ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page213.

Vattakkhandhakaṃ [414] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti chattapaggahitāpi ārāmaṃ pavisanti oguṇṭhitāpi ārāmaṃ pavisanti sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti pānīyenapi pāde dhovanti vuḍḍhatarepi āvāsike bhikkhū na abhivādenti napi 1- senāsanaṃ pucchanti . Aññataropi āgantuko bhikkhu anajjhāvutthaṃ vihāraṃ ghaṭikaṃ ugghāṭetvā kavāṭaṃ paṇāmetvā sahasā pāvisi . tassa uparipiṭṭhito ahi khandhe papati . so bhīto vissaramakāsi . bhikkhū upadhāvitvā taṃ bhikkhuṃ etadavocuṃ kissa tvaṃ āvuso vissaramakāsīti . Athakho so bhikkhu bhikkhūnaṃ etamatthaṃ ārocesi. {414.1} Ye te bhikkhū appicchā .pe. Te ujjhāyanti khīyanti vipācenti kathaṃ hi nāma āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti chattapaggahitāpi ārāmaṃ pavisissanti oguṇṭhitāpi ārāmaṃ pavisissanti sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti pānīyenapi pāde dhovissanti vuḍḍhatarepi āvāsike bhikkhū na abhivādissanti napi senāsanaṃ pucchissantīti . athakho te bhikkhū bhagavato etamatthaṃ ārocesuṃ .pe. @Footnote: 1 Yu. Rā. pisaddo na paññāyati.

--------------------------------------------------------------------------------------------- page214.

Saccaṃ kira bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisanti chattapaggahitāpi ārāmaṃ pavisanti oguṇṭhitāpi ārāmaṃ pavisanti sīsepi cīvaraṃ karitvā ārāmaṃ pavisanti pānīyenapi pāde dhovanti vuḍḍhatarepi āvāsike bhikkhū na abhivādenti napi senāsanaṃ pucchantīti . saccaṃ bhagavāti . vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave āgantukā bhikkhū saupāhanāpi ārāmaṃ pavisissanti chattapaggahitāpi ārāmaṃ pavisissanti oguṇṭhitāpi ārāmaṃ pavisissanti sīsepi cīvaraṃ karitvā ārāmaṃ pavisissanti pānīyenapi pāde dhovissanti vuḍḍhatarepi āvāsike bhikkhū na abhivādessanti napi senāsanaṃ pucchissanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. vigarahitvā dhammiṃ kathaṃ katvā bhikkhū āmantesi tenahi bhikkhave āgantukānaṃ bhikkhūnaṃ vattaṃ paññāpessāmi yathā āgantukehi bhikkhūhi sammā 1- vattitabbaṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 213-214. https://84000.org/tipitaka/read/roman_item.php?book=7&item=414&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=414&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=414&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=414&items=1&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=414              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]