ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 28 : PALI ROMAN Sutta Pitaka Vol 20 : Sutta. Khu. Jā.(2): paññāsa-Mahānipātajātakaṃ
             [762] |762.1| Dhātā vidhātā varuṇo kuvero
                        somo yamo candimā vāyu suriyo
                        etepi yaññaṃ puthuso yajitvā
                        ajjhāyakānaṃ atha 1- sabbakāme.
               |762.2| Vikāsitā cāpasatāni pañca
                             yo ajjuno balavā bhīmaseno
                             sahassabāhu asamo paṭhabyā
                             sopi tadā ādahi 2- jātavedaṃ.
             [763] Yo brāhmaṇe bhojayi dīgharattaṃ
@Footnote: 1 Ma. atho .     2 Ma. mādahi.
                        Annena pānena yathānubhāvaṃ
                        pasannacitto anumodamāno
                        subhoga devaññataro ahosi.
             [764] Mahāsanaṃ devamanomavaṇṇaṃ
                        yo sappinā asakkhi bhojetumaggiṃ
                        so yaññatantaṃ varato yajitvā
                        dibbaṃ gatiṃ mucalindajjhagacchi.
             [765] Mahānubhāvo vassasahassakhīvī
                        yo pabbaji dassaneyyo uḷāro
                        hitvā apariyantaṃ raṭṭhaṃ 1- sasenaṃ
                        rājā dudīpopajjhagāmi 2- saggaṃ.
             [766] |766.1| Yo sāgaro sāgarantaṃ vijitvā
                        yūpaṃ subhaṃ sovaṇṇamayaṃ 3- uḷāraṃ
                        ussesi vessānaramādahāno
                        subhoga devaññataro ahosi.
               |766.2| Yassānubhāvena subhoga gaṅgā
                             pavattati 4- dadhisanninnaṃ samuddaṃ
                             so lomapādo paricariyamaggiṃ
                             aṅgo sahassakkhapuramajjhagacchi.
             [767] Mahiddhiko devavaro yasassī
@Footnote: 1 Sī. Yu. rathaṃ .    2 Ma. dudīpopi jagāma .   3 Ma. soṇṇamayaṃ .   4 Ma. pavattatha.
                   Senāpati tidive vāsavassa
                   so somayāgena malaṃ vihantvā
                   subhoga devaññataro ahosi.
             [768] |768.1| Akārayi lokamimaṃ parañca
                        bhāgīrathiṃ himavantañca vijjhaṃ 1-
                        yo iddhimā devavaro yasassī
                        sopi tadā ādahi jātavedaṃ.
               |768.2| Mālāgiri himavā yo ca vijjhā 2-
                             sudassano nisabho kākaveru 3-
                             ete ca aññe ca nagā mahantā
                             cityā katā yaññakarebhi māhu.
             [769] Ajjhāyakaṃ mantaguṇūpapannaṃ
                        tapassinaṃ yācayogītidhāhu 4-
                        tīre samuddassudakaṃ sajantaṃ
                        taṃ sāgarajjhohari tenapeyyo.
             [770] Āyāgavatthūni puthū paṭhabyā
                        saṃvijjanti brāhmaṇā vāsavassa
                        purimaṃ disaṃ pacchimaṃ dakkhiṇuttaraṃ
                        saṃvijjamānā janayanti vedaṃ.
             [771] |771.1| Kalīhi dhīrāna kataṃ magānaṃ
@Footnote: 1 Ma. gijjhaṃ .   2 Ma. gijjho .   3 Ma. kuveru. Sī. Yu. kākaneru .   4 Ma. ...
@yogotidhāhu. Sī. Yu. ...ticāha.
                             Bhavanti vedajjhagatā ariṭṭha
                             marīcidhammaṃ asamekkhitattā
                             māyāguṇā nātivahanti paññaṃ.
               |771.2| Vedā na tāṇāya bhavantirassa 1-
                             mittadduno bhūnahuno narassa
                             na tāyate pariciṇṇova 2- aggi
                             dosantaraṃ maccamanariyakammaṃ.
               |771.3| Sabbañca maccā sadhanā sabhogā 3-
                             ādīpitaṃ dāru tiṇena missaṃ
                             dahaṃ na tappe asamatthatejo
                             ko taṃ subhikkhaṃ dirasaññu kayirā.
               |771.4| Yathāpi khīraṃ vipariṇāmadhammaṃ
                             dadhi bhavitvā navanītaṃpi hoti
                             evaṃpi aggi vipariṇāmadhammo
                             tejo samārūhati yogayutto.
               |771.5| Na dissati aggimanuppaviṭṭho
                             sukkhesu kaṭṭhesu navesu cāpi
                             nāmatthamāno 4- araṇīnarena
                             nākammunā jāyati jātavedo.
               |771.6| Sace hi aggi antarato vaseyya
@Footnote: 1 Ma. bhavanti dassa .  2 Ma. ...ca .  3 Ma. sadhanaṃ sabhogaṃ .  4 Sī.Yu. nāmanthamāno.
                             Sukkhesu kaṭṭhesu navesu cāpi
                             sabbāni susseyyuṃ vanāni loke
                             sukkhāni kaṭṭhāni ca pajjaleyyuṃ.
               |771.7| Karoti ce dārutiṇena puññaṃ
                             bhojaṃ naro dhūmasikhiṃ patāpavaṃ
                             aṅgārikā loṇakarā ca sūdā
                             sarīradāhāpi kareyyu puññaṃ.
               |771.8| Atha ce hi etepi karonti puññaṃ
                             ajjhenamaggiṃ idha tappayitvā
                             na koci lokasmiṃ karoti puññaṃ
                             bhojaṃ naro dhūmasikhiṃ patāpavaṃ.
               |771.9| Kathaṃ hi lokāpacito samāno
                             amanuññagandhaṃ bahūnaṃ akantaṃ
                             yadeva maccā parivajjayanti
                             tadappasaṭṭhaṃ dirasaññu bhuñje.
               |771.10| Sikhiñhi 1- devesu vadanti eke
                                āpaṃ milakkhū 2- pana devamāhu
                                sabbeva ete vitathaṃ bhaṇanti
                                aggi na devaññataro na āpo.
               |771.11| Anindriyaṃ santamasaññakāyaṃ
@Footnote: 1 Ma. sikhimhi .         2 Sī. Yu. milakkhā.
                                Vessānaraṃ kammakaraṃ pajānaṃ
                                paricariyamaggiṃ sugatiṃ kathaṃ vajje
                                pāpāni kammāni pakrubbamāno 1-.
               |771.12| Sabbābhibhūtāhudha jīvikatthā
                                aggissa brahmā paricārikoti
                                sabbānubhāvī ca vasī kimatthaṃ
                                animmito nimmitaṃ vanditassa.
               |771.13| Hāsaṃ 2- anijjhānakkhamaṃ atacchaṃ
                                sakkārahetu parikariṃsu pubbe
                                te lābhasakkāre apātubhūte 3-
                                sandhābhitā 4- jantubhi santidhammaṃ.
                |771.14| Ajjhenamariyā paṭhaviṃ janindā
                                 vessā kasiṃ pāricariyañca suddā
                                 upāgū paccekaṃ yathāpadesaṃ
                                 katāhu ete vasināti āhu.
                 |771.15| Etañca saccaṃ vacanaṃ bhaveyya
                                  yathā idaṃ bhāsitaṃ brāhmaṇehi
                                  nākhattiyo jātu labhetha rajjaṃ
                                  nābrāhmaṇo mantapadāni sikkhe
                                  nāññatra vessā hi kasiṃ kareyya
@Footnote: 1 Ma. pakubbamāno .    2 Ma. hassaṃ .    3 Ma. apātubhonte .   4 Ma. sandhāpitā.
@Sī. Yu. santhambhitā.
                                    Suddo na muñce parapesanāya 1-.
                    |771.16| Yasmā ca etaṃ vacanaṃ abhūtaṃ
                                     musāvime odariyā bhaṇanti
                                     tadappapaññā abhisaddahanti
                                     passanti taṃ paṇḍitā attanāva.
                     |771.17| Khatyā hi vessānaṃ 2- baliṃ haranti
                                      ādāya satthāni caranti brāhmaṇā
                                      taṃ tādisaṃ saṅkhubhitaṃ pabhinnaṃ
                                      kasmā brahmā na ujuṃ karoti lokaṃ.
                      |771.18| Sace hi so issaro sabbaloke
                                       brahmāpahū bhūtapatī 3- pajānaṃ
                                       kiṃ sabbalokaṃ vidahi alakkhiṃ
                                       kiṃ sabbalokaṃ na sukhiṃ akāsi.
                      |771.19| Sace hi so issaro sabbaloke
                                       brahmāpahū bhūtapatī pajānaṃ
                                       māyā musāvajjamadena cāpi
                                       lokaṃ adhammena kimatthakāri 4-.
                      |771.20| Sace hi so issaro sabbaloke
                                       brahmāpahū bhūtapatī pajānaṃ
@Footnote: 1 Sī. Yu. parapessitāya .   2 Sī. Yu. khattā na vessāna .   3 Ma. brāhmā
@bahbhūtapatī. ito paraṃ īdisameva .   4 Ma. kimatthamakāri. Sī. Yu. kimatthakāsi.
                                      Adhammiko bhūtapatī ariṭṭha
                                      dhamme satī so vidahī adhammaṃ.
                      |771.21| Kīṭā paṭaṅgā uragā ca bheṅgā 1-
                                       hantvā kimiṃ sujjhati makkhikā ca
                                       ete hi dhammā anarīyarūpā
                                       kambojakānaṃ vitathā bahūnaṃ.
             [772] |772.1| Sace hi so sujjhati yo hanāti
                                      hatopi so saggamupeti ṭhānaṃ
                                      bhovādi bhovādinamārayeyyuṃ
                                      ye vāpi tesaṃ abhisaddaheyyuṃ.
                       |772.2| Neva migā na pasunopi gāvo
                                     āyācanti attavadhāya keci
                                     vipphandamānā idha jīvikatthā
                                     yaññesu pāṇe pasumārabhanti 2-.
                      |772.3| Yūpassa ne 3- pasubandhe ca bālā
                                    citrehi vaṇṇehi mukhaṃ nayanti
                                    ayante yūpo kāmaduho parattha
                                    bhavissati sassato samparāye.
|772.4| Sace ca yūpe maṇisaṅkhamuttaṃ
@Footnote: 1 Ma. bhekā .  2 pasumāharantītipi pāṭho .    3 Sī. yūpassa te.
                                     Dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                                     sukkhesu kaṭṭhesu navesu cāpi
                                     sace duhe tidive sabbakāme
                                     tevijjasaṅghāva puthū yajeyyuṃ
                                     na brāhmaṇā 1- kiñci na yājayeyyuṃ.
                       |772.5| Kuto ca yūpe maṇisaṅkhamuttaṃ
                                      dhaññaṃ dhanaṃ rajataṃ jātarūpaṃ
                                      sukkhesu kaṭṭhesu navesu cāpi
                                      kuto duhe tidive sabbakāme.
                        |772.6| Saṭhā ca luddā ca paluddhabālā 2-
                                      citrehi 3- vaṇṇehi mukhaṃ nayanti
                                      ādāya aggiṃ mama dehi vittaṃ
                                      tato sukhī hohisi sabbakāme.
                        |772.7| Tamaggihuttaṃ saraṇaṃ pavissa
                                      citrehi 3- vaṇṇehi mukhaṃ nayanti
                                      oropayitvā kesamassuṃ nakhañca
                                      vedehi vittaṃ atigāḷhayanti.
                        |772.8| Kākā ulūkaṃva raho labhitvā
                                      ekaṃ samānaṃ bahukā samecca
                                      annāni bhutvā kuhakā kuhitvā
@Footnote: 1 Ma. abrāhmaṇaṃ .    2 Sī. Yu. upaladadhabālā .      3 Ma. citatehi.
                                        Muṇḍaṃ karitvā yaññapathosajanti 1-.
                          |772.9| Evaṃ hi so vañcito brāhmaṇehi
                                         eko samāno bahukā samecca
                                         te yogayogena vilumpamānā
                                         diṭṭhaṃ adiṭṭhena dhanaṃ haranti.
                        |772.10| Akāsiyā rājūhi vānusiṭṭhā
                                         tadassa ādāya dhanaṃ haranti
                                         te tādisā corasamā asantā
                                         vajjhā na haññanti ariṭṭha loke.
                        |772.11| Indassa bāhārasi dakkhiṇāti
                                         yaññesu chindanti palāsayaṭṭhiṃ
                                         tañcepi saccaṃ maghavā chinnabāhu
                                         kenassa indo asure jināti.
                        |772.12| Tañceva tucchaṃ maghavā samaṅgī
                                         hantvā avajjho paramo sudevo 2-
                                         mantā ime brāhmaṇā tuccharūpā
                                         sandiṭṭhikā vañcanā esa loke.
                        |772.13| Mālāgiri himavā yo ca vijjhā
                                         sudassano nisabho kākaveru 3-
                                         ete ca aññe ca nagā mahantā
@Footnote: 1 Ma. ...pathossajanti .     2 Ma. sa devo .    3 Ma. kuveru.
                                        Cityā katā yaññakarebhimāhu.
                       |772.14| Yathāpakārāni hi iṭṭhakāni
                                        cityā katā yaññakarebhimāhu
                                        na pabbatā honti tathāpakārā
                                        aññādisā acalā diṭṭhaselā.
                      |772.15| Na iṭṭhakā honti silā cirena
                                       na tattha sañjāyati ayo na lohaṃ
                                       yaññañca etaṃ parivaṇṇayantā
                                       cityā katā yaññakarebhimāhu.
                      |772.16| Ajjhāyakaṃ mantaguṇūpapannaṃ
                                       tapassinaṃ yācayogītidhāhu 1-
                                       tīre samuddassudakaṃ sajantaṃ
                                       taṃ sāgarajjhohari 2- tenapeyyo.
                      |772.17| Parosahassaṃpi samantavede
                                       mantūpapanne nadiyo vahanti
                                       na tena byāpannarasūdakāni
                                       kasmā samuddo atulo apeyyo.
                     |772.18| Yekeci kūpā idha jīvaloke
                                      loṇūdakā kūpakhaṇehi khātā
                                      na brāhmaṇajjhoharaṇena tesu
@Footnote: 1 Ma. ...yogoti... .    2 Ma. sāgarojjhohari.
                               Āpo apeyyo dirasaññurāhu 1-.
               |772.19| Pure puratthā kā kassa bhariyā
                               mano manussaṃ ajanesi pubbe
                               tenāpi dhammena na koci hīno
                               evampi vossaggavibhaṅgamāhu.
               |772.20| Caṇḍālaputtopi adhicca vede
                               bhāseyya mante kusalo matīmā 2-
                               na tassa muddhā viphaleyya sattadhā
                               mantā ime attavadhāya katā 3-.
               |772.21| Vācā katā giddhi katā gahitā
                               dummocayā kābyāpathānupannā
                               bālāna cittaṃ visame niviṭṭhaṃ
                               tadappapaññā abhisaddahanti.
              |772.22| Sīhassa byagghassa ca dīpino ca
                               na vijjatī porisiyaṃbalena
                               manussabhāvo ca gavaṃva pekkho
                               jātī hi tesaṃ asamā samānaṃ 4-.
              |772.23| Sace ca rājā paṭhaviṃ vijitvā
                               sajīvavā assavā pārisajjo
                               sayameva so sattusaṅghaṃ vijeyya
@Footnote: 1 Ma. dvarasaññumāhu .  2 Sī.Yu. mutīmā .  3 Sī.Yu. kattā .  4 Ma. samānā.
                               Tassappajā nicca sukhī bhaveyya.
              |772.24| Khattiyamantā ca tayo ca vedā
                                atthena ete samakā bhavanti
                               tesañca atthaṃ avinicchinitvā
                               na bujjhati oghapathaṃva channaṃ.
             |772.25| Khattiyamantā ca tayo ca vedā
                              atthena ete samakā bhavanti
                              lābho alābho yaso ayaso ca
                             sabbeva tesaṃ catunnañca 1- dhammā.
             |772.26| Yathāpi ibbhā dhanadhaññahetu
                               kammāni kārenti 2- puthū paṭhabyā
                               tevijjasaṅghāpi tatheva ajja
                               kammāni kārenti 2- puthū paṭhabyā.
             |772.27| Ibbhehi ete samakā bhavanti
                              niccussukā kāmaguṇesu yuttā
                              kammāni kārenti 2- puthū paṭhabyā
                              tadappapaññā dirasaññurā te.
     [773] |773.1| Kassa bherī mudiṅgā ca     saṅkhā paṇavadindimā
                            purato paṭipannāni        hāsayantā rathesabhaṃ.
              |773.2| Kassa kañcanapaṭṭena    puthunā vijjuvaṇṇinā
@Footnote: 1 Sī. Yu. sabbe te sabbesaṃ catunna .     2 Ma. karonti.
                          Yuvā kalāpasannaddho      ko eti siriyā jalaṃ.
            |773.3| Ukkāmukhe pahaṭṭhaṃva        khadiraṅgārasannibhaṃ
                          mukhaṃ cārurivābhāti            ko eti siriyā jalaṃ.
            |773.4| Kassa jambonadaṃ chattaṃ      sasalākaṃ manoramaṃ
                          ādiccaraṃsāvaraṇaṃ            ko eti siriyā jalaṃ.
            |773.5| Kassa aṅgapariggayha 1-   vālavījanimuttamaṃ
                         ubhato varapaññassa 2-     muddhani uparūpari.
            |773.6| Kassa pekkhuṇahatthāni     citrāni ca mudūni ca
                          suvaṇṇamaṇidaṇḍāni 3- caranti ubhatomukhaṃ.
            |773.7| Khadiraṅgāravaṇṇābhā       ukkāmukhapahaṃsitā
                          kassete kuṇḍalā vaggū   sobhanti ubhatomukhaṃ.
            |773.8| Kassa vātena chupitā        siniddhaggā dumu kāḷikā 4-
                          sobhayanti nalātantaṃ       nabhā vijjurivuggatā.
            |773.9| Kassa etāni akkhīni       āyatāni puthūni ca
                          ko sobhati visālakkho      kassetaṃ uṇṇajaṃ mukhaṃ.
          |773.10| Kassete lapanajātā       suddhā saṅkhavarūpamā
                          bhāsamānassa sobhanti     dantā kuppilasādisā.
          |773.11| Kassa lākhārasasamā        hatthapādā sukhe ṭhitā
                          ko so bimboṭṭhasampanno   divā suriyova sobhati.
          |773.12| Himaccaye himavato 5-        brahāsālova 6- pupphito
@Footnote: 1 Ma. aṅgaṃ pariggayha. Sī. Yu. aṅkaṃ ... .   2 Sī. Yu. carate varapaññassa .   3 Ma.
@kāñcanamaṇidaṇḍāni. Sī. Yu. tapaññamaṇidaṇḍāni .    4 Ma. niddhantā mudukāḷakā.
@5 Ma. himavati .    6 Ma. mahāsālo va.
                        Ko so odātapāvāro       jayaṃ indova sobhati.
         |773.13| Suvaṇṇapīḷakākiṇṇaṃ       maṇidaṇḍavicittakaṃ
                          ko so parisamoggayha      aṃse 1- khaggaṃ pamuñcati.
         |773.14| Suvaṇṇavikatā citrā        sukatā citrasibbinī 2-
                         ko so omuñcate pādā   namo katvā mahesino.
     [774] Dhataraṭṭhassa te nāgā 3-              iddhimanto yasassino
               samuddajāya uppannā                ete nāgā mahiddhikāti.
                      Bhūridattajātakaṃ chaṭṭhaṃ.
                              ---------
                   7 Candakumārajātakaṃ 4-



             The Pali Tipitaka in Roman Character Volume 28 page 258-272. https://84000.org/tipitaka/read/roman_item.php?book=28&item=762&items=13&mode=bracket              Classified by content :- https://84000.org/tipitaka/read/roman_item.php?book=28&item=762&items=13              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=28&item=762&items=13&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=28&item=762&items=13&mode=bracket              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=28&i=762              Contents of The Tipitaka Volume 28 https://84000.org/tipitaka/read/?index_28 https://84000.org/tipitaka/english/?index_28

First itemPrevious itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]