
@Footnote: 1 Ma. Yu. kho. 2 Ma. Yu. pāpima.
Arahato   sammāsambuddhassa   vidhurasañjīvaṃ  nāma  mahāsāvakayugaṃ  1-  ahosi
aggaṃ  bhaddayugaṃ  .  yāvatā  kho  pana  pāpima  kakusandhassa bhagavato arahato
sammāsambuddhassa   sāvakā   nāssudha   2-   koci   āyasmatā  vidhurena
samasamo   hoti  yadidaṃ  dhammadesanāya  .  iminā  kho  etaṃ  3-  pāpima
pariyāyena   āyasmato   vidhurassa   vidhuro   vidhurotveva   4-  samaññā
udapādi   .  āyasmā  pana  pāpima  sañjīvo  araññagatopi  rukkhamūlagatopi
suññāgāragatopi    appakasireneva   saññāvedayitanirodhaṃ   samāpajjati  .
Bhūtapubbaṃ     pāpima     āyasmā    sañjīvo    aññatarasmiṃ    rukkhamūle
saññāvedayitanirodhaṃ samāpanno nisinno hoti.
     {559.1}   Addasāsuṃ  kho  pāpima  gopālakā  pasupālakā  kasakā
pathāvino   āyasmantaṃ   sañjīvaṃ  aññatarasmiṃ  rukkhamūle  saññāvedayitanirodhaṃ
samāpannaṃ  nisinnaṃ  disvāna  tesaṃ  etadahosi  acchariyaṃ  vata bho abbhūtaṃ vata
bho  ayaṃ  samaṇo  nisinnako  5- kālakato handa naṃ ḍahāmāti. Atha kho te
pāpima   gopālakā   pasupālakā   kasakā   pathāvino   tiṇañca   kaṭṭhañca
gomayañca    saṅkaḍḍhitvā    āyasmato   sañjīvassa   kāye   upacinitvā
aggiṃ   datvā  pakkamiṃsu  .  atha  kho  pāpima  āyasmā  sañjīvo  tassā
rattiyā  accayena  tāya  samāpattiyā  vuṭṭhahitvā  cīvarāni  papphoṭetvā
pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya     gāmaṃ     piṇḍāya
pāvisi    .   addasāsuṃ   kho   te   pāpima   gopālakā   pasupālakā
kasakā    pathāvino    āyasmantaṃ   sañjīvaṃ   piṇḍāya   carantaṃ   disvāna
@Footnote: 1 Ma. Yu. sāvakayugaṃ. 2 Ma. tesu na ca. 3 Ma. evaṃ. 4 Ma. vidhurassa
@vidhuro teva. 5 Ma. Yu. nisinnakova.
Nesaṃ   etadahosi   acchariyaṃ   vata   bho  abbhūtaṃ  vata  bho  ayaṃ  samaṇo
nisinnako  1-  kālakato  svāyaṃ  paṭisaññī  2-  ṭhitoti. Iminā kho evaṃ
pāpima    pariyāyena    āyasmato   sañjīvassa   sañjīvo   sañjīvotveva
samaññā udapādi.



             The Pali Tipitaka in Roman Character Volume 12 page 601-603. https://84000.org/tipitaka/read/roman_item.php?book=12&item=559&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=12&item=559&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=12&item=559&items=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=12&item=559&items=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=12&i=559              Contents of The Tipitaka Volume 12 https://84000.org/tipitaka/read/?index_12 https://84000.org/tipitaka/english/?index_12

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]