ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [187] Pancime bhikkhave yathasanthatika .pe.
     [188] Pancime bhikkhave ekasanika .pe.
     [189] Pancime bhikkhave khalupacchabhattika .pe.
     [190]   Pancime   bhikkhave  pattapindika  katame  panca  mandatta
momuhatta   pattapindiko   hoti   papiccho   icchapakato   pattapindiko
hoti     ummada     cittakkhepa     pattapindiko    hoti    vannitam
buddhehi     buddhasavakehiti     pattapindiko     hoti    appicchatanneva
@Footnote: 1 Po. Ma. Yu. ayam patho natthi.
Nissaya      santutthinneva      nissaya     sallekhanneva     nissaya
pavivekanneva     nissaya     idamatthitanneva    nissaya    pattapindiko
hoti   ime   kho   bhikkhave   panca  pattapindika  imesam  kho  bhikkhave
pancannam     pattapindikanam     yvayam     pattapindiko    appicchatanneva
nissaya      santutthinneva      nissaya     sallekhanneva     nissaya
pavivekanneva     nissaya     idamatthitanneva    nissaya    pattapindiko
hoti    ayam   imesam   pancannam   pattapindikanam   aggo   ca   settho
ca mokkho ca uttamo ca pavaro ca
     {190.1}  seyyathapi  bhikkhave  gava  khiram  khiramha  dadhi  dadhimha
navanitam   navanitamha   sappi   sappimha   sappimando   sappimando   tattha
aggamakkhayati   evameva   kho   bhikkhave  imesam  pancannam  pattapindikanam
yvayam   pattapindiko   appicchatanneva   nissaya   santutthinneva  nissaya
sallekhanneva   nissaya   pavivekanneva  nissaya  idamatthitanneva  nissaya
pattapindiko    hoti    ayam   imesam   pancannam   pattapindikanam   aggo
ca settho ca mokkho ca uttamo ca pavaro cati.
                    Arannavaggo catuttho.
                        Tassuddanam
         arannam civaram rukkha-            susanam abbhokasakam 1-
         nesajjam santhatam ekam 2-     khalupaccha pindikena cati.
                      -----------
@Footnote: 1 Ma. abbhokasikam. Yu. arannam pamsurukkhasusanena ... .  2 Ma. ekasanikam.
@Yu. ekasanika ....
                   Brahmanavaggo pancamo
     [191]   Pancime   bhikkhave   porana   brahmanadhamma  etarahi
sunakhesu   sandissanti   no   brahmanesu   katame   panca   pubbe  sudam
bhikkhave   brahmana   brahmanim  1-  gacchanti  no  abrahmanim  etarahi
bhikkhave    brahmana   brahmanimpi   gacchanti   abrahmanimpi   gacchanti
etarahi   bhikkhave   sunakha   sunakhinneva   gacchanti   no   asunakhim   ayam
bhikkhave   pathamo   porano  brahmanadhammo  etarahi  sunakhesu  sandissati
no brahmanesu.
     {191.1}  Pubbe  sudam  bhikkhave  brahmana  brahmanim  utuninneva
gacchanti    no    anutunim    etarahi   bhikkhave   brahmana   brahmanim
utunimpi    gacchanti    anutunimpi   gacchanti   etarahi   bhikkhave   sunakha
sunakhim   utuninneva  gacchanti  no  anutunim  ayam  bhikkhave  dutiyo  porano
brahmanadhammo etarahi sunakhesu sandissati no brahmanesu.
     {191.2}  Pubbe  sudam  bhikkhave  brahmana  brahmanim neva kinanti
no  vikkinanti  sampiyeneva  samvasam  sambandhaya  2- sampavattenti etarahi
bhikkhave   brahmana  brahmanim  kinantipi  vikkinantipi  sampiyeneva  samvasam
sambandhaya  2-  sampavattenti etarahi bhikkhave sunakha sunakhim neva kinanti no
vikkinanti  sampiyeneva  samvasam  sambandhaya  2-  sampavattenti ayam bhikkhave
tatiyo   porano   brahmanadhammo   etarahi   sunakhesu   sandissati  no
brahmanesu.
     {191.3}   Pubbe  sudam  bhikkhave  brahmana  sannidhim  na  karonti
@Footnote: 1 Ma. Yu. brahmanimyeva .  2 Yu. samsaggatthaya.
Dhanassapi   dhannassapi  rajatassapi  jatarupassapi  etarahi  bhikkhave  brahmana
sannidhim   karonti   dhanassapi   dhannassapi   rajatassapi  jatarupassapi  etarahi
bhikkhave   sunakha   na   sannidhim   karonti   dhanassapi  dhannassapi  rajatassapi
jatarupassapi   ayam   bhikkhave  catuttho  porano  brahmanadhammo  etarahi
sunakhesu sandissati no brahmanesu.
     {191.4}  Pubbe  sudam  bhikkhave brahmana sayam sayamasaya pato
patarasaya   bhikkham   pariyesanti  etarahi  bhikkhave  brahmana  yavadattham
udaravadehakam   bhunjitva   avasesam  adaya  pakkamanti  etarahi  bhikkhave
sunakha   sayam   sayamasaya  pato  patarasaya  bhikkham  pariyesanti  ayam
bhikkhave   pancamo  porano  brahmanadhammo  etarahi  sunakhesu  sandissati
no  brahmanesu  .  ime  kho  bhikkhave  panca  porana brahmanadhamma
etarahi sunakhesu sandissanti no brahmanesuti.
     [192]   Athakho   dono   brahmano  yena  bhagava  tenupasankami
upasankamitva   bhagavata   saddhim  sammodi  sammodaniyam  katham  saraniyam  1-
vitisaretva  ekamantam  nisidi  ekamantam  nisinno  kho  dono brahmano
bhagavantam    etadavoca    sutam    metam    bho    gotama    na   samano
gotamo   brahmane  jinne  vuddhe  mahallake  addhagate  vayoanuppatte
abhivadeti   va   paccuttheti  va  asanena  va  nimantetiti  .  tayidam
bho   gotama   tatheva   na  hi  bhavam  gotamo  brahmane  jinne  vuddhe
mahallake    addhagate    vayoanuppatte   abhivadeti   va   paccuttheti
@Footnote: 1 Ma. saraniyam. sabbattha idisameva.
Va  asanena  va  nimanteti  1-. Tayidam bho gotama na sampannamevati.
Tvampi   no   dona  brahmano  patijanasiti  .  yam  hi  tam  bho  gotama
samma   vadamano   vadeyya   brahmano   ubhato  sujato  matito  ca
pitito    ca   samsuddhagahaniko   yava   sattama   pitamahayuga   akkhitto
anupakuttho   jativadena   ajjhayiko   2-   mantadharo   tinnam  vedanam
paragu      sanighanduketubhanam      sakkharappabhedanam     itihasapancamanam
padako    veyyakarano    lokayatamahapurisalakkhanesu   anavayoti   mameva
tam  bho  gotama  samma  vadamano  vadeyya  aham  hi bho gotama brahmano
ubhato   sujato   matito  ca  pitito  ca  samsuddhagahaniko  yava  sattama
pitamahayuga   akkhitto   anupakuttho   jativadena  ajjhayiko  mantadharo
tinnam     vedanam     paragu     sanighanduketubhanam     sakkharappabhedanam
itihasapancamanam     padako    veyyakarano    lokayatamahapurisalakkhanesu
anavayoti
     {192.1}   ye   kho   te  dona  brahmananam  pubbaka  isiyo
mantanam   kattaro   mantanam  pavattaro  yesamidam  etarahi   brahmana
poranam   mantapadam   gitam   pavuttam   samihitam   tadanugayanti    tadanubhasanti
bhasitamanubhasanti    [3]-    vacitamanuvacenti     seyyathidam    atthako
vamako      vamadevo      vessamitto     yamadaggi      angiraso
bharadvajo   vasettho   kassapo   bhagu   tyassume   panca  brahmane
pannapenti      brahmasamam     devasamam     mariyadam     sambhinnamariyadam
brahmanacandalanneva    pancamam    tesam    tvam    dona   katamoti  .
Na  kho  mayam  bho  gotama  ime  4-  panca brahmane janama athakho mayam
@Footnote: 1 Ma. nimantetiti .  2 Po. Ma. Yu. ajjhayako .  3 Ma. sajjhayitamanusajjhayanti ....
@4 Ma. ayam patho natthi.
Brahmanatveva  janama  sadhu  me  bhavam  gotamo  tatha  dhammam  desetu
yatha   aham  ime  panca  brahmane  janeyyanti  .  tenahi  dona  1-
sunahi   sadhukam   manasikarohi   bhasissamiti   evam   bhoti   kho  dono
brahmano bhagavato paccassosi.
     {192.2}  Bhagava  etadavoca  kathanca  dona  brahmano brahmasamo
hoti  idha  dona  brahmano  ubhato  sujato  hoti  matito ca pitito ca
samsuddhagahaniko    yava    sattama   pitamahayuga   akkhitto   anupakuttho
jativadena  so  atthacattalisavassani  komaram  brahmacariyam  carati  mante
adhiyamano   atthacattalisavassani   komaram   brahmacariyam  caritva  mante
adhiyitva acariyassa acariyadhanam pariyesati dhammeneva no adhammena
     {192.3}  tattha  ca  dona  ko  dhammo  neva  kasiya na vanijjaya
na  gorakkhena  na  issatthena  na  rajaporisena  na  sippannatarena kevalam
bhikkhacariyaya    kapalam   anatimannamano   so   acariyassa   acariyadhanam
niyyadetva  kesamassum  oharetva  kasayani  vatthani  acchadetva
agarasma    anagariyam    pabbajati    so   evam   pabbajito   samano
mettasahagatena   cetasa   ekam   disam   pharitva   viharati  tatha  dutiyam
tatha   tatiyam   tatha   catuttham  iti  uddhamadho  tiriyam  sabbadhi  sabbattataya
sabbavantam    lokam   mettasahagatena    cetasa   vipulena   mahaggatena
appamanena   averena   abyapajjhena   pharitva  viharati  karunasahagatena
cetasa    ...   muditasahagatena    cetasa   ...   upekkhasahagatena
cetasa   ekam   disam   pharitva  viharati  tatha  dutiyam  tatha  tatiyam  tatha
@Footnote: 1 Ma. Yu. brahmana.
Catuttham   iti   uddhamadho   tiriyam   sabbadhi  sabbattataya  sabbavantam  lokam
upekkhasahagatena     cetasa     vipulena    mahaggatena    appamanena
averena    abyapajjhena    pharitva   viharati   so   ime   cattaro
brahmavihare    bhavetva    kayassa    bheda    parammarana    sugatim
brahmalokam    upapajjati    evam   kho   dona   brahmano   brahmasamo
hoti.
     {192.4}   Kathanca  dona  brahmano  devasamo  hoti  idha  dona
brahmano  ubhato  sujato  hoti  matito  ca  pitito  ca  samsuddhagahaniko
yava   sattama   pitamahayuga   akkhitto   anupakuttho  jativadena  so
atthacattalisavassani   komaram   brahmacariyam   carati   mante   adhiyamano
atthacattalisavassani   komaram   brahmacariyam   caritva   mante  adhiyitva
acariyassa   acariyadhanam  pariyesati  dhammeneva  no  adhammena   tattha  ca
dona  ko  dhammo  neva  kasiya  na  vanijjaya na gorakkhena na issatthena
na   rajaporisena   na   sippannatarena   kevalam   bhikkhacariyaya   kapalam
anatimannamano    so    acariyassa   acariyadhanam   niyyadetva   daram
pariyesati  dhammeneva  no  adhammena  tattha ca dona ko dhammo neva kayena
na   vikkayena   brahmanimyeva   udakupasattham   so   brahmanimyeva  gacchati
na  khattiyim  na  vessim  na  suddim  na candalim na nesadim na venim na rathakarim
na  pukkusim  gacchati  na  gabbhinim  gacchati  na  payamanam  gacchati  na  anutunim
gacchati  kasma  ca  dona  brahmano na gabbhinim gacchati sace dona brahmano
gabbhinim   gacchati   atimilhajo  nama  so  hoti  manavako  va  manavika
Va   tasma   dona   brahmano   na  gabbhinim  gacchati  kasma  ca  dona
brahmano   na   payamanam   gacchati   sace  dona  brahmano  payamanam
gacchati  asucipatipito  1-  nama  so  hoti  manavako  va  manavika va
tasma  dona  brahmano  na  payamanam  gacchati  [2]-  tassa  sa  hoti
brahmani   neva   kamattha   na   davattha  na  ratattha  pajatthava  3-
brahmanassa   brahmani   hoti   so   methunam   uppadetva  kesamassum
oharetva   kasayani   vatthani  acchadetva  agarasma  anagariyam
pabbajati  so  evam  pabbajito  samano  vivicceva  kamehi  .pe. Catuttham
jhanam  upasampajja  viharati  so  ime  cattaro  jhane bhavetva kayassa
bheda   parammarana   sugatim   saggam   lokam   upapajjati  evam  kho  dona
brahmano devasamo hoti.
     {192.5}   Kathanca  dona  brahmano  mariyado  hoti  idha  dona
brahmano  ubhato  sujato  hoti  matito  ca  pitito  ca  samsuddhagahaniko
yava   sattama   pitamahayuga   akkhitto   anupakuttho  jativadena  so
atthacattalisavassani   komaram   brahmacariyam   carati   mante   adhiyamano
atthacattalisavassani     komaram     brahmacariyam     caritva     mante
adhiyitva   acariyassa   acariyadhanam  pariyesati  dhammeneva  no  adhammena
tattha  ca  dona  ko  dhammo  neva  kasiya  na  vanijjaya  na  gorakkhena
na    issatthena    na    rajaporisena    na    sippannatarena   kevalam
bhikkhacariyaya    kapalam   anatimannamano   so   acariyassa   acariyadhanam
niyyadetva   daram   pariyesati   dhammeneva  no  adhammena   tattha  ca
@Footnote: 1 Ma. asucipatipilito .  2 Yu. kasma ca dona brahmano na anutunim gacchati sace
@dona brahmano anutunim gacchatiti dissanti .  3 Po. na majkhattha ca.
Dona    ko    dhammo   neva   kayena   na   vikkayena   brahmanimyeva
udakupasattham   so  brahmanimyeva  gacchati  na  khattiyim  na  vessim  na  suddim
na   candalim  na  nesadim  na  venim  na  rathakarim  na  pukkusim  gacchati  na
gabbhinim   gacchati   na   payamanam   gacchati   na   anutunim   gacchati  kasma
ca   dona   brahmano   na   gabbhinim   gacchati   sace  dona  brahmano
gabbhinim   gacchati   atimilhajo  nama  so  hoti  manavako  va  manavika
va    tasma    dona    brahmano   neva   gabbhinim   gacchati   kasma
ca   dona   brahmano   na   payamanam  gacchati  sace  dona  brahmano
payamanam   gacchati   asucipatipito   nama   so   hoti   manavako   va
manavika    va   tasma   dona   brahmano   na   payamanam   gacchati
tassa   sa   hoti  brahmani  neva  kamattha  na  davattha  na  ratattha
pajatthava   brahmanassa   brahmani   hoti   so   methunam  uppadetva
tameva   puttassadam   nikamayamano   kutumbam   ajjhavasati  na  agarasma
anagariyam   pabbajati   yava   porananam   brahmananam   mariyado   1-
tattha    titthati   tam   na   vitikkamati   yava   porananam   brahmananam
mariyado   tattha   brahmano   thito   tam   na   vitikkamatiti  kho  dona
tasma   brahmano   mariyadoti   vuccati   evam  kho  dona  brahmano
mariyado hoti.
     {192.6}   Kathanca   dona   brahmano   sambhinnamariyado   hoti
idha   dona   brahmano  ubhato  sujato  hoti  matito  ca  pitito  ca
samsuddhagahaniko    yava    sattama   pitamahayuga   akkhitto   anupakuttho
@Footnote: 1 Po. Yu. mariyada. ito param idisameva.
Jativadena   [1]-   atthacattalisavassani   komaram   brahmacariyam  carati
mante   adhiyamano   atthacattalisavassani   komaram  brahmacariyam  caritva
mante   adhiyitva   acariyassa   acariyadhanam   pariyesati  dhammeneva  no
adhammena   tattha  ca  dona  ko  dhammo  neva  kasiya  na  vanijjaya  na
gorakkhena    na    issatthena   na   rajaporisena   na   sippannatarena
kevalam bhikkhacariyaya kapalam anatimannamano
     {192.7}   so   acariyassa   acariyadhanam   niyyadetva   daram
pariyesati   dhammenapi  adhammenapi  kayenapi  vikkayenapi  [2]-  udakupasattham
so    brahmanimpi    gacchati    khattiyimpi   gacchati   vessimpi   gacchati
suddimpi    gacchati   candalimpi   gacchati   nesadimpi   gacchati   venimpi
gacchati    rathakarimpi    gacchati   pukkusimpi   gacchati   gabbhinimpi   gacchati
payamanampi    gacchati    utunimpi    gacchati   anutunimpi   gacchati   tassa
sa    hoti   brahmani   kamatthapi   davatthapi   ratatthapi   pajatthapi
brahmanassa   brahmani   hoti  yava  porananam  brahmananam  mariyado
tattha    na   titthati   tam   vitikkamati   yava   porananam   brahmananam
mariyado   tattha   brahmano   na   thito   tam   vitikkamatiti  kho  dona
tasma    brahmano    sambhinnamariyadoti   vuccati   evam   kho   dona
brahmano sambhinnamariyado hoti.
     {192.8}     Kathanca    dona    brahmano    brahmanacandalo
hoti    idha    dona   brahmano   ubhato   sujato   hoti   matito
ca    pitito    ca    samsuddhagahaniko    yava    sattama    pitamahayuga
@Footnote: 1 Ma. Yu. so .  2 Ma. Yu. brahmanimpi
Akkhitto   anupakuttho   jativadena   so  atthacattalisavassani  komaram
brahmacariyam   carati   mante   adhiyamano   atthacattalisavassani   komaram
brahmacariyam   caritva  mante  adhiyitva  acariyassa  acariyadhanam  pariyesati
dhammenapi   adhammenapi   kasiyapi   vanijjayapi   gorakkhenapi  issatthenapi
sippannatarenapi     rajaporisenapi     kevalam    bhikkhacariyaya    kapalam
anatimannamano     so   acariyassa   acariyadhanam   niyyadetva   daram
pariyesati   dhammenapi   adhammenapi   kayenapi  vikkayenapi  udakupasattham  so
brahmanimpi   gacchati   khattiyimpi   gacchati   vessimpi   gacchati  suddimpi
gacchati    candalimpi    gacchati   nesadimpi   gacchati   venimpi   gacchati
rathakarimpi     gacchati     pukkusimpi     gacchati     gabbhinimpi    gacchati
payamanampi    gacchati    utunimpi    gacchati   anutunimpi   gacchati   tassa
sa    hoti   brahmani   kamatthapi   davatthapi   ratatthapi   pajatthapi
brahmanassa   brahmani   hoti  so  sabbakammehi  jivitam  kappeti  tamenam
brahmana    evamahamsu    kasma    bhavam    brahmano   patijanamano
sabbakammehi   jivitam   kappetiti   so   evamaha  seyyathapi  bho  aggi
sucimpi   dahati   asucimpi  dahati  na  ca  tena  aggi  upalippati  evameva
kho   bho   sabbakammehi   cepi   brahmano   jivitam   kappeti   na  ca
tena   brahmano   upalippati   sabbakammehi  jivitam  kappetiti  kho  dona
tasma    brahmano   brahmanacandaloti   vuccati   evam   kho   dona
brahmano   brahmanacandalo   hoti  ye  kho  te  dona  brahmananam
Pubbaka   isiyo   mantanam  kattaro  mantanam  pavattaro  yesamidam  1-
etarahi   brahmana  poranam  mantapadam  gitam  pavuttam  samihitam  tadanugayanti
tadanubhasanti    bhasitamanubhasanti    [2]-   vacitamanuvacenti   seyyathidam
atthako  vamako  vamadevo  vessamitto  yamadaggi angiraso bharadvajo
vasettho   kassapo   bhagu   tyassume   panca   brahmane  pannapenti
brahmasamam    devasamam    mariyadam   sambhinnamariyadam   brahmanacandalanneva
pancamam   tesam   tvam   dona   katamoti   .   evam  sante  bho  gotama
brahmanacandalampi    na    purema    abhikkantam   bho   gotama   .pe.
Upasakam mam bhavam gotamo dharetu ajjatagge panupetam saranam gatanti.
     [193]  Athakho  sangaravo  brahmano  yena  bhagava  tenupasankami
upasankamitva   bhagavata   saddhim   sammodi   sammodaniyam   katham   saraniyam
vitisaretva   ekamantam   nisidi   ekamantam   nisinno   kho  sangaravo
brahmano   bhagavantam   etadavoca  ko  nu  kho  bho  gotama  hetu  ko
paccayo   yenekada   3-   digharattam   sajjhayakatapi  manta  nappatibhanti
pageva   asajjhayakata   .   ko  pana  bho  gotama  hetu  ko  paccayo
yenekada    digharattam    asajjhayakatapi    manta    patibhanti    pageva
sajjhayakatati.
     {193.1}   Yasmim  brahmana  samaye  kamaragapariyutthitena  cetasa
viharati      kamaragaparetena      uppannassa      ca     kamaragassa
nissaranam       yathabhutam       nappajanati       attatthampi      tasmim
samaye      yathabhutam      nappajanati     na     passati     paratthampi
@Footnote: 1 Yu. yesancidam .  2 Ma. sajjhayitamanusajjhayantiti dissati .  3 Ma. yena kadaci.
Tasmim   samaye   yathabhutam   nappajanati   na   passati   ubhayatthampi  tasmim
samaye    yathabhutam   nappajanati   na   passati   digharattam   sajjhayakatapi
manta   nappatibhanti   pageva   asajjhayakata   .   seyyathapi  brahmana
udapatto  samsattho  lakhaya  va  haliddiya  va  niliya  va  manjitthaya
va   tattha   cakkhuma   puriso  sakam  mukhanimittam  paccavekkhamano  yathabhutam
nappajaneyya   na   passeyya   evameva   kho  brahmana  yasmim  samaye
kamaragapariyutthitena    cetasa   viharati   kamaragaparetena   uppannassa
ca   kamaragassa   nissaranam   yathabhutam   nappajanati   attatthampi   tasmim
samaye   yathabhutam   nappajanati   na   passati   paratthampi   tasmim  samaye
yathabhutam   nappajanati   na   passati   ubhayatthampi  tasmim  samaye  yathabhutam
nappajanati   na   passati   digharattam   sajjhayakatapi   manta  nappatibhanti
pageva asajjhayakata.
     {193.2}  Puna  caparam  brahmana  yasmim  samaye byapadapariyutthitena
cetasa    viharati    byapadaparetena    uppannassa   ca   byapadassa
nissaranam    yathabhutam    nappajanati    .pe.    digharattam   sajjhayakatapi
manta    nappatibhanti    pageva    asajjhayakata   seyyathapi   brahmana
udapatto  aggina  santatto  ukkutthito  1-  ussadakajato  2-   tattha
cakkhuma   puriso  sakam  mukhanimittam  paccavekkhamano  yathabhutam  nappajaneyya
na  passeyya  evameva  kho  brahmana  yasmim  samaye byapadapariyutthitena
cetasa   viharati  byapadaparetena  uppannassa  ca  byapadassa  nissaranam
yathabhutam    nappajanati    .pe.    digharattam    sajjhayakatapi    manta
@Footnote: 1 Ma. ukkudhito. Yu. ukkatthito .  2 Ma. usumakajato.
Nappatibhanti pageva asajjhayakata.
     {193.3}  Puna  caparam  brahmana  yasmim  samaye  thinamiddhapariyutthitena
cetasa   viharati   thinamiddhaparetena   uppannassa  ca  thinamiddhassa  nissaranam
yathabhutam    nappajanati    .pe.    digharattam    sajjhayakatapi    manta
nappatibhanti    pageva   asajjhayakata   seyyathapi   brahmana   udapatto
sevalapanakapariyonaddho    tattha    cakkhuma    puriso    sakam   mukhanimittam
paccavekkhamano   yathabhutam   nappajaneyya   na  passeyya  evameva  kho
brahmana    yasmim    samaye    thinamiddhapariyutthitena    cetasa    viharati
thinamiddhaparetena    uppannassa    ca    thinamiddhassa    nissaranam   yathabhutam
nappajanati    .pe.    digharattam    sajjhayakatapi   manta   nappatibhanti
pageva asajjhayakata.
     {193.4}  Puna caparam brahmana yasmim samaye uddhaccakukkuccapariyutthitena
cetasa  viharati  uddhaccakukkuccaparetena  uppannassa  ca  uddhaccakukkuccassa
nissaranam    yathabhutam    nappajanati    .pe.    digharattam   sajjhayakatapi
manta    nappatibhanti    pageva    asajjhayakata   seyyathapi   brahmana
udapatto   vaterito   calito  bhanto  umijato  tattha  cakkhuma  puriso
sakam   mukhanimittam   paccavekkhamano   yathabhutam  nappajaneyya  na  passeyya
evameva  kho  brahmana  yasmim  samaye  uddhaccakukkuccapariyutthitena cetasa
viharati    uddhaccakukkuccaparetena    uppannassa    ca   uddhaccakukkuccassa
nissaranam   yathabhutam   nappajanati   .pe.  digharattam  sajjhayakatapi  manta
nappatibhanti pageva asajjhayakata.
     {193.5} Puna caparam brahmana yasmim samaye vicikicchapariyutthitena cetasa viharati
Vicikicchaparetena    uppannaya    ca    vicikicchaya   nissaranam   yathabhutam
nappajanati    .pe.    digharattam    sajjhayakatapi   manta   nappatibhanti
pageva    asajjhayakata    seyyathapi    brahmana   udapatto   avilo
lulito   kalalibhuto   andhakare   nikkhitto   tattha  cakkhuma  puriso  sakam
mukhanimittam    paccavekkhamano    yathabhutam   nappajaneyya   na   passeyya
evameva  kho  brahmana  yasmim  samaye vicikicchapariyutthitena cetasa viharati
vicikicchaparetena    uppannaya    ca    vicikicchaya   nissaranam   yathabhutam
nappajanati    .pe.    digharattam    sajjhayakatapi   manta   nappatibhanti
pageva  asajjhayakata  yasminca  kho brahmana samaye na kamaragapariyutthitena
cetasa   viharati   na   kamaragaparetena   uppannassa   ca  kamaragassa
nissaranam    yathabhutam    pajanati   attatthampi   tasmim   samaye   yathabhutam
pajanati   passati   paratthampi   tasmim  samaye  yathabhutam  pajanati  passati
ubhayatthampi    tasmim    samaye    yathabhutam   pajanati   passati   digharattam
asajjhayakatapi    manta    patibhanti   pageva   sajjhayakata   seyyathapi
brahmana  udapatto  asamsattho  lakhaya  va  haliddiya  va  niliya  va
manjitthaya   va  tattha  cakkhuma  puriso  sakam  mukhanimittam  paccavekkhamano
yathabhutam  pajaneyya  1-  passeyya  evameva  kho  brahmana yasmim samaye
na  kamaragapariyutthitena  cetasa  viharati  na  kamaragaparetena uppannassa
ca    kamaragassa    yathabhutam    pajanati   attatthampi   tasmim   samaye
yathabhutam   pajanati   passati  paratthampi  tasmim  samaye  yathabhutam  pajanati
@Footnote: 1 Po. janeyya.
Passati   ubhayatthampi   tasmim   samaye  yathabhutam  pajanati  passati  digharattam
asajjhayakatapi manta patibhanti pageva sajjhayakata.
     {193.6}  Puna  caparam  brahmana yasmim samaye na byapadapariyutthitena
cetasa  viharati  na  byapadaparetena  uppannassa  ca byapadassa nissaranam
yathabhutam  pajanati  .pe.  digharattam  asajjhayakatapi  manta patibhanti pageva
sajjhayakata    seyyathapi   brahmana   udapatto   aggina   asantatto
anukkutthito   anussadakajato   tattha   cakkhuma   puriso   sakam  mukhanimittam
paccavekkhamano  yathabhutam  pajaneyya  passeyya  evameva  kho  brahmana
yasmim  samaye  na  byapadapariyutthitena  cetasa viharati na byapadaparetena
uppannassa    ca   byapadassa   nissaranam   yathabhutam   pajanati   .pe.
Digharattam asajjhayakatapi manta patibhanti pageva asajjhayakata.
     {193.7}  Puna  caparam  brahmana  yasmim samaye na thinamiddhapariyutthitena
cetasa    viharati   na   thinamiddhaparetena   uppannassa   ca   thinamiddhassa
nissaranam    yathabhutam    pajanati    .pe.    digharattam    asajjhayakatapi
manta     patibhanti    pageva    sajjhayakata    seyyathapi    brahmana
udapatto      na      sevalapanakapariyonaddho      tattha      cakkhuma
puriso    sakam    mukhanimittam    paccavekkhamano    yathabhutam    pajaneyya
passeyya  evameva  kho  brahmana  yasmim  samaye  na  thinamiddhapariyutthitena
cetasa    viharati   na   thinamiddhaparetena   uppannassa   ca   thinamiddhassa
nissaranam    yathabhutam    pajanati    .pe.    digharattam    asajjhayakatapi
manta     patibhanti     pageva     sajjhayakata    .     puna    caparam
Brahmana   yasmim   samaye  na  uddhaccakukkuccapariyutthitena  cetasa  viharati
na   uddhaccakukkuccaparetena   uppannassa   ca  uddhaccakukkuccassa  nissaranam
yathabhutam   pajanati   .pe.   digharattam   asajjhayakatapi  manta  patibhanti
pageva   sajjhayakata   seyyathapi   brahmana   udapatto  na  vaterito
na   calito   na   bhanto   na   umijato   tattha  cakkhuma  puriso  sakam
mukhanimittam   paccavekkhamano   yathabhutam   pajaneyya   passeyya  evameva
kho   brahmana   yasmim   samaye   na  uddhaccakukkuccapariyutthitena  cetasa
viharati   na   uddhaccakukkuccaparetena   uppannassa   ca  uddhaccakukkuccassa
nissaranam   yathabhutam   pajanati   .pe.   digharattam  asajjhayakatapi  manta
patibhanti pageva sajjhayakata.
     {193.8}  Puna  caparam  brahmana yasmim samaye na vicikicchapariyutthitena
cetasa  viharati  na  vicikicchaparetena  uppannaya  ca  vicikicchaya nissaranam
yathabhutam   pajanati   .pe.   digharattam   asajjhayakatapi  manta  patibhanti
pageva   sajjhayakata  seyyathapi  brahmana  udapatto  accho  vippasanno
anavilo   aloke   nikkhitto   tattha  cakkhuma  puriso  sakam  mukhanimittam
paccavekkhamano  yathabhutam  pajaneyya  passeyya  evameva  kho  brahmana
yasmim  samaye  na  vicikicchapariyutthitena  cetasa viharati na vicikicchaparetena
uppannaya   ca  vicikicchaya  nissaranam  yathabhutam  pajanati  .pe.  digharattam
asajjhayakatapi  manta  patibhanti  pageva  sajjhayakata . Ayam kho brahmana
hetu  ayam paccayo yenekada digharattam sajjhayakatapi manta nappatibhanti pageva
Asajjhayakata   ayam   pana   brahmana   hetu   ayam  paccayo  yenekada
digharattam   asajjhayakatapi   manta   patibhanti   pageva   sajjhayakatati .
Abhikkantam  bho  gotama  .pe.  upasakam  mam bhavam gotamo dharetu ajjatagge
panupetam saranam gatanti.
     [194]    Ekam   samayam   bhagava   vesaliyam   viharati   mahavane
kutagarasalayam    .     tena    kho    pana    samayena   karanapali
brahmano    licchavinam   kammantam   kareti   addasa   kho   karanapali
brahmano    pingiyanim    brahmanam    duratova    agacchantam   disvana
pingiyanim   brahmanam   etadavoca   handa   kuto   nu   bhavam   pingiyani
agacchati   diva   divassati   .  idhaham  1-  bho  agacchami  samanassa
gotamassa   santikati   tam  kim  mannati  bhavam  pingiyani  samanassa  gotamassa
pannaveyyattiyam   pandito   manneti   kocaham   bho   ko  ca  samanassa
gotamassa    pannaveyyattiyam    janissami   sopi   nunassa   tadisova
yo    samanassa    gotamassa   pannaveyyattiyam   janeyyati   ularaya
khalu  bhavam  pingiyani  samanam  gotamam  pasamsaya  pasamsatiti  kocaham  bho ko ca
samanam  gotamam  pasamsissami  pasatthapasattho  ca  2-  so bhavam gotamo settho
devamanussananti  kim  pana  bhavam  pingiyani  atthavasam  sampassamano  samane
gotame evam abhippasannoti
     {194.1}   seyyathapi  bho  puriso  aggarasaparititto  na  annesam
hinanam   rasanam   piheti  evameva  kho  bho  yato  yato  tassa  bhoto
@Footnote: 1 Ma. Yu. itoham .  2 Ma. Yu. pasatthappasatthova.
Gotamassa  dhammam  sunati  yadi  suttaso  yadi  geyyaso  yadi veyyakaranaso
yadi   abbhutadhammaso   tato   tato   na  annesam  puthusamanappavadanam  1-
piheti
     {194.2}  seyyathapi  bho  puriso  jighacchadubbalyapareto madhupindikam
adhigaccheyya  so  yato  yato  sayetha  labhateva  2-  sadurasam  asecanakam
evameva   kho  bho  yato  yato  tassa  bhoto  gotamassa  dhammam  sunati
yadi   suttaso   yadi   geyyaso  yadi  veyyakaranaso  yadi  abbhutadhammaso
tato tato labhateva 2- attamanatam labhati cetaso pasadam.
     {194.3}   Seyyathapi   bho   puriso   candanaghatikam   adhigaccheyya
haricandanassa  va  lohitacandanassa  va  [3]-  yato  yato  ghayetha  yadi
mulato   yadi   majjhato   yadi  aggato  adhigacchateva  surabhigandham  asecanakam
evameva  kho  bho  yato  yato  tassa  bhoto  gotamassa dhammam sunati yadi
suttaso   yadi   geyyaso  yadi  veyyakaranaso  yadi  abbhutadhammaso  tato
tato adhigacchati pamujjam adhigacchati somanassam.
     {194.4}  Seyyathapi  bho  puriso abadhiko dukkhito balhagilano
tassa  kusalo  bhisako thanaso abadham nihareyya evameva kho bho yato yato
tassa  bhoto  gotamassa  dhammam  sunati  yadi  suttaso  yadi  geyyaso  yadi
veyyakaranaso    yadi   abbhutadhammaso   tato   tato   sokaparidevadukkha-
domanassupayasa   abbhattham   gacchanti   .   seyyathapi  bho  pokkharani
acchodaka   satodaka   sitodaka   setodaka  4-  supatittha  ramaniya
atha   puriso   agaccheyya   ghammabhitatto  ghammapareto  kilanto  tasito
@Footnote: 1 Ma. Yu. puthusamanabrahmanappavadanam .  2 Po. labhetheva .  3 Ma. Yu. soti atthi.
@4 Ma. setaka.
Pipasito   so   tam  pokkharanim  ogahetva  nhatva  ca  pivitva  ca
sabbadarathakilamathaparilaham    patippassambheyya   evameva   kho   bho   yato
yato  tassa  bhoto  gotamassa  dhammam  sunati  yadi  suttaso  yadi geyyaso
yadi  veyyakaranaso  yadi  abbhutadhammaso  tato tato sabbadarathakilamathaparilaha
patippassambhantiti.
     {194.5}  Evam  vutte  karanapali brahmano utthayasana ekamsam
uttarasangam   karitva   dakkhinajanumandalam  pathaviyam  nihantva  yena  bhagava
tenanjalim   panametva  tikkhattum  udanam  udanesi  namo  tassa  bhagavato
arahato  sammasambuddhassa  namo  tassa  bhagavato  arahato  sammasambuddhassa
namo  tassa  bhagavato  arahato  sammasambuddhassa . Abhikkantam bho pingiyani
abhikkantam   bho   pingiyani   seyyathapi   bho  pingiyani  nikkujjitam  va
ukkujjeyya   paticchannam  va  vivareyya  mulhassa  va  maggam  acikkheyya
andhakare   va   telappajjotam  dhareyya  cakkhumanto  rupani  dakkhantiti
evameva  1-  bhota  pingiyanina  anekapariyayena  dhammo  pakasito.
Esaham   bho   pingiyani   tam   bhavantam  gotamam  saranam  gacchami  dhammanca
bhikkhusanghanca   upasakam  mam  bhavam  pingayani  dharetu  ajjatagge  panupetam
saranam gatanti.



             The Pali Tipitaka in Roman Character Volume 22 page 246-265. https://84000.org/tipitaka/read/roman_item.php?book=22&item=187&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=22&item=187&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=22&item=187&items=8              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=22&item=187&items=8              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=22&i=187              Contents of The Tipitaka Volume 22 https://84000.org/tipitaka/read/?index_22 https://84000.org/tipitaka/english/?index_22

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ROMAN letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]