Ratthapalasuttam
[423] Evamme sutam ekam samayam bhagava kurusu carikancaramano
mahata bhikkhusanghena saddhim yena thullakotthitam nama kurunam
nigamo tadavasari . assosum kho thullakotthitaka brahmanagahapatika
samano khalu bho gotamo sakyaputto sakyakula pabbajito kurusu
carikam caramano mahata bhikkhusanghena saddhim thullakotthitam anuppatto
tam kho pana bhavantam gotamam evamkalyano kittisaddo abbhuggato
itipi so bhagava araham sammasambuddho vijjacaranasampanno sugato
lokavidu anuttaro purisadammasarathi sattha devamanussanam buddho
bhagava 1- so imam lokam sadevakam samarakam sabrahmakam sassamanabrahmanim
pajam sadevamanussam sayam abhinna sacchikatva pavedeti so dhammam
deseti adikalyanam majjhekalyanam pariyosanakalyanam sattham
sabyanjanam kevalaparipunnam parisuddham brahmacariyam pakaseti sadhu
kho pana tatharupanam arahatam dassanam hotiti.
[424] Atha kho thullakotthitaka brahmanagahapatika yena
bhagava tenupasankamimsu upasankamitva appekacce bhagavantam
abhivadetva ekamantam nisidimsu appekacce bhagavata saddhim sammodimsu
sammodaniyam katham saraniyam vitisaretva ekamantam nisidimsu
appekacce yena bhagava tenanjalimpanametva ekamantam nisidimsu
@Footnote: 1 Yu. bhagavati.
Appekacce bhagavato santike namagottam savetva ekamantam
nisidimsu appekacce tunhibhuta ekamantam nisidimsu . ekamantam
nisinne kho thullakotthitake brahmanagahapatike bhagava dhammiya
kathaya sandassesi samadapesi samuttejesi sampahamsesi.
[425] Tena kho pana samayena ratthapalo nama kulaputto
tasmimyeva thullakotthite aggakulikassa putto tissam parisayam nisinno
hoti . atha kho ratthapalassa kulaputtassa etadahosi yatha
yatha khvaham bhagavata dhammam desitam ajanami nayidam sukaram agaram
ajjhavasata ekantaparipunnam ekantaparisuddham sankhalikhitam brahmacariyam
caritum yannunaham kesamassum oharetva kasayani vatthani
acchadetva agarasma anagariyam pabbajeyyanti . atha kho
thullakotthitaka brahmanagahapatika bhagavata dhammiya kathaya
sandassita samadapita samuttejita sampahamsita bhagavato bhasitam
abhinanditva anumoditva utthayasana bhagavantam abhivadetva
padakkhinam katva pakkamimsu.
{425.1} Atha kho ratthapalo kulaputto acirapakkantesu
thullakotthitakesu brahmanagahapatikesu yena bhagava tenupasankami
upasankamitva bhagavantam abhivadetva ekamantam nisidi . ekamantam
nisinno kho ratthapalo kulaputto bhagavantam etadavoca yatha
yathaham bhante bhagavata dhammam desitam ajanami nayidam sukaram
agaram ajjhavasata ekantaparipunnam ekantaparisuddham
Sankhalikhitam brahmacariyam caritum icchamaham bhante kesamassum oharetva
kasayani vatthani acchadetva agarasma anagariyam
pabbajitum labheyyaham bhante bhagavato santike pabbajjam labheyyam
upasampadanti . anunnatosi pana tvam ratthapala matapituhi
agarasma anagariyam pabbajjayati . na khoham bhante anunnato
matapituhi agarasma anagariyam pabbajjayati . na kho ratthapala
tathagata ananunnatam matapituhi puttam pabbajentiti . svaham
bhante tatha karissami yatha mam matapitaro anujanissanti
agarasma anagariyam pabbajjayati.
[426] Atha kho ratthapalo kulaputto utthayasana bhagavantam
abhivadetva padakkhinam katva yena matapitaro tenupasankami
upasankamitva matapitaro etadavoca ammatata 1- yatha yathaham
bhagavata dhammam desitam ajanami nayidam sukaram agaram ajjhavasata
ekantaparipunnam ekantaparisuddham sankhalikhitam brahmacariyam caritum
icchamaham kesamassum oharetva kasayani vatthani acchadetva
agarasma anagariyam pabbajitum anujanatha mam agarasma anagariyam
pabbajjayati.
[427] Evam vutte ratthapalassa kulaputtassa matapitaro
ratthapalam kulaputtam etadavocum tvam khosi tata ratthapala amhakam
ekaputtako piyo manapo sukhedhito 2- sukhaparihato 3- na tvam tata
@Footnote: 1 Yu. ammatata . 2 Yu. sukhe thito . 3 Yu. sabbattha sukhaparibhatoti dissati.
Ratthapala kinci 1- dukkhassa janasi ehi tvam tata ratthapala
bhunja ca piva ca paricarehi ca bhunjanto pivanto paricarento
kame 2- paribhunjanto punnani karonto abhiramassu na tam mayam
anujanama agarasma anagariyam pabbajjaya maranenapi te mayam
akamaka vina bhavissama kim pana mayam tam jivantam anujanissama
agarasma anagariyam pabbajjayati.
{427.1} Dutiyampi kho .pe. tatiyampi kho ratthapalo kulaputto
matapitaro etadavoca ammatata yatha yathaham bhagavata dhammam desitam
ajanami nayidam sukaram agaram ajjhavasata ekantaparipunnam
ekantaparisuddham sankhalikhitam brahmacariyam caritum icchamaham kesamassum
oharetva kasayani vatthani acchadetva agarasma anagariyam
pabbajitum anujanatha mam agarasma anagariyam pabbajjayati.
{427.2} Tatiyampi kho ratthapalassa kulaputtassa matapitaro
ratthapalam kulaputtam etadavocum tvam khosi tata ratthapala amhakam
ekaputtako piyo manapo sukhedhito 3- sukhaparihato na tvam tata
ratthapala kinci 1- dukkhassa janasi ehi tvam tata ratthapala
bhunja ca piva ca paricarehi ca bhunjanto pivanto paricarento
kame paribhunjanto punnani karonto abhiramassu na tam mayam
anujanama agarasma anagariyam pabbajjaya maranenapi
te mayam akamaka vina bhavissama kim pana mayam tam jivantam
@Footnote: 1 Yu. sabbattha kassaciti dissati . 2 Si. kamani . 3 Yu. chasu thanesu sukhe
@thitoti dissati.
Anujanissama agarasma anagariyam pabbajjayati.
[428] Atha kho ratthapalo kulaputto 1- na mam matapitaro
anujananti agarasma anagariyam pabbajjayati tattheva
anantarahitaya bhumiya nipajji idha 2- va me maranam bhavissati pabbajja
vati . atha 3- kho ratthapalo kulaputto ekampi bhattam na bhunji
dvepi bhattani na bhunji tinipi bhattani na bhunji cattaripi
bhattani na bhunji pancapi bhattani na bhunji chapi bhattani na
bhunji sattapi bhattani na bhunji.
[429] Atha kho ratthapalassa kulaputtassa matapitaro ratthapalam
kulaputtam etadavocum tvam khosi 4- tata ratthapala amhakam ekaputtako
piyo manapo sukhedhito sukhaparihato na tvam tata ratthapala
kinci dukkhassa janasi utthehi tata ratthapala bhunja ca
piva ca paricarehi ca bhunjanto pivanto paricarento kame
paribhunjanto punnani karonto abhiramassu na tam mayam anujanama
agarasma anagariyam pabbajjaya maranenapi te mayam akamaka
vina bhavissama kim pana mayam 5- tam jivantam anujanissama agarasma
anagariyam pabbajjayati . evam vutte ratthapalo kulaputto
tunhi ahosi . dutiyampi kho ratthapalassa kulaputtassa matapitaro
@Footnote: 1 Si. Yu. ito param matapitusu pabbajjam alabhamano tattheva anantarahitaya bhumiya
@nipajjiti vacanam dissati . 2 Yu. idheva . 3 Yu. ito param atha kho ... bhunjiti
@vacanam na dissati . 4 Yu. tam kho . 5 Yu. ayam patho natthi.
Ratthapalam kulaputtam etadavocum .pe. dutiyampi kho ratthapalo
kulaputto tunhi ahosi . tatiyampi kho ratthapalassa kulaputtassa
matapitaro ratthapalam kulaputtam etadavocum tvam khosi tata
ratthapala amhakam ekaputtako piyo manapo sukhedhito sukhaparihato
na tvam tata ratthapala kinci dukkhassa janasi utthehi tata
ratthapala bhunja ca piva ca paricarehi ca bhunjanto pivanto
paricarento kame paribhunjanto punnani karonto abhiramassu
na tam mayam anujanama agarasma anagariyam pabbajjaya maranenapi
te mayam akamaka vina bhavissama kim pana mayam tam jivantam
anujanissama agarasma anagariyam pabbajjayati .
Tatiyampi kho ratthapalo kulaputto tunhi ahosi.
[430] Atha kho ratthapalassa kulaputtassa sahayaka [1]- yena
ratthapalo kulaputto tenupasankamimsu upasankamitva ratthapalam
kulaputtam etadavocum tvam khosi samma ratthapala matapitunam
ekaputtako piyo manapo sukhedhito sukhaparihato 2- na tvam samma
ratthapala kinci 3- dukkhassa janasi utthehi samma ratthapala bhunja
ca piva ca paricarehi ca bhunjanto pivanto paricarento kame
paribhunjanto punnani karonto abhiramassu na tam matapitaro
anujananti agarasma anagariyam pabbajjaya maranenapi te matapitaro
akamaka vina bhavissanti kim pana te tam jivantam anujanissanti
@Footnote: 1 Yu. ratthapalassa kulaputtassa matapitunam patisutva . 2 Yu. sukhaparibbhato.
@3 Yu. kassaci dukkhassa.
Agarasma anagariyam pabbajjayati . evam vutte ratthapalo
kulaputto tunhi ahosi . dutiyampi kho .pe. tatiyampi kho
ratthapalassa kulaputtassa sahayaka ratthapalam kulaputtam etadavocum
tvam khosi samma ratthapala matapitunam ekaputtako piyo manapo
sukhedhito sukhaparihato .pe. utthehi samma ratthapala bhunja ca
piva ca paricarehi ca bhunjanto pivanto paricarento kame
paribhunjanto punnani karonto abhiramassu na tam matapitaro
anujananti agarasma anagariyam pabbajjaya maranenapi te matapitaro
akamaka vina bhavissanti kim pana te tam jivantam anujanissanti
agarasma anagariyam pabbajjayati . tatiyampi kho ratthapalo
kulaputto tunhi ahosi.
{430.1} Atha kho ratthapalassa kulaputtassa sahayaka yena
ratthapalassa kulaputtassa matapitaro tenupasankamimsu upasankamitva
ratthapalassa kulaputtassa matapitaro etadavocum ammatata
eso ratthapalo kulaputto tattheva anantarahitaya bhumiya
nipanno idha va me maranam bhavissati pabbajja vati sace tumhe
ratthapalam kulaputtam nanujanissatha agarasma anagariyam
pabbajjaya tattheva maranam bhavissati 1- sace pana tumhe ratthapalam
kulaputtam anujanissatha agarasma anagariyam pabbajjaya
pabbajitampi nam dakkhissatha sace ratthapalo kulaputto nabhiramissati
agarasma anagariyam pabbajjaya ka tassa anna gati bhavissati
@Footnote: 1 Yu. agamissati.
Idheva paccagamissati anujanatha ratthapalam kulaputtam agarasma
anagariyam pabbajjayati.
[431] Anujanama tata ratthapalam kulaputtam agarasma
anagariyam pabbajjaya pabbajitena ca pana te matapitaro
uddassetabbati . atha kho ratthapalassa kulaputtassa sahayaka yena
ratthapalo kulaputto tenupasankamimsu upasankamitva ratthapalam kulaputtam
etadavocum [1]- anunnatosi matapituhi agarasma anagariyam
pabbajjaya pabbajitena ca pana te matapitaro uddassetabbati.
[432] Atha kho ratthapalo kulaputto utthahitva balam gahetva 2-
yena bhagava tenupasankami upasankamitva bhagavantam abhivadetva
ekamantam nisidi . ekamantam nisinno kho ratthapalo kulaputto
bhagavantam etadavoca anunnatomhi aham bhante matapituhi agarasma
anagariyam pabbajjaya pabbajetu mam bhagavati . alattha kho ratthapalo
kulaputto bhagavato santike pabbajjam alattha upasampadam . Atha kho bhagava
acirupasampanne ayasmante ratthapale addhamasupasampanne
thullakotthite yathabhirantam viharitva yena savatthi tena carikam
pakkami anupubbena carikam caramano yena savatthi tadavasari.
[433] Tatra sudam bhagava savatthiyam viharati jetavane anathapindikassa
arame . atha kho ayasma ratthapalo eko vupakattho
appamatto atapi pahitatto viharanto nacirasseva
@Footnote: 1 Yu. etthantare tvam kho samma ratthapala matapitunnam ekaputtako piyo manapo
@sukhe thito sukhaparibhato; na tvam samma ratthapala kassaci dukkhassa janasi. utthehi
@bhunja ca piva ca paricarehi ca, bhunjanto pivanto paricarento kame paribhunjanto
@punnani karonto abhiramassuti dissanti . 2 Yu. gahetva.
Yassatthaya kulaputta sammadeva agarasma anagariyam pabbajanti
tadanuttaram brahmacariyapariyosanam dittheva dhamme sayam abhinna
sacchikatva upasampajja vihasi khina jati vusitam brahmacariyam
katam karaniyam naparam itthattayati abbhannasi . annataro
kho panayasma ratthapalo arahatam ahosi.
[434] Atha kho ayasma ratthapalo yena bhagava tenupasankami
upasankamitva bhagavantam abhivadetva ekamantam nisidi . ekamantam
nisinno kho ayasma ratthapalo bhagavantam etadavoca icchamaham
bhante matapitaro uddassetum sace mam bhagava anujanatiti . atha
kho [1]- ayasmato ratthapalassa cetasa ceto paricca 2- manasakasi
yatha 3- bhagava annasi abhabbo kho ratthapalo kulaputto sikkham
paccakkhaya hinayavattitunti . atha kho bhagava ayasmantam ratthapalam
etadavoca yassidani 4- ratthapala kalam mannasiti . atha kho
ayasma ratthapalo utthayasana bhagavantam abhivadetva padakkhinam
katva senasanam samsametva pattacivaramadaya yena thullakotthitam
tena carikam pakkami anupubbena carikam caramano yena thullakotthitam
tadavasari.
[435] Tatra sudam ayasma ratthapalo thullakotthite viharati
ranno korabyassa migacire . atha kho ayasma ratthapalo
pubbanhasamayam nivasetva pattacivaramadaya thullakotthitam pindaya
pavisi . thullakotthite sapadanam pindaya caramano yena sakapitu
@Footnote: 1 Yu. etthantare bhagavati dissati . 2 Yu. parivitakkam . 3 Yu. yada.
@4 Yu. yassadani tvam.
Nivesanam tenupasankami . tena kho pana samayena ayasmato
ratthapalassa pita majjhimaya dvarasalaya ullikkhapeti .
Addasa kho ayasmato ratthapalassa pita ayasmantam ratthapalam
duratova agacchantam disvana etadavoca imehi mundakehi samanakehi
amhakam ekaputtako piyo manapo pabbajitoti . atha kho
ayasma ratthapalo sakapitu nivesane neva danam alattha na
paccakkhanam annadatthum 1- akkosameva alattha.
[436] Tena kho pana samayena ayasmato ratthapalassa
natidasi abhidosikam kummasam chaddetukama hoti . atha kho
ayasma ratthapalo tam natidasim etadavoca sace tam bhagini
chaddaniyadhammam idha me patte akirati . atha kho ayasmato
ratthapalassa natidasi tam abhidosikam kummasam ayasmato
ratthapalassa patte akiranti hatthananca padananca sarassa ca
nimittam aggahesi . atha kho ayasmato ratthapalassa natidasi
yenayasmato ratthapalassa mata tenupasankami upasankamitva
ayasmato ratthapalassa mataram etadavoca yagghayye janeyyasi
ayyaputto ratthapalo anuppattoti . sace je saccam bhanasi
adasim 2- tam karomiti 3- . atha kho ayasmato ratthapalassa mata
yenayasmato ratthapalassa pita tenupasankami upasankamitva
@Footnote: 1 Yu. annadatthu . 2 Si. Yu. vadasi adasi bhavasi.
@3 Yu. tam karomiti natthi. bhavasiti iti dissati.
Ayasmato ratthapalassa pitaram etadavoca yagghe gahapati janeyyasi
ratthapalo kira kulaputto anuppattoti.
[437] Tena kho pana samayena ayasma ratthapalo tam
abhidosikam kummasam 1- annataram kuddam nissaya paribhunjati . atha
kho ayasmato ratthapalassa pita yenayasma ratthapalo tenupasankami
upasankamitva ayasmantam ratthapalam etadavoca atthi nama
tata ratthapala abhidosikam kummasam paribhunjissasi nanu tata
ratthapala sakam geham gantabbanti . kuto no gahapati amhakam
geham agarasma anagariyam pabbajitanam anagara 2- mayam gahapati
agamamha kho te gahapati geham tattha neva danam alatthamha na
paccakkhanam annadatthum akkosameva alatthamhati . ehi tata
ratthapala gharam gamissamati . alam gahapati katam me ajja bhattakiccanti.
Tenahi tata ratthapala adhivasehi svatanaya bhattanti . adhivasesi
kho ayasma ratthapalo tunhibhavena.
[438] Atha kho ayasmato ratthapalassa pita ayasmato
ratthapalassa adhivasanam viditva yena sakam nivesanam tenupasankami
upasankamitva haritena gomayena pathaviya upalimpetva 3- mahantam
@Footnote: 1 Si. putikummasam . 2 Yu. anagara . 3 ito param Si. Ma. Yu. mahantam
@hirannasuvannassa punjam karapetva te punje kilanjehi paticchadetva ayasmato
@ratthapalassa puranadutiyike amantesiti vacanam dissati. Yu. haritena gomayena
@pathaviya upalimpetvati natthi.
Hirannasuvannassa punjam karapetva dve punje karapetva
ekam hirannassa ekam suvannassa mahanta punja ahesum .
Orato thito puriso parato thitam purisam na passati tatha parato
thito orato thitam te punje kilanjehi paticchadapetva majjhe
asanam pannapetva tirokaraniyam parikkhipitva ayasmato
ratthapalassa puranadutiyike amantesi etha tumhe vadhuke yena
alankarena alankata pubbe puttassa 1- ratthapalassa piya hotha
manapa tena alankarena alankarothati . atha kho ayasmato
ratthapalassa pita tassa rattiya accayena sake nivesane panitam
khadaniyam bhojaniyam patiyadapetva ayasmato ratthapalassa kalam
arocesi kalo tata ratthapala nitthitam bhattanti.
{438.1} Atha kho ayasma ratthapalo pubbanhasamayam nivasetva
pattacivaramadaya yena sakapitu nivesanam tenupasankami upasankamitva
pannatte asane nisidi . atha kho ayasmato ratthapalassa pita
tam hirannasuvannassa punjam vivarapetva ayasmantam ratthapalam
etadavoca idam te tata ratthapala mattikam dhanam annam pettikam annam
petamaham sakka tata ratthapala bhoge ca bhunjitum punnani ca
katum ehi tvam tata ratthapala sikkham paccakkhaya hinayavattitva
bhoge ca bhunjassu punnani ca karohiti . sace 2- me tvam gahapati
vacanam kareyyasi imam hirannasuvannassa punjam sakatesu aropetva
@Footnote: 1 Yu. ratthapalassa kulaputtassa . 2 Yu. sace kho.
Nibbahapetva majjhe gangaya nadiya sote osidapeyyasi 1-
tam kissa hetu uppajjissanti hi te gahapati tatonidanam
sokaparidevadukkhadomanassupayasati . atha kho ayasmato
ratthapalassa puranadutiyika paccekam padesu gahetva ayasmantam
ratthapalam etadavocum kidisa nama tata ayyaputta accharayo
yasam tvam hetu brahmacariyam carasiti . na kho mayam bhagini accharanam hetu
brahmacariyam caramati . bhaginivadena no ayyaputto ratthapalo
samudacaratiti tattheva mucchita papatimsu . atha kho ayasma
ratthapalo pitaram etadavoca sace gahapati bhojanam databbam detha
ma no vihethethati . bhunja tata ratthapala nitthitam bhattanti .
Atha kho ayasmato ratthapalassa pita ayasmantam ratthapalam
panitena khadaniyena bhojaniyena sahattha santappesi sampavaresi.
[439] Atha kho ayasma ratthapalo bhuttavi onitapattapani
thitakova ima gatha abhasi
passa cittakatam bimbam arukayam samussitam
aturam bahusankappam yassa natthi dhuvam thiti
passa cittakatam rupam manina kundalena ca
atthitacena 2- onaddham saha vatthebhi sobhati
alattakakata pada mukham cunnakamakkhitam
@Footnote: 1 Si. Yu. opilapeyyasi . 2 Yu. atthitancena.
Alam balassa mohaya no ca paragavesino
atthapadakata kesa netta anjanamakkhita
alam balassa mohaya no ca paragavesino
anjaniva nava citta putikayo alankato
alam balassa mohaya no ca paragavesino
odahi migavo pasam nasada vakaram migo
bhutva nivapam gacchami kandante migabandhaketi.
Atha kho ayasma ratthapalo thitakova ima gatha bhasitva
yena ranno korabyassa migaciram tenupasankami upasankamitva
annatarasmim rukkhamule divaviharam nisidi.
[440] Atha kho raja korabyo migavam amantesi sodhehi [1]-
migava migaciram uyyanabhumim gacchama subhumim dassanayati . evam devati
kho migavo ranno korabyassa patissutva migaciram sodhento addasa
ayasmantam ratthapalam annatarasmim rukkhamule divaviharam nisinnam
disvana yena raja korabyo tenupasankami upasankamitva rajanam
korabyam etadavoca suddham kho te deva migaciram atthi cettha
ratthapalo nama kulaputto imasmimyeva thullakotthite aggakulikassa
putto yassa tvam abhinham kittayamano ahosi so annatarasmim
rukkhamule divaviharam nisinnoti . tenahi samma migava alandanajja
uyyanabhumiya tamevadani mayam bhavantam ratthapalam payirupasissamati .
@Footnote: 1 Yu. etthantare sammati dissati.
Atha kho raja korabyo yam tattha khadaniyam bhojaniyam patiyattam
tam sabbam visajjethati vatva bhadrani yanani yojapetva
bhadram yanam abhiruhitva bhadrehi bhadrehi yanehi thullakotthitamha
niyyasi mahaccarajanubhavena ayasmantam ratthapalam dassanaya .
Yavatika yanassa bhumi yanena gantva yana paccorohitva
pattikova ussataya ussataya parisaya yenayasma ratthapalo
tenupasankami upasankamitva ayasmata ratthapalena saddhim sammodi
sammodaniyam katham saraniyam vitisaretva ekamantam atthasi .
Ekamantam thito kho raja korabyo ayasmantam ratthapalam etadavoca
idha bhavam ratthapalo katthatthare 1- nisidatuti . alam maharaja nisida
tvam nisinno aham sake asaneti . nisidi kho raja korabyo
pannatte asane.
[441] Nisajja kho raja korabyo ayasmantam ratthapalam
etadavoca cattarimani bho ratthapala parijunnani yehi parijunnehi
samannagata idhekacce kesamassum oharetva kasayani vatthani
acchadetva agarasma anagariyam pabbajanti katamani cattari
jaraparijunnam byadhiparijunnam bhogaparijunnam natiparijunnam.
[442] Katamam 2- bho ratthapala jaraparijunnam . idha bho
@Footnote: 1 Si. Yu. hatthatthare . 2 Yu. katamanca.
Ratthapala ekacco jinno hoti vuddho mahallako addhagato
vayoanuppatto . so iti patisancikkhati aham khomhi etarahi
jinno vuddho mahallako addhagato vayoanuppatto na kho
pana maya sukaram anadhigatam va bhogam 1- adhigantum adhigatam va bhogam 2-
phatim katum yannunaham kesamassum oharetva kasayani vatthani
acchadetva agarasma anagariyam pabbajeyyanti . so tena
jaraparijunnena samannagato kesamassum oharetva kasayani
vatthani acchadetva agarasma anagariyam pabbajati idam vuccati
bho ratthapala jaraparijunnam . bhavam kho pana ratthapalo etarahi
daharo yuva susukalakeso bhadrena yobbanena samannagato pathamena
vayasa tam bhoto ratthapalassa jaraparijunnam natthi . kim bhavam
ratthapalo natva va disva va sutva va agarasma anagariyam
pabbajito.
[443] Katamanca pana 3- bho ratthapala byadhiparijunnam . Idha
bho ratthapala ekacco abadhiko hoti dukkhito balhagilano .
So iti patisancikkhati aham khomhi etarahi abadhiko dukkhito
balhagilano na kho pana maya sukaram anadhigatam va bhogam 4- adhigantum
adhigatam va bhogam 5- phatim katum yannunaham kesamassum oharetva
kasayani vatthani acchadetva agarasma anagariyam pabbajeyyanti.
@Footnote: 1-4 Si. Yu. anadhigata va bhoga . 2-5 Si. Yu. adhigata va bhoga.
@3 Yu. panasaddo natthi.
So tena byadhiparijunnena samannagato kesamassum oharetva
kasayani vatthani acchadetva agarasma anagariyam pabbajati
idam vuccati bho ratthapala byadhiparijunnam . bhavam kho pana ratthapalo
etarahi appabadho appatanko samavepakiniya gahaniya
samannagato natisitaya naccunhaya tam bhoto ratthapalassa
byadhiparijunnam natthi . kim bhavam ratthapalo natva va disva
va sutva va agarasma anagariyam pabbajito.
[444] Katamanca bho ratthapala bhogaparijunnam . idha [1]-
ratthapala ekacco addho hoti mahaddhano mahabhogo tassa te
bhoga anupubbena parikkhayam gacchanti . so iti patisancikkhati aham
kho pubbe addho ahosim mahaddhano mahabhogo tassa me te
bhoga anupubbena parikkhayam gata na kho pana maya sukaram anadhigate
va bhoge 2- adhigantum adhigate va bhoge 3- phatim katum yannunaham
kesamassum oharetva kasayani vatthani acchadetva agarasma
anagariyam pabbajeyyanti . so tena bhogaparijunnena samannagato
kesamassum oharetva kasayani vatthani acchadetva agarasma
anagariyam pabbajati idam vuccati bho ratthapala bhogaparijunnam . bhavam
kho pana ratthapalo imasmimyeva thullakotthite aggakulikassa putto
tam bhoto ratthapalassa bhogaparijunnam natthi . kim bhavam ratthapalo
natva va disva va sutva va agarasma anagariyam pabbajito
@Footnote: 1 Yu. bho . 2 Yu. idha ceva annattha ca anadhigata va bhogati dissati.
@3 Yu. adhigata va bhoga.
[445] Katamanca bho ratthapala natiparijunnam . idha bho
ratthapala ekaccassa bahu honti mittamacca natisalohita
tassa te nataka anupubbena parikkhayam gacchanti . so iti
patisancikkhati mamam kho pubbe bahu ahesum mittamacca natisalohita
tassa me te 1- nataka anupubbena parikkhayam gata na kho pana
maya sukaram anadhigate va bhoge 2- adhigantum adhigate va bhoge 3-
phatim katum yannunaham kesamassum oharetva kasayani vatthani
acchadetva agarasma anagariyam pabbajeyyanti . so tena
natiparijunnena samannagato kesamassum oharetva kasayani
vatthani acchadetva agarasma anagariyam pabbajati idam vuccati
bho ratthapala natiparijunnam . bhoto kho pana ratthapalassa
imasmimyeva thullakotthite bahu mittamacca natisalohita bhoto [4]-
ratthapalassa natiparijunnam natthi . kim bhavam ratthapalo natva
va disva va sutva va agarasma anagariyam pabbajito . Imani
kho [5]- ratthapala cattari parijunnani yehi parijunnehi
samannagata idhekacce kesamassum oharetva kasayani vatthani
acchadetva agarasma anagariyam pabbajanti . tani bhoto
ratthapalassa natthi . kim bhavam ratthapalo natva va disva va
sutva va agarasma anagariyam pabbajitoti.
[446] Atthi kho maharaja tena bhagavata janata passata
@Footnote: 1 Yu. ayam patho natthi . 2 Yu. anadhigata va bhoga . 3 Yu. adhigata va bhoga.
@4 Yu. etthantare tanti atthi . 5 Yu. etthantare bhoti atthi.
Arahata sammasambuddhena cattaro dhammuddesa uddittha yamaham
natva ca disva ca sutva ca agarasma anagariyam pabbajito .
Katame cattaro . upaniyati loko addhuvoti kho maharaja
tena bhagavata janata passata arahata sammasambuddhena pathamo
dhammuddeso uddittho yamaham natva ca disva ca sutva ca
agarasma anagariyam pabbajito atano loko anabhissaroti
kho maharaja tena bhagavata janata passata arahata
sammasambuddhena dutiyo dhammuddeso uddittho yamaham natva
ca disva ca sutva ca agarasma anagariyam pabbajito assako loko
sabbam pahaya gamaniyanti kho maharaja tena bhagavata janata
passata arahata sammasambuddhena tatiyo dhammuddeso uddittho
yamaham natva ca disva ca sutva ca agarasma anagariyam pabbajito
uno loko atitto tanhadasoti kho maharaja tena bhagavata
janata passata arahata sammasambuddhena catuttho dhammuddeso
uddittho yamaham natva ca disva ca sutva ca agarasma
anagariyam pabbajito.
{446.1} Ime kho maharaja tena bhagavata janata passata
arahata sammasambuddhena cattaro dhammuddesa uddittha
yamaham 1- natva ca disva ca sutva ca agarasma anagariyam
pabbajitoti.
[447] Upaniyati loko addhuvoti bhavam ratthapalo aha
@Footnote: 1 Yu. ye aham.
Imassa pana bho ratthapala bhasitassa katham attho datthabboti .
Tam kim mannasi maharaja ahosi tvam visativassuddesikopi
pannavisativassuddesikopi 1- hatthismimpi katavi assasmimpi
katavi rathasmimpi katavi dhanusmimpi katavi tharusmimpi katavi urubali
bahubali alamatto sangamavacaroti . ahosimaham bho ratthapala
visativassuddesikopi pannavisativassuddesikopi 2- hatthismimpi
katavi assasmimpi katavi rathasmimpi katavi dhanusmimpi katavi tharusmimpi
katavi urubali bahubali alamatto sangamavacaro appekadaham
bho ratthapala iddhima 3- manne na attano balena samasamam
samanupassamiti .
{447.1} Tam kim mannasi maharaja evameva tvam etarahipi 4-
urubali bahubali alamatto sangamavacaroti . no hidam bho ratthapala
etarahi jinno vuddho mahallako addhagato vayoanuppatto asitiko
me vayo 5- vattati appekadaham bho ratthapala idha padam karissamiti
anneneva padam karomiti . idam kho tam maharaja tena bhagavata janata
passata arahata sammasambuddhena sandhaya bhasitam upaniyati
loko addhuvoti yamaham natva ca disva ca sutva ca agarasma
anagariyam pabbajitoti . acchariyam bho ratthapala abbhutam bho
ratthapala yava subhasitancidam tena bhagavata janata passata
arahata sammasambuddhena upaniyati loko addhuvoti upaniyati
@Footnote: 1-2 Yu. pannu... . 3 Si. Yu. iddhimava manneti dissati.
@4 Yu. pisaddo natthi . 5 Yu. asitiko vayo. meti natthi.
Hi bho ratthapala loko addhuvo samvijjante kho bho ratthapala imasmim
rajakule hatthikayapi assakayapi rathakayapi pattikayapi
ye amhakam apadasu pariyodaya vattissanti.
[448] Atano 1- loko anabhissaroti bhavam ratthapalo aha
imassa pana bho ratthapala bhasitassa katham attho datthabboti .
Tam kim mannasi maharaja atthi te koci anusayiko abadhoti .
Atthi me bho ratthapala anusayiko abadho 2- appekada mam bho
ratthapala mittamacca natisalohita parivaretva thita honti
idani raja korabyo kalam karissati idani raja korabyo
kalam karissatiti.
{448.1} Tam kim mannasi maharaja labhasi tvam te mittamacce
natisalohite ayantu me bhonto mittamacca natisalohita
sabbeva santa imam vedanam samvibhajatha yathaham lahukatarikam vedanam
vediyeyyanti udahu tvamyeva [3]- vedanam vediyasiti . naham
bho ratthapala labhami te mittamacce natisalohite [4]- sabbeva
santa imam vedanam samvibhajatha yathaham lahukatarikam vedanam vediyeyyanti
atha kho ahameva tam vedanam vediyamiti . idam kho tam maharaja
tena bhagavata janata passata arahata sammasambuddhena sandhaya
bhasitam atano loko anabhissaroti yamaham natva ca disva
ca sutva ca agarasma anagariyam pabbajitoti . acchariyam bho
ratthapala abbhutam bho ratthapala yava subhasitancidam tena bhagavata
@Footnote: 1 Yu. attano . 2 vatabadho . 3 Yu. etthantare tanti dissati.
@4 Yu. etthantare ayantu me bhonto mittamacca natisalohitati dissati.
Janata passata arahata sammasambuddhena atano loko
anabhissaroti atano hi bho ratthapala loko anabhissaro samvijjati
kho bho ratthapala imasmim rajakule pahutam hiranna suvannam bhumigatanca
vehasagatanca 1-.
[449] Assako loko sabbam pahaya gamaniyanti bhavam ratthapalo
aha imassa pana bho ratthapala bhasitassa katham attho datthabboti .
Tam kim mannasi maharaja yatha tvam etarahi pancahi kamagunehi
samappito samangibhuto paricaresi lacchasi tvam paratthapi evamevaham
imeheva pancahi kamagunehi samappito samangibhuto paricaremiti
udahu anne imam bhogam patipajjissanti tvam pana yathakammam
gamissasiti . yathaham bho ratthapala etarahi pancahi kamagunehi
samappito samangibhuto paricaremi naham lacchami paratthapi
evamevaham imeheva pancahi kamagunehi samappito samangibhuto
paricaremiti atha kho anne imam bhogam patipajjissanti aham
pana yathakammam gamissamiti . idam kho tam maharaja tena
bhagavata janata passata arahata sammasambuddhena sandhaya
bhasitam assako loko sabbam pahaya gamaniyanti yamaham natva
ca disva ca sutva ca agarasma anagariyam pabbajitoti . acchariyam
bho ratthapala abbhutam bho ratthapala yava subhasitancidam tena
bhagavata janata passata arahata sammasambuddhena assako
@Footnote: 1 Yu. vehasatthanca.
Loko sabbam pahaya gamaniyanti assako hi bho ratthapala loko
sabbam pahaya gamaniyam.
[450] Uno loko atitto tanhadasoti bhavam ratthapalo
aha imassa pana bho ratthapala bhasitassa katham attho datthabboti .
Tam kim mannasi maharaja phitam kurum ajjhavasasiti . evam bho ratthapala
phitam kurum ajjhavasamiti . tam kim mannasi maharaja idha te puriso
agaccheyya puratthimaya disaya saddhayiko paccayiko . so tam
upasankamitva evam vadeyya yagghe maharaja janeyyasi aham
agacchami puratthimaya disaya tatthaddasam mahantam janapadam iddhanceva
phitanca bahujanam akinnamanussam bahu 1- tattha hatthikaya
assakaya rathakaya pattikaya bahu tattha dantajinam bahu tattha
hirannasuvannam akatanceva katanca bahu tattha itthipariggaho
sakkava 2- tavattakena balatthena abhivijinitum abhivijina maharajati
kinti nam kareyyasiti . tampi mayam bho ratthapala abhivijjiya
ajjhavaseyyamati . tam kim mannasi maharaja idha te puriso
agaccheyya pacchimaya disaya ... uttaraya disaya ... dakkhinaya
disaya ... parasamuddato saddhayiko paccayiko . so tam upasankamitva
evam vadeyya yagghe maharaja janeyyasi aham agacchami
parasamuddato tatthaddasam mahantam janapadam iddhanceva phitanca
bahujanam akinnamanussam bahu tattha hatthikaya assakaya
@Footnote: 1 Yu. bahu . 2 Yu. sakka ca.
Rathakaya pattikaya bahu tattha dantajinam bahu tattha hirannasuvannam
akatanceva katanca bahu tattha itthipariggaho sakkava tavattakena
balatthena abhivijinitum abhivijina maharajati kinti nam kareyyasiti .
Tampi mayam bho ratthapala abhivijjiya ajjhavaseyyamati . idam
kho tam maharaja tena bhagavata janata passata arahata
sammasambuddhena sandhaya bhasitam uno loko atitto tanhadasoti
yamaham natva ca disva ca sutva ca agarasma anagariyam pabbajitoti.
Acchariyam bho ratthapala abbhutam bho ratthapala yava subhasitancidam tena
bhagavata janata passata arahata sammasambuddhena uno loko
atitto tanhadasoti uno hi bho ratthapala loko atitto
tanhadasoti.
[451] Idamavoca ayasma ratthapalo idam vatva athaparam
etadavoca
passami loke sadhane manusse
laddhana vittam na dadanti moha
luddha dhanam sannicayam karonti
bhiyyo ca kame abhipatthayanti
raja pasayha 1- pathavim vijitva
sasagarantam mahimavasanto
oram samuddassa atittarupo
@Footnote: 1 Yu. pasayha.
Param samuddassapi patthayetha
raja ca anne ca bahu manussa
avitatanha maranam upenti
unava hutvana jahanti deham ham
kamehi lokamhi nahatthi titti
kandanti nam nati pakiriya kese
aho vatano amarati cahu
vatthena nam parutam niharitva
citam samadaya tato dahanti
so dayhati sulehi tujjamano
ekena vatthena pahaya bhoge
na miyyamanassa bhavanti tana
nati ca mitta atha va sahaya
dayadaka tassa dhanam haranti
satto pana gacchati yena kammam
na miyyamanam dhanamanveti kinci
putta ca dara ca dhananca rattham
na dighamayum labhate dhanena
na capi vittena jaram vihanti
appakancidam jivitamahu dhira
Assassatam vipparinamadhammam
addha dalidda ca phusanti phassam
balo ca dhiro ca tatheva phuttho
balo hi balya vadhitova seti
dhiro ca na vedhati phassaphuttho
tasma hi panna ca dhanena seyyo
yaya vosanam idhadhigacchati
abyositatta 1- hi bhavabhavesu
papani kammani karonti moha
upeti gabbhanca paranca lokam
samsaramapajja paramparaya
tassappapanno abhisaddahanto
upeti gabbhanca paranca lokam
coro yatha sandhimukhe gahito
sakammuna hannati papadhammo
evam paja pecca paramhi loke
sakammuna hannati papadhamma 2-
kama hi citra madhura manorama
viruparupena mathenti cittam
adinavam kamagunesu disva
@Footnote: 1 Yu. asositatta . 2 Yu. papadhammo.
Tasmaham pabbajitomhi raja
dumapphalaneva 1- patanti manava
dahara ca vuddha ca sarirabheda
etam 2- viditva pabbajitomhi raja
apannakam samannameva seyyoti.
Ratthapalasuttam nitthitam dutiyam.
-------
@Footnote: 1 Yu. niva . 2 Yu. etampi disva.
The Pali Tipitaka in Roman Character Volume 13 page 388-414.
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=423&items=29&modeTY=2
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=13&item=423&items=29&modeTY=2&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=13&item=423&items=29&modeTY=2
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=13&item=423&items=29&modeTY=2
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=13&i=423
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=9&A=5284
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=9&A=5284
Contents of The Tipitaka Volume 13
http://84000.org/tipitaka/read/?index_13
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com