ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
 ThaiVersion   PaliThai   PaliRoman 
First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter
TIPITAKA Volume 8 : PALI ROMAN Vinaya Pitaka Vol 8 : Vinaya. Parivāra
     [1191]   Kati   nu   kho  bhante  āraññakāti  2-  .  pañcime
upāli    āraññakā   .   katame   pañca   .   mandattā   momūhattā
āraññako     hoti    pāpiccho    icchāpakato    āraññako    hoti
ummādā   cittakkhepā   3-   āraññako  hoti  vaṇṇito  4-  buddhehi
buddhasāvakehīti    āraññako    hoti    apica   appicchaññeva   nissāya
santuṭṭhiññeva     nissāya     sallekhaññeva    nissāya    pavivekaññeva
nissāya    idamatthitaññeva    nissāya    āraññako   hoti   .   ime
kho    upāli    pañca    āraññakāti    .   kati   nu   kho   bhante
piṇḍapātikāti  ...  kati  nu  kho  bhante  paṃsukūlikāti  ...  kati  nu kho
bhante  rukkhamūlikāti  ...  kati  nu  kho  bhante  sosānikāti  ...  kati
nu  kho  bhante  abbhokāsikāti  ...  kati nu kho bhante tecīvarikāti ...
Kati   nu   kho   bhante   sapadānacārikāti   ...  kati  nu  kho  bhante
nesajjikāti   ...  kati  nu  kho  bhante  yathāsanthatikāti  ...  kati  nu
kho  bhante  ekāsanikāti  ...  kati nu kho bhante khalupacchābhattikāti ...
@Footnote: 1 Ma. kāruññaṃ .   2 Po. Ma. āraññikā. sabbattha evaṃ ñātabbaṃ .  3 Po.
@cittukkhepā .  4 Po. Ma. Yu. vaṇṇitaṃ.

--------------------------------------------------------------------------------------------- page476.

Kati nu kho bhante pattapiṇḍikāti . pañcime upāli pattapiṇḍikā . Katame pañca . mandattā momūhattā pattapiṇḍiko hoti pāpiccho icchāpakato pattapiṇḍiko hoti ummādā cittakkhepā pattapiṇḍiko hoti vaṇṇito 1- buddhehi buddhasāvakehīti pattapiṇḍiko hoti apica appicchaññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti . ime kho upāli pañca pattapiṇḍikāti. Dhūtaṅgavaggo chaṭṭho. Tassuddānaṃ [1192] Āraññako piṇḍipaṃsu rukkhasusānapañcamaṃ abbhotecīvarañceva sapadānanesajjikā santhatekāsanañceva khalupacchāpattapiṇḍikāti. [1193] Kati nu kho bhante musāvādāti . pañcime upāli musāvādā . katame pañca . atthi musāvādo pārājikagāmī atthi musāvādo saṅghādisesagāmī atthi musāvādo thullaccayagāmī atthi musāvādo pācittiyagāmī atthi musāvādo dukkaṭagāmīti . Ime kho upāli pañca musāvādāti. [1194] Katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu @Footnote: 1 Po. Ma. Yu. vaṇṇitaṃ.

--------------------------------------------------------------------------------------------- page477.

Mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbāti . pañcahupāli aṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā . katamehi pañcahi . alajjī ca hoti bālo ca apakatatto ca cāvanādhippāyo vattā hoti no vuṭṭhānādhippāyo . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā. {1194.1} Aparehipi upāli pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena uposatho vā pavāraṇā vā kātabbā . katamehi pañcahi . aparisuddhakāyasamācāro hoti aparisuddhavacīsamācāro hoti aparisuddhājīvo hoti bālo hoti abyatto bhaṇḍanakārako hoti kalahakārako . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno saṅghamajjhe uposathaṃ vā pavāraṇaṃ vā ṭhapentassa alaṃ bhikkhu mā bhaṇḍanaṃ mā kalahaṃ mā viggahaṃ mā vivādanti omadditvā saṅghena

--------------------------------------------------------------------------------------------- page478.

Uposatho vā pavāraṇā vā kātabbāti. [1195] Katīhi nu kho bhante aṅgehi samannāgatassa bhikkhuno anuyogo na dātabboti . pañcahupāli aṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo . katamehi pañcahi . Āpattānāpattiṃ na jānāti lahukagarukaṃ āpattiṃ na jānāti sāvasesānavasesaṃ āpattiṃ na jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ na jānāti sappaṭikammaappaṭikammaṃ āpattiṃ na jānāti . imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno anuyogo na dātabbo . Pañcahupāli aṅgehi samannāgatassa bhikkhuno anuyogo dātabbo . Katamehi pañcahi . āpattānāpattiṃ jānāti lahukagarukaṃ āpattiṃ jānāti sāvasesānavasesaṃ āpattiṃ jānāti duṭṭhullāduṭṭhullaṃ āpattiṃ jānāti sappaṭikammaappaṭikammaṃ āpattiṃ jānāti . Imehi kho upāli pañcahaṅgehi samannāgatassa bhikkhuno anuyogo dātabboti. [1196] Katīhi nu kho bhante ākārehi bhikkhu āpattiṃ āpajjatīti . pañcahupāli ākārehi bhikkhu āpattiṃ āpajjati . Katamehi pañcahi . alajjitā aññāṇatā kukkuccapakatatā akappiye kappiyasaññitā kappiye akappiyasaññitā . imehi kho upāli pañcahākārehi bhikkhu āpattiṃ āpajjati . aparehipi upāli pañcahākārehi bhikkhu āpattiṃ āpajjati . katamehi

--------------------------------------------------------------------------------------------- page479.

Pañcahi . adassanena assavanena pasuttatā 1- tathāsaññī satisammosā . imehi kho upāli pañcahākārehi bhikkhu āpattiṃ āpajjatīti. [1197] Kati nu kho bhante verāti . pañcime upāli verā . katame pañca . pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo surāmerayamajjapamādaṭṭhānaṃ . imehi kho upāli pañca verāti. [1198] Kati nu kho bhante veramaṇiyoti . pañcimā upāli veramaṇiyo . katamā pañca . pāṇātipātā veramaṇī adinnādānā veramaṇī kāmesu micchācārā veramaṇī musāvādā veramaṇī surāmerayamajjapamādaṭṭhānā veramaṇī . imā kho upāli pañca veramaṇiyoti.


             The Pali Tipitaka in Roman Character Volume 8 page 475-479. https://84000.org/tipitaka/read/roman_item.php?book=8&item=1191&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/read/roman_item.php?book=8&item=1191&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_item.php?book=8&item=1191&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=8&item=1191&items=8&pagebreak=1              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=8&i=1191              Contents of The Tipitaka Volume 8 https://84000.org/tipitaka/read/?index_8 https://84000.org/tipitaka/english/?index_8

First itemPrevious itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext itemLast item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]