ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

page379.

Pañcasatikakkhandhakaṃ [614] Athakho āyasmā mahākassapo bhikkhū āmantesi ekamidāhaṃ āvuso samayaṃ pāvāya kusināraṃ addhānamaggapaṭipanno mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi athakhvāhaṃ āvuso maggā okkamma aññatarasmiṃ rukkhamūle nisīdiṃ tena kho pana samayena aññataro ājīvako kusinārāyaṃ mandāravapupphaṃ gahetvā pāvaṃ addhānamaggapaṭipanno hoti addasaṃ kho ahaṃ āvuso taṃ ājīvakaṃ dūrato va āgacchantaṃ disvāna taṃ ājīvakaṃ etadavocaṃ apāvuso amhākaṃ satthāraṃ jānāsīti āmāvuso jānāmi ajja sattāhaparinibbuto samaṇo gotamo tato me idaṃ mandāravapupphaṃ gahitanti tatrāvuso ye te bhikkhū avītarāgā appekacce bāhā paggayha kandanti chinnapādāva patanti 1- āvaṭṭanti vivaṭṭanti atikhippaṃ bhagavā parinibbuto atikhippaṃ sugato parinibbuto atikhippaṃ cakkhuṃ loke antarahitanti ye pana te bhikkhū vītarāgā te satā sampajānā adhivāsenti aniccā saṅkhārā taṃ kutettha labbhāti athakhvāhaṃ āvuso te bhikkhū etadavocaṃ alaṃ āvuso mā socittha mā paridevittha nanvetaṃ āvuso bhagavatā paṭikacceva akkhātaṃ sabbeheva piyehi @Footnote: 1 Ma. chinnapātaṃ papatanti. Yu. chinnapapātaṃ papatanti.

--------------------------------------------------------------------------------------------- page380.

Manāpehi nānābhāvo vinābhāvo aññathābhāvo taṃ kutettha āvuso 1- labbhā yantaṃ jātaṃ bhūtaṃ saṅkhataṃ palokadhammaṃ taṃ vata mā palujjīti netaṃ ṭhānaṃ vijjatīti tena kho panāvuso samayena subhaddo nāma vuḍḍhapabbajito tassaṃ parisāyaṃ nisinno hoti athakho āvuso subhaddo vuḍḍhapabbajito te bhikkhū etadavoca alaṃ āvuso mā socittha mā paridevittha sumuttā mayaṃ tena mahāsamaṇena upaddūtā ca mayaṃ homa idaṃ vo kappati idaṃ vo na kappatīti idāni pana mayaṃ yaṃ icchissāma taṃ karissāma yaṃ na icchissāma na taṃ karissāmāti handa mayaṃ āvuso dhammañca vinayañca saṅgāyāma pure adhammo dippati dhammo paṭibāhiyati avinayo dippati vinayo paṭibāhiyati pure adhammavādino balavanto honti dhammavādino dubbalā honti avinayavādino balavanto honti vinayavādino dubbalā hontīti. [615] Tenahi bhante thero bhikkhū uccinātūti . athakho āyasmā mahākassapo ekenūnapañcaarahantasatāni uccini . bhikkhū āyasmantaṃ mahākassapaṃ etadavocuṃ ayaṃ bhante āyasmā ānando kiñcāpi sekkho samāno abhabbo chandā dosā mohā bhayā agatiṃ gantuṃ bahu canena bhagavato santike dhammo ca vinayo ca pariyatto tenahi bhante thero āyasmantaṃpi ānandaṃ @Footnote: 1 idaṃ ālapanaṃ atirekaṃ maññe.

--------------------------------------------------------------------------------------------- page381.

Uccinātūti . athakho āyasmā mahākassapo āyasmantaṃpi ānandaṃ uccini . athakho therānaṃ bhikkhūnaṃ etadahosi kattha nu kho mayaṃ dhammañca vinayañca saṅgāyeyyāmāti . athakho therānaṃ bhikkhūnaṃ etadahosi rājagahaṃ kho mahāgocaraṃ pahūtasenāsanaṃ yannūna mayaṃ rājagahe vassaṃ vasantā dhammañca vinayañca saṅgāyeyyāma na aññe bhikkhū rājagahe vassaṃ upagaccheyyunti . athakho āyasmā mahākassapo saṅghaṃ ñāpesi {615.1} suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṃ saṅgho imāni pañca bhikkhusatāni sammanneyya rājagahe vassaṃ vasantāni 1- dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti. Esā ñatti. {615.2} Suṇātu me āvuso saṅgho saṅgho imāni pañca bhikkhusatāni sammannati rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti . Yassāyasmato khamati imesaṃ pañcannaṃ bhikkhusatānaṃ sammati rājagahe vassaṃ vasantānaṃ 2- dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti so tuṇhassa yassa nakkhamati so bhāseyya. {615.3} Sammatāni 3- saṅghena imāni pañca bhikkhusatāni rājagahe vassaṃ vasantāni dhammañca vinayañca saṅgāyituṃ na aññehi bhikkhūhi rājagahe vassaṃ vasitabbanti . khamati saṅghassa tasmā tuṇhī . @Footnote: 1 Yu. vasantā. 2 Yu. vasantā. 3 Yu. sammatā.

--------------------------------------------------------------------------------------------- page382.

Evametaṃ dhārayāmīti. [616] Athakho therā bhikkhū rājagahaṃ agamaṃsu dhammañca vinayañca saṅgāyituṃ . athakho therānaṃ bhikkhūnaṃ etadahosi bhagavatā kho āvuso khaṇḍaphullapaṭisaṅkharaṇaṃ vaṇṇitaṃ handa mayaṃ āvuso paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkharoma majjhimaṃ māsaṃ sannipatitvā dhammañca vinayañca saṅgāyissāmāti . athakho therā bhikkhū paṭhamaṃ māsaṃ khaṇḍaphullaṃ paṭisaṅkhariṃsu. [617] Athakho āyasmā ānando sve sannipāto na kho me taṃ paṭirūpaṃ yohaṃ sekkho samāno sannipātaṃ gaccheyyanti bahudeva rattiṃ kāyagatāya satiyā vītināmetvā rattiyā paccūsasamayaṃ nipajjissāmīti kāyaṃ āvaṭṭesi 1- . appattañca sīsaṃ bimbohanaṃ . Bhūmito ca pādā muttā . etasmiṃ antare anupādāya āsavehi cittaṃ vimucci . athakho āyasmā ānando arahā samāno sannipātaṃ agamāsi. [618] Athakho āyasmā mahākassapo saṅghaṃ ñāpesi suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṃ ahaṃ upāliṃ vinayaṃ puccheyyanti . āyasmā upāli saṅghaṃ ñāpesi suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ ahaṃ āyasmatā mahākassapena vinayaṃ puṭṭho vissajjeyyanti . athakho āyasmā mahākassapo āyasmantaṃ upāliṃ etadavoca paṭhamaṃ āvuso @Footnote: 1 Yu. āvajjesi.

--------------------------------------------------------------------------------------------- page383.

Upāli pārājikaṃ kattha paññattanti . vesāliyā bhanteti . kaṃ ārabbhāti . sudinnaṃ kalandaputtaṃ ārabbhāti . kismiṃ vatthusminti . Methunadhammeti . athakho āyasmā mahākassapo āyasmantaṃ upāliṃ paṭhamassa pārājikassa vatthumpi pucchi nidānampi pucchi puggalampi pucchi paññattimpi pucchi anuppaññattimpi pucchi āpattimpi pucchi anāpattimpi pucchi dutiyampanāvuso upāli pārājikaṃ kattha paññattanti . rājagahe bhanteti . kaṃ ārabbhāti. Dhaniyaṃ kumbhakāraputtaṃ ārabbhāti. Kismiṃ vatthusminti. Adinnādāneti. {618.1} Athakho āyasmā mahākassapo āyasmantaṃ upāliṃ dutiyassa pārājikassa vatthumpi pucchi nidānampi pucchi puggalampi pucchi paññattimpi pucchi anuppaññattimpi pucchi āpattimpi pucchi anāpattimpi pucchi tatiyampanāvuso upāli pārājikaṃ kattha paññattanti . vesāliyā bhanteti . kaṃ ārabbhāti . Sambahule bhikkhū ārabbhāti . kismiṃ vatthusminti . manussaviggaheti . Athakho āyasmā mahākassapo āyasmantaṃ upāliṃ tatiyassa pārājikassa vatthumpi pucchi nidānampi pucchi puggalampi pucchi paññattimpi pucchi anuppaññattimpi pucchi āpattimpi pucchi anāpattimpi pucchi catutthampanāvuso upāli pārājikaṃ kattha paññattanti . Vesāliyā bhanteti . kaṃ ārabbhāti . vaggumudātīriye bhikkhū ārabbhāti . kismiṃ vatthusminti . uttarimanussadhammeti . athakho

--------------------------------------------------------------------------------------------- page384.

Āyasmā mahākassapo āyasmantaṃ upāliṃ catutthassa pārājikassa vatthumpi pucchi nidānampi pucchi puggalampi pucchi paññattimpi pucchi anuppaññattimpi pucchi āpattimpi pucchi anāpattimpi pucchi eteneva upāyena ubhatovinaye 1- pucchi . puṭṭho puṭṭho āyasmā upāli vissajjesi. [619] Athakho āyasmā mahākassapo saṅghaṃ ñāpesi suṇātu me āvuso saṅgho yadi saṅghassa pattakallaṃ ahaṃ ānandaṃ dhammaṃ puccheyyanti . āyasmā ānando saṅghaṃ ñāpesi suṇātu me bhante saṅgho yadi saṅghassa pattakallaṃ ahaṃ āyasmatā mahākassapena dhammaṃ puṭṭho vissajjeyyanti. {619.1} Athakho āyasmā mahākassapo āyasmantaṃ ānandaṃ etadavoca brahmajālaṃ āvuso ānanda kattha bhāsitanti . Antarā ca bhante rājagahaṃ antarā ca nāḷandaṃ rājāgāre 2- ambalaṭṭhikāyāti 3- . kaṃ ārabbhāti . suppiyañca paribbājakaṃ brahmadattañca māṇavanti . athakho āyasmā mahākassapo āyasmantaṃ ānandaṃ brahmajālassa nidānampi pucchi puggalampi pucchi sāmaññaphalaṃ panāvuso ānanda kattha bhāsitanti . Rājagahe bhante jīvakambavaneti . kena saddhinti . ajātasattunā vedehiputtena saddhinti . athakho āyasmā mahākassapo āyasmantaṃ ānandaṃ sāmaññaphalassa nidānampi pucchi @Footnote: 1 Ma. ubhatovibhaṅge. 2 Ma. Yu. rājagārake. 3 Yu. ambalaṭṭhikāyanti.

--------------------------------------------------------------------------------------------- page385.

Puggalampi pucchi eteneva upāyena pañca nikāye pucchi . Puṭṭho puṭṭho āyasmā ānando vissajjesi. [620] Athakho āyasmā ānando there bhikkhū etadavoca bhagavā maṃ bhante parinibbānakāle evamāha ākaṅkhamāno ānanda saṅgho mamaccayena khuddānukhuddakāni sikkhāpadāni samūhaneyyāti . Pucchi pana tvaṃ āvuso ānanda bhagavantaṃ katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti . na khvāhaṃ bhante bhagavantaṃ pucchiṃ katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti . Ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. {620.1} Ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti . ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti . ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti . Ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā avasesāni

--------------------------------------------------------------------------------------------- page386.

Khuddānukhuddakāni sikkhāpadānīti . ekacce therā evamāhaṃsu cattāri pārājikāni ṭhapetvā terasa saṅghādisese ṭhapetvā dve aniyate ṭhapetvā tiṃsa nissaggiye pācittiye ṭhapetvā dvenavuti pācittiye ṭhapetvā cattāro 1- pāṭidesanīye ṭhapetvā avasesāni khuddānukhuddakāni sikkhāpadānīti. [621] Athakho āyasmā mahākassapo saṅghaṃ ñāpesi {621.1} suṇātu me āvuso saṅgho santamhākaṃ sikkhāpadāni gihigatāni gihinopi jānanti 2- idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati idaṃ vo na kappatīti . sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma bhavissanti vattāro dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ paññattaṃ yāvimesaṃ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiṃsu yato imesaṃ satthā parinibbuto nadānīme sikkhāpadesu sikkhantīti . yadi saṅghassa pattakallaṃ saṅgho appaññattaṃ na paññāpeyya paññattaṃ na samucchindeyya yathāpaññattesu sikkhāpadesu samādāya vatteyya. Esā ñatti. {621.2} Suṇātu me āvuso saṅgho santamhākaṃ sikkhāpadāni gihigatāni gihinopi jānanti idaṃ vo samaṇānaṃ sakyaputtiyānaṃ kappati idaṃ vo na kappatīti. Sace mayaṃ khuddānukhuddakāni sikkhāpadāni samūhanissāma bhavissanti vattāro dhūmakālikaṃ samaṇena gotamena sāvakānaṃ sikkhāpadaṃ @Footnote: 1 Yu. cattāri. 2 Yu. gihīpi no jānanti.

--------------------------------------------------------------------------------------------- page387.

Paññattaṃ yāvimesaṃ satthā aṭṭhāsi tāvime sikkhāpadesu sikkhiṃsu yato imesaṃ satthā parinibbuto nadānīme sikkhāpadesu sikkhantīti . saṅgho appaññattaṃ na paññāpeti paññattaṃ na samucchindati yathāpaññattesu sikkhāpadesu samādāya vattati . Yassāyasmato khamati appaññattassa appaññāpanā paññattassa asamucchedo yathāpaññattesu sikkhāpadesu samādāya vattanā so tuṇhassa yassa nakkhamati so bhāseyya. {621.3} Saṅgho appaññattaṃ na paññāpeti paññattaṃ na samucchindati yathāpaññattesu sikkhāpadesu samādāya vattati . Khamati saṅghassa tasmā tuṇhī. Evametaṃ dhārayāmīti. [622] Athakho therā bhikkhū āyasmantaṃ ānandaṃ etadavocuṃ idante āvuso ānanda dukkaṭaṃ yaṃ tvaṃ bhagavantaṃ na pucchi katamāni pana bhante khuddānukhuddakāni sikkhāpadānīti desehi taṃ dukkaṭanti . ahaṃ kho bhante asatiyā bhagavantaṃ na pucchiṃ katamāni bhante khuddānukhuddakāni sikkhāpadānīti nāhaṃ taṃ dukkaṭaṃ passāmi apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti . Idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ bhagavato vassikasāṭikaṃ akkamitvā sibbesi desehi taṃ dukkaṭanti . ahaṃ kho bhante na agāravena bhagavato vassikasāṭikaṃ akkamitvā sibbesiṃ nāhantaṃ dukkaṭaṃ passāmi apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti .

--------------------------------------------------------------------------------------------- page388.

Idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesi tāsaṃ rodantīnaṃ bhagavato sarīraṃ assukena makkhitaṃ desehi taṃ dukkaṭanti . ahaṃ kho bhante māyimā 1- vikāle ahesunti mātugāmehi bhagavato sarīraṃ paṭhamaṃ vandāpesiṃ nāhantaṃ dukkaṭaṃ passāmi apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti . idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ bhagavatā oḷārike nimitte kariyamāne oḷārike obhāse kariyamāne na bhagavantaṃ yāci tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti desehi taṃ dukkaṭanti. {622.1} Ahaṃ kho bhante mārena pariyuṭṭhitacitto na bhagavantaṃ yāciṃ tiṭṭhatu bhagavā kappaṃ tiṭṭhatu sugato kappaṃ bahujanahitāya bahujanasukhāya lokānukampāya atthāya hitāya sukhāya devamanussānanti nāhantaṃ dukkaṭaṃ passāmi apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti . idampi te āvuso ānanda dukkaṭaṃ yaṃ tvaṃ mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsi desehi taṃ dukkaṭanti . ahaṃ kho bhante ayaṃ mahāpajāpatī gotamī bhagavato mātucchā āpādikā posikā khīrassa dāyikā bhagavantaṃ janettiyā kālakatāya thaññaṃ pāyesīti mātugāmassa tathāgatappavedite dhammavinaye pabbajjaṃ ussukkaṃ akāsiṃ nāhantaṃ dukkaṭaṃ passāmi @Footnote: 1 Ma. māyimāsaṃ.

--------------------------------------------------------------------------------------------- page389.

Apicāyasmantānaṃ saddhāya desemi taṃ dukkaṭanti. [623] Tena kho pana samayena āyasmā purāṇo dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi . Athakho āyasmā purāṇo therehi bhikkhūhi dhamme ca vinaye ca saṅgīte dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena rājagahaṃ veḷuvanaṃ kalandakanivāpo yena therā bhikkhū tenupasaṅkami upasaṅkamitvā therehi bhikkhūhi saddhiṃ paṭisammoditvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho āyasmantaṃ purāṇaṃ therā bhikkhū etadavocuṃ therehi āvuso purāṇa dhammo ca vinayo ca saṅgīto upehi taṃ saṅgītanti . susaṅgītāvuso therehi bhikkhūhi 1- dhammo ca vinayo ca apica yatheva mayā bhagavato sammukhā sutaṃ sammukhā paṭiggahitaṃ tathevāhaṃ dhāressāmīti. [624] Athakho āyasmā ānando there bhikkhū etadavoca bhagavā maṃ bhante parinibbānakāle evamāha tenahānanda saṅgho mamaccayena channassa bhikkhuno brahmadaṇḍaṃ āṇāpetūti . pucchi pana tvaṃ āvuso ānanda bhagavantaṃ katamo pana bhante brahmadaṇḍoti . pucchiṃ kho ahaṃ bhante bhagavantaṃ katamo pana bhante brahmadaṇḍoti . channo ānanda bhikkhu yaṃ iccheyya taṃ vadeyya bhikkhūhi channo bhikkhu neva vattabbo na ovaditabbo na anusāsitabboti 2- . tenahāvuso ānanda tvaṃyeva channassa @Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi. 2 Ma. Yu. nānusāsitabboti.

--------------------------------------------------------------------------------------------- page390.

Bhikkhuno brahmadaṇḍaṃ āṇāpehīti . kathāhaṃ bhante channassa bhikkhuno brahmadaṇḍaṃ āṇāpemi caṇḍo so bhikkhu pharusoti . Tenahāvuso ānanda bahukehi bhikkhūhi saddhiṃ gacchāhīti . evaṃ bhanteti kho āyasmā ānando therānaṃ bhikkhūnaṃ paṭissutvā mahatā bhikkhusaṅghena saddhiṃ pañcamattehi bhikkhusatehi nāvāya gantvā kosambiṃ ujjavanikāya nāvāya paccorohitvā 1- rañño udenassa uyyānassa avidūre aññatarasmiṃ rukkhamūle nisīdi. [625] Tena kho pana samayena rājā udeno uyyāne parivārehi 2- saddhiṃ orodhena paṭivasati 3- . assosi kho rañño udenassa orodho amhākaṃ kira ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinnoti . athakho rañño udenassa orodho rājānaṃ udenaṃ etadavoca amhākaṃ kira deva ācariyo ayyo ānando uyyānassa avidūre aññatarasmiṃ rukkhamūle nisinno icchāma mayaṃ deva ayyaṃ ānandaṃ passitunti . tenahi 4- samaṇaṃ ānandaṃ passathāti . athakho rañño udenassa orodho yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho rañño udenassa orodhaṃ āyasmā ānando dhammiyā kathāya sandassesi @Footnote: 1 Ma. nāvāya ujjavanikāya kosambiṃ ujjavi nāvāya paccorohitvā. Yu. nāvāya @ujjavanikāya kosambiyā paccorohitvā. 2 Ma. Yu. paricāresi. 3 Ma. Yu. ayaṃ @pāṭho natthi. 4 Ma. Yu. tenahi tumhe.

--------------------------------------------------------------------------------------------- page391.

Samādapesi samuttejesi sampahaṃsesi . athakho rañño udenassa orodho āyasmatā ānandena dhammiyā kathāya sandassito samādapito samuttejito sampahaṃsito āyasmato ānandassa pañca uttarāsaṅgasatāni pādāsi . athakho rañño udenassa orodho āyasmato ānandassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāyāsanā āyasmantaṃ ānandaṃ abhivādetvā padakkhiṇaṃ katvā yena rājā udeno tenupasaṅkami. [626] Addasā kho rājā udeno orodhaṃ dūrato va āgacchantaṃ disvāna orodhaṃ etadavoca api nu kho tumhe samaṇaṃ ānandaṃ passathāti . apassimhā kho mayaṃ deva ayyaṃ ānandanti . Apinu 1- tumhe samaṇassa ānandassa kiñci adatthāti . adamhā kho mayaṃ deva ayyassa ānandassa pañca uttarāsaṅgasatānīti . Rājā udeno ujjhāyati khīyati vipāceti kathaṃ hi nāma samaṇo ānando tāvabahuṃ cīvaraṃ paṭiggahessati dussavaṇijjaṃ vā samaṇo ānando karissati paggāhikasālaṃ 2- vā pasāressatīti. Athakho rājā udeno yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmatā ānandena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . ekamantaṃ nisinno kho rājā udeno āyasmantaṃ ānandaṃ etadavoca āgamā @Footnote: 1 Yu. api pana. 2 paṭāhikasālaṃ vātipi pāṭho vijjati.

--------------------------------------------------------------------------------------------- page392.

Nu 1- bho ānanda amhākaṃ orodhoti. Āgamā kho te 2- mahārāja orodhoti . apica 3- pana bhoto ānandassa kiñci adāsīti . Adāsi kho me mahārāja pañca uttarāsaṅgasatānīti . kiṃ pana bhavaṃ ānando tāvabahuṃ cīvaraṃ karissatīti . ye te mahārāja bhikkhū dubbalacīvarā tehi saddhiṃ saṃvibhajissāmīti . yāni kho pana bho ānanda porāṇakāni dubbalacīvarāni tāni kathaṃ karissathāti . Tāni mahārāja uttarattharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni uttarattharaṇāni tāni kathaṃ karissathāti. {626.1} Tāni mahārāja bhisicchaviyo karissāmāti . yā pana bho ānanda porāṇakā bhisicchaviyo tā kathaṃ karissathāti. Tā mahārāja bhummattharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni bhummattharaṇāni tāni kathaṃ karissathāti . tāni mahārāja pādapuñchaniyo karissāmāti . yā pana bho ānanda porāṇakā pādapuñchaniyo tā kathaṃ karissathāti . tā mahārāja rajoharaṇaṃ karissāmāti . yāni pana bho ānanda porāṇakāni rajoharaṇāni tāni kathaṃ karissathāti . tāni mahārāja koṭṭetvā cikkhallena madditvā paribhaṇḍaṃ limpissāmāti . athakho rājā udeno sabbe vime samaṇā sakyaputtiyā yoniso upanenti na kulavaṃ 4- @Footnote: 1 Ma. āgamā nu khvidha. Yu. āgamā nu khodha. 2 Ma. āgamāsi kho te idha. @Yu. tedha. 3 Ma. Yu. casaddo natthi. 4 Yu. na kulāvaṃ.

--------------------------------------------------------------------------------------------- page393.

Gamentīti āyasmato ānandassa aññānipi pañca dussasatāni pādāsi . ayañcarahi āyasmato ānandassa paṭhamaṃ cīvaraparikkhāro 1- uppajji cīvarasahassaṃ. [627] Athakho āyasmā ānando yena ghositārāmo tenupasaṅkami upasaṅkamitvā paññatte āsane nisīdi . Athakho āyasmā channo yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ abhivādetvā ekamantaṃ nisīdi . Ekamantaṃ nisinnaṃ kho āyasmantaṃ channaṃ āyasmā ānando etadavoca saṅghena te āvuso channa brahmadaṇḍo āṇattoti 2-. Katamo pana bhante ānanda brahmadaṇḍoti 3- . tvaṃ āvuso channa bhikkhu 4- yaṃ iccheyyāsi taṃ vadeyyāsi bhikkhūhi tvaṃ neva vattabbo na ovaditabbo nānusāsitabboti . nanvāhaṃ bhante ānanda hato ettāvatā yatohaṃ bhikkhūhi neva vattabbo na ovaditabbo nānusāsitabboti tattheva mucchito papati 5-. {627.1} Athakho āyasmā channo brahmadaṇḍena aṭṭiyamāno harāyamāno jigucchamāno eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto nacirasseva yassatthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti tadanuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi khīṇā jāti @Footnote: 1 Ma. Yu. cīvarabhikkhā. 2 Ma. Yu. āṇāpitoti. 3 Ma. itisaddo natthi. @4 Ma. Yu. bhikkhū. 5 Ma. papato.

--------------------------------------------------------------------------------------------- page394.

Vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi . Aññataro ca panāyasmā channo arahataṃ ahosi . athakho āyasmā channo arahattaṃ patto yenāyasmā ānando tenupasaṅkami upasaṅkamitvā āyasmantaṃ ānandaṃ etadavoca paṭippassambhehīdāni 1- me bhante ānanda brahmadaṇḍanti . yadaggena tayā āvuso channa arahattaṃ sacchikataṃ tadaggena te brahmadaṇḍo paṭippassaddhoti. [628] Imāya kho pana vinayasaṅgītiyā pañca bhikkhusatāni anūnāni anadhikāni ahesuṃ. Tasmāyaṃ vinayasaṅgīti pañcasatikāti 2- vuccatīti. Pañcasatikakkhandhakaṃ niṭṭhitaṃ ekādasamaṃ. Imamhi khandhake vatthū 3- tevīsati. ----------


             The Pali Tipitaka in Roman Character Volume 7 page 379-394. https://84000.org/tipitaka/read/roman_item.php?book=7&item=614&items=15&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=7&item=614&items=15&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=7&item=614&items=15&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=614&items=15&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=614              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]