[775] |775.1| Rājāsi luddakakammo
ekarājā pupphavatitāyaṃ 5-
so pucchi brahmabandhuṃ
khaṇḍahālaṃ purohitaṃ muḷhaṃ
|775.2| saggānamaggamācikkha 6-
tvamasi brāhmaṇa dhammavinayakusalo
yathā ito vajanti sugatiṃ
narā puññāni katvāna.
[776] Atidānaṃ dadatvāna 7-
@Footnote: 1 Ma. īsaṃ. Sī. Yu. īso khaggaṃva . 2 Ma. cittasibbanā . 3 Ma. dhataraṭṭhā hi
@te nāgā . 4 Sī. Yu. khaṇḍahālajātakaṃ . 5 Ma. pupaphavatīyā . 6 Sī. Yu.
@saggamaggamācikkha . 7 Ma. daditvāna.
Avajjhe deva ghātetvā
evaṃ vajanti sugatiṃ
narā puññāni katvāna.
[777] Kiṃ panetaṃ 1- atidānaṃ
ke ca avajjhā imasmiṃ lokasmiṃ
etañca kho no akkhāhi
yajissāmi dadāmi 2- dānāni.
[778] Puttehi deva yajitabbaṃ
mahesīhi negamehi ca
usabhehi ājāniyehi catūhi
sabbacatukkena deva yajitabbaṃ.
[779] Taṃ sutvā antepure
kumārā mahesiyo ca haññantu
eko ahosi nigghoso
bhesmā 3- accuggato saddo.
[780] Gacchatha vadetha kumāre
candañca suriyañca bhaddasenañca
surañca vāmagottañca
pacurā 4- kira hotha yaññatthāya.
[781] Kumāriyopi vadetha
@Footnote: 1 Ma. pana taṃ . 2 Sī. Yu. yajissāma dadāma . 3 Ma. bhismā . 4 Sī. Yu. pasurā.
@ito paraṃ īdisameva.
Upasenañca kokilañca
muditañca nandañcāpi kumārikaṃ
pacurā kira hotha yaññatthāya.
[782] Vijayampi mayhaṃ mahesiṃ
erāvatiṃ 1- kesiniṃ sunandañca
lakkhaṇavarūpapannā
pacurā kira hotha yaññatthāya.
[783] Gahapatayopi 2- vadetha
puṇṇamukhaṃ bhaddiyaṃ siṅgālañca
vaḍḍhañcāpi gahapatiṃ
pacurā kira hotha yaññatthāya.
[784] Te tattha gahapatayo avocayiṃsu
samāgatā puttadāraparikiṇṇā
sabbe 3- sikhino deva karohi
athavā no dāse sāvehi.
[785] |785.1| Abhayaṅkarampi me hatthiṃ nāḷāgiriṃ accuggataṃ (varuṇadantaṃ)
ānetha kho te khippaṃ yaññatthāya bhavissati.
|785.2| Assaratanampi me 4- kesiṃ surāmukhaṃ 5- puṇṇakaṃ vinatakañca
ānetha kho te khippaṃ yaññatthāya bhavissati.
@Footnote: 1 Yu. ekapatiṃ . 2 Ma. ca . 3 Ma. sabbeva . 4 Sī. Ma. Yu. ayaṃ pāṭho natthi.
@5 Sī. suraṃmukhaṃ.
|785.3| Usabhampi me yūthapatiṃ
anojaṃ nisabhaṃ gavampatiṃ
tepi mayhaṃ ānetha sammukhā 1- karontu sabbaṃ
yajissāmi dadāmi dānāni.
|785.4| Sabbaṃpi paṭiyādetha
yaññaṃ pana uggatamhi suriyamhi
āṇāpetha candakumāre 2-
abhiramantu imaṃ rattiṃ.
|785.5| Sabbaṃpi upaṭṭhapetha
yaññaṃ pana uggatamhi suriyamhi
vadethadāni kumāre
ajja kho pacchimā ratti.
[786] Taṃ taṃ mātā avoca rodantī āgatā 3- vimānato 4-
yañño kira te putta bhavissati catūhi puttehi.
[787] Sabbepi mayhaṃ puttā cattā candasmiṃ haññamānasmiṃ
puttehi yaññaṃ yajitvāna sugatiṃ saggaṃ gamissāmi.
[788] |788.1| Mā taṃ putta saddahesi sugati kira hoti puttayaññena
nirayāneso maggo neso maggo hi saggānaṃ.
|788.2| Dānāni dehi koṇḍañña ahiṃsā sabbabhūtabhabyānaṃ
esa maggo sugatiyā na ca maggo puttayaññena.
@Footnote: 1 Ma. samūha . 2 Ma. -ca kumāre . 3 Ma. āgantvā . 4 savimānatotipi.
[789] Ācariyānaṃ vacanā ghātissaṃ 1- candañca suriyañca
puttehi yajitvā 2- duccajehi sugatiṃ saggaṃ gamissāmi.
[790] Taṃ taṃ pitāpi avaca vasavatti orasaṃ sakaṃ puttaṃ
yañño kira te putta bhavissati catūhi puttehi.
[791] Sabbepi mayhaṃ puttā cattā candasmiṃ haññamānasmiṃ
puttehi yaññaṃ yajitvāna sugatiṃ saggaṃ gamissāmi.
[792] |792.1| Mā taṃ putta saddahesi sugati kira hoti puttayaññena
nirayāneso maggo neso maggo hi saggānaṃ.
|792.2| Dānāni dehi koṇḍañña ahiṃsā sabbabhūtabhabyānaṃ
esa maggo sugatiyā na ca maggo puttayaññena.
[793] Ācariyānaṃ vacanā ghātissaṃ 1- candañca suriyañca
puttehi yajitvā 2- duccajehi sugatiṃ saggaṃ gamissāmi.
[794] Dānāni dehi koṇḍañña ahiṃsā sabbabhūtabhabyānaṃ
puttaparivuto tuvaṃ raṭṭhaṃ janapadañca pālehi.
[795] |795.1| Mā no deva avadhi dāse no dehi khaṇḍahālassa
api nigaḷabandhakāpi hatthī asse ca pālema.
|795.2| Mā no deva avadhi dāse no dehi khaṇḍahālassa
api nigaḷabandhakāpi hatthichakaṇāni ujjhema.
|795.3| Mā no deva avadhi dāse no dehi khaṇḍahālassa
api nigaḷabandhakāpi assachakaṇāni ujjhema.
@Footnote: 1 Ma. ghātessaṃ . 2 Ma. - yaññaṃ yajitvāna.
|795.4| Mā no deva avadhi dāse no dehi khaṇḍahālassa
yassa honti tava kāmā api raṭṭhā pabbājitā
bhikkhācariyaṃ carissāma.
[796] Dukkhaṃ kho me janayittha 1- vilapantā jīvitassa kāmā hi
muñcathadāni kumāre alaṃpi me hotu puttayaññena.
[797] |797.1| Pubbeva khosi me vutto dukkaraṃ durabhisambhavaṃ cetaṃ
atha no upakkhatassa yaññassa kasmā karosi vikkhepaṃ.
|797.2| Sabbe vajanti sugatiṃ ye yajanti yepi ceva yajāpenti
ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ.
[798] |798.1| Atha kissa ca no 2- pubbe sotthānaṃ brāhmaṇe avācesi
atha no akāraṇasmā yaññatthāya deva ghātesi.
|798.2| Pubbeva no daharakāle na hanesi na ghātesi
daharamhā yobbanappattā adūsakā tāta haññāma .
|798.3| Hatthigate assagate sannaddhe passa no mahārāja
yuddhe vā yujjhamāne vā nahi mādisā [3]- honti yaññatthāya.
|798.4| Paccante vā kuppite aṭavīsu vā mādise niyojenti
atha no akāraṇasmā abhūmiyaṃ tāta haññāma.
|798.5| Yākāci sakuṇikāyo 4- vasanti tiṇagharāni katvāna
tāsaṃpi piyā puttā atha no tvaṃ deva ghātesi.
|798.6| Mā khvassa 5- saddahesi na maṃ khaṇḍahālo ghāteyya
@Footnote: 1 Ma. janayatha . 2 Ma. jano . 3 Ma. sūrā . 4 Ma. yāpi hitā sakuṇiyo. 5 Ma. tassa.
Mamañhi so ghātetvāna anantarā tampi deva ghāteyya.
|798.7| Gāmavaraṃ nigamavaraṃ dadanti bhogaṃpissa mahārāja
athaggapiṇḍikāpi kule kule hete bhuñjanti.
|798.8| Tesaṃpi tādisānaṃ icchanti dubbhituṃ mahārāja
yebhuyyena hi ete akataññuno brāhmaṇā deva.
|798.9| Mā no deva avadhi dāse no dehi khaṇḍahālassa
api nigaḷabandhakāpi hatthī asse ca pālema.
|798.10| Mā no deva avadhi dāse no dehi khaṇḍahālassa
api nigaḷabandhakāpi hatthichakaṇāni ujjhema.
|798.11| Mā no deva avadhi dāse no dehi khaṇḍahālassa
api nigaḷabandhakāpi assachakaṇāni ujjhema.
|798.12| Mā no deva avadhi dāse no dehi khaṇḍahālassa
yassa honti tava kāmā api raṭṭhā pabbājitā
bhikkhācariyaṃ carissāma.
[799] Dukkhaṃ kho me janayittha 1- vilapantā jīvitassa kāmā hi
muñcathadāni 2- kumāre alaṃpi me hoti puttayaññena.
[800] |800.1| Pubbeva khosi me vutto dukkaraṃ durabhisambhavaṃ cetaṃ
atha no upakkhatassa yaññassa kasmā karosi vikkhepaṃ.
|800.2| Sabbe vajanti sugatiṃ ye yajanti yepi ceva yajāpenti 3-
ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ.
@Footnote: 1 Ma. janayatha . 2 Ma. muñcetha - . 3 Ma. yepi yāpenti. ito paraṃ īdisameva.
[801] |801.1| Yadi kira yajitvā puttehi devalokaṃ ito cutā yanti
brāhmaṇo tāva yajatu pacchāpi yajissasi rāja 1-.
|801.2| Yadi kira yajitvā puttehi devalokaṃ ito cutā yanti
eseva khaṇḍahālo yajatu sakehi puttehi.
|801.3| Evaṃ jānaṃ ce 2- khaṇḍahālo kiṃ puttake na ghātesi
sabbañca ñātijanaṃ attānañca na ghātesi.
|801.4| Sabbe vajanti nirayaṃ ye yajanti yepi ceva yajāpenti
ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ.
[3]-
[802] |802.1| Kathañca kira puttakāmāyo
gahapatayo gharaṇiyo ca
nagaramhi na upavadanti rājānaṃ
mā ghātayi orasaṃ puttaṃ.
|802.2| Kathañca kira puttakāmāyo
gahapatayo gharaṇiyo ca
nagaramhi na upavadanti rājānaṃ
mā ghātayi atrajaṃ puttaṃ.
|802.3| Rañño camhi atthakāmo
hito ca sabbajanapadassa 4-
na koci assa paṭighaṃ mayā
@Footnote: 1 Sī. pacchāpi yakhissate rājā. Ma. pacchāpi yajasi tuvaṃ rājā . 2 Ma. jānanto.
@3 Ma. sace hi so sjjhati yo hanāti hatopi so saggamupeti ṭhānaṃ
@ bhovādi bhovādina mārayeyyuṃ ye cāpi tesaṃ abhisaddaheyyuṃ.
@4 Sī. Yu. sabbadā janapadassa.
Janapado na pavedeti.
[803] |803.1| Gacchatha vo gharaṇiyo tātañca vadetha khaṇḍahālañca
mā ghātetha kumāre adūsake sīhasaṅkāse
|803.2| gacchatha vo gharaṇiyo tātañca vadetha khaṇḍahālañca
mā ghātetha kumāre apekkhite sabbalokassa.
[804] Yannūnāhaṃ jāyeyyaṃ rathakārakule 1- vā
pukkusakule 2- vā vessesu vā jāyeyyaṃ
na hajja maṃ rājā yaññe 3- ghāteyya.
[805] |805.1| Sabbāpi mantiniyo 4- gacchatha ayyassa khaṇḍahālassa
pādesu nipatatha aparādhāhaṃ na passāmi.
|805.2| Sabbāpi gharaṇiyo 5- gacchatha ayyassa khaṇḍahālassa
pādesu nipatatha kinte bhante mayaṃ adūsema.
[806] Kapaṇā 6- vilapati selā disvāna bhātaro upanītatte
yañño kira me ukkhipito tātena saggakāmena.
[807] Āvatti ca parivatti ca vasulo sammukhā rañño
mā no deva pitaraṃ avadhi daharamhā ayobbanappattā.
[808] Eso te vasula pitā samehi pitarā saha
dukkhaṃ kho me janayasi vilapanto antepurasmiṃ
muñcathadāni kumāre alaṃpi me hotu puttayaññena.
[809] |809.1| Pubbeva khosi me vutto dukkaraṃ durabhisambhavaṃ cetaṃ
@Footnote: 1 Ma. rathakārakulesu vā . 2 Ma. pukkusakulesu vā . 3 Sī. Yu. yaññatthāya.
@4-5 Ma. sabbā sīmantiniyo . 6 Sī. Yu. kapaṇaṃ.
Atha no upakkhatassa yaññassa kasmā karosi vikkhepaṃ
|809.2| sabbe vajanti sugatiṃ ye yajanti yepi ceva yajāpenti
ye cāpi anumodanti yajantānaṃ edisaṃ mahāyaññaṃ.
[810] Sabbaratanassa yañño upakkhato ekarāja tava paṭiyatto
abhinikkhamassu deva saggaṃ gato tvaṃ pamodissasi.
[811] |811.1| Daharā sattasatā etā candakumārassa bhariyāyo
kese vikiritvāna rodantiyo maggamanuyāyanti 1-.
|811.2| Aparā pana sokena nikkhantā nandane viya devā
kesā vikiritvāna 2- rodantiyo maggamanuyāyanti 3-.
[812] |812.1| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā
nīyanti candasuriyā yaññatthāya ekarājassa.
|812.2| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā
nīyanti candasuriyā mātu katvā hadayasokaṃ.
|812.3| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā
nīyanti candasuriyā janassa katvā hadayasokaṃ.
|812.4| Maṃsarasabhojanā nhāpakasunhātā 4- kuṇḍalino aggalucandanavilittā
nīyanti candasuriyā yaññatthāya ekarājassa.
|812.5| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā
nīyanti candasuriyā mātu katvā hadayasokaṃ.
|812.6| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā
@Footnote: 1-3 Ma. maggamanuyāyiṃsu. Sī. Yu. maggamanuyanti . 2 Ma. pakiritvāna.
@4 Ma. sunhāpitā. ito paraṃ īdisameva.
Nīyanti candasuriyā janassa katvā hadayasokaṃ.
|812.7| Yassu pubbe hatthivaradhuragate hatthikā 1- anuvajanti
tyajja candasuriyā ubhova pattikā yanti.
|812.8| Yassu pubbe assavaradhuragate assakā 2- anuvajanti
tyajja candasuriyā ubhova pattikā yanti.
|812.9| Yassu pubbe rathavaradhuragate rathikā 3- anuvajanti
tyajja candasuriyā ubhova pattikā yanti.
|812.10| Ye hissu pubbe nīyiṃsu tapanīyakappanehi turaṅgehi
tyajja candasuriyā ubhova pattikā yanti.
[813] |813.1| Yadi sakuṇi maṃsamicchasi uyyassu 4- pubbena pupphavatiyāyaṃ 5-
yajatettha ekarājā sammuḷho catūhi puttehi.
|813.2| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ
yajatettha ekarājā sammuḷho catūhi kaññāhi.
|813.3| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ
yajatettha ekarājā sammuḷho catūhi mahesīhi.
|813.4| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ
yajatettha ekarājā sammuḷho catūhi gahapatīhi.
|813.5| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ
yajatettha ekarājā sammuḷho catūhi hatthīhi.
@Footnote: 1 Ma. hatthīhi . 2 Ma. assehi . 3 Ma. rathehi . 4 Ma. ḍayassu.
@5 Ma. pupphavatiyā. ito paraṃ īdisameva.
|813.6| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ
yajatettha ekarājā sammuḷho catūhi assehi.
|813.7| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ
yajatettha ekarājā sammuḷho catūhi usabhehi.
|813.8| Yadi sakuṇi maṃsamicchasi uyyassu pubbena pupphavatiyāyaṃ
yajatettha ekarājā sammuḷho sabbacatukkena.
[814] |814.1| Ayamassa pāsādo sovaṇṇo pupphamālyābhikiṇṇo 1-
tedāni ayyaputtā cattāro vadhāya ninnītā.
|814.2| Idamassa kūṭāgāraṃ sovaṇṇaṃ pupphamālyābhikiṇṇaṃ 2-
tedāni ayyaputtā cattāro vadhāya ninnītā.
|814.3| Idamassa uyyānaṃ supupphitaṃ sabbakālikaṃ rammaṃ
tedāni ayyaputtā cattāro vadhāya ninnītā.
|814.4| Idamassa asokavanaṃ supupphitaṃ sabbakālikaṃ rammaṃ
tedāni ayyaputtā cattāro vadhāya ninnītā.
|814.5| Idamassa kaṇikāravanaṃ supupphitaṃ sabbakālikaṃ rammaṃ
tedāni ayyaputtā cattāro vadhāya ninnītā.
|814.6| Idamassa pāṭalivanaṃ supupphitaṃ sabbakālikaṃ rammaṃ
tedāni ayyaputtā cattāro vadhāya ninnītā.
|814.7| Idamassa ambavanaṃ supupphitaṃ sabbakālikaṃ rammaṃ
@Footnote: 1 Sī. Ma. idaṃ antepuraṃ surammaṇīyaṃ . 2 Ma. pupphamalyavikiṇṇaṃ.
Tedāni ayyaputtā cattāro vadhāya ninnītā.
|814.8| Ayamassa pokkharaṇī sañchannā padumapuṇḍarīkehi
nāvā ca sovaṇṇavikatā pupphavalliyā 1- cittā surammaṇīyā
tedāni ayyaputtā cattāro vadhāya ninnītā.
[815] |815.1| Idamassa hatthiratanaṃ erāvaṇo gajo balī dantī
tedāni ayyaputtā cattāro vadhāya ninnītā.
|815.2| Idamassa assaratanaṃ ekakhuro vego asso 2-
tedāni ayyaputtā cattāro vadhāya ninnītā.
Ayamassa assaratho sāliyā viya nigghoso 3-
|815.3| subho ratanavicitto yatthassu ayyaputtāsobhiṃsunandaneviyadevā
tedāni ayyaputtā cattāro vadhāya ninnītā.
|815.4| Kathannāma sāmasamasundarehi candanamudukagattehi
rājā yajissate yaññaṃ sammuḷho catūhi puttehi.
|815.5| Kathannāma sāmasamasundarāhi candanamudukagattāhi
rājā yajissate yaññaṃ sammuḷho catūhi kaññāhi.
|815.6| Kathannāma sāmasamasundarāhi candanamudukagattāhi
rājā yajissate yaññaṃ sammuḷho catūhi mahesīhi.
|815.7| Kathannāma sāmasamasundarehi candanamudukagattehi
rājā yajissate yaññaṃ sammuḷho catūhi gahapatīhi.
|815.8| Yathā honti gāmanigamā suññā amanussakā brahāraññā
@Footnote: 1 Sī. Yu. pupphāvaliyā . 2 Ma. ekakhūro asso . 3 Ma. sāḷiya nigghoso.
Tathā hessati pupphavatiyā yiṭṭhesu candasuriyesu.
[816] |816.1| Ummattikā bhavissāmi bhūnahatā paṃsunāva 1- parikiṇṇā
sace candakumāraṃ 2- hanti pāṇā me deva bhijjanti 3-.
|816.2| Ummattikā bhavissāmi bhūnahatā paṃsunāva 1- parikiṇṇā
sace suriyakumāraṃ hanti pāṇā me deva bhijjanti 4-.
[817] Kinnumā na ramāpeyyuṃ aññamaññaṃ piyaṃvadā
ghaṭṭikā uparikkhī ca pokkharaṇī ca gāyikā
candasuriyesu naccantiyo samā tāsaṃ na vijjati.
[818] |818.1| Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu khaṇḍahāla tava mātā
yo mayhaṃ hadayasoko candasmiṃ vadhāya ninnīte.
|818.2| Imaṃ mayhaṃ hayadasokaṃ paṭimuñcatu khaṇḍahāla tava mātā
yo mayhaṃ hadayasoko suriyasmiṃ vadhāya ninnīte.
|818.3| Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu khaṇḍahāla tava jāyā
yo mayhaṃ hadayasoko candasmiṃ vadhāya ninnīte.
|818.4| Imaṃ mayhaṃ hadayasokaṃ paṭimuñcatu khaṇḍahāla tava jāyā
yo mayhaṃ hadayasoko suriyasmiṃ vadhāya ninnīte.
|818.5| Mā ca putte mā ca patiṃ addakkhi khaṇḍahāla tava mātā
yo ghātesi kumāre adūsake sīhasaṅkāse.
|818.6| Mā ca putte mā ca patiṃ addakkhi khaṇḍahāla tava mātā
yo ghātesi kumāre apekkhite sabbalokassa.
@Footnote: 1 Ma. - ca . 2 Ma. candavaraṃ . 3-4 Ma. rujjhanti.
|818.7| Mā ca putte mā ca patiṃ addakkhi khaṇḍahāla tava jāyā
yo ghātesi kumāre adūsake sīhasaṅkāse.
|818.8| Mā ca putte mā ca patiṃ addakkhi khaṇḍahāla tava jāyā
yo ghātesi kumāre apekkhite sabbalokassa.
[819] |819.1| Mā no deva avadhi dāse no dehi khaṇḍahālassa
api nigaḷabandhakāpi hatthī asse ca pālema.
|819.2| Mā no deva avadhi dāse no dehi khaṇḍahālassa
api nigaḷabandhakāpi hatthichakaṇāni ujjhema.
|819.3| Mā no deva avadhi dāse no dehi khaṇḍahālassa
api nigaḷabandhakāpi assachakaṇāni ujjhema.
|819.4| Mā no deva avadhi dāse no dehi khaṇḍahālassa
yassa honti tava kāmā api raṭṭhā pabbājitā
bhikkhācariyaṃ carissāma.
|819.5| Dibyaṃ deva upayācanti puttatthikā daliddāpi
paṭibhāṇānipi hitvā putte na labhanti ekaccā
|819.6| āsāsikāni 1- karonti puttā no jāyantu tato paputtā
atha no akāraṇasmā yaññatthāya deva ghātesi.
|819.7| Upayācitakena puttaṃ labhanti mā tāta no aghātesi
mā kicchaladdhakehi puttehi yajittho imaṃ yaññaṃ.
|819.8| Upayācitakena puttaṃ labhanti mā tāta no aghātesi
@Footnote: 1 Ma. āsīsikāni.
Mā kapaṇaladdhakehi puttehi ammāya no vippavāsesi.
[820] |820.1| Bahudukkhaṃ 1- posiyā candaṃ amma tuvaṃ jīyase puttaṃ
vandāmi kho te pāde labhataṃ tāto paralokaṃ
|820.2| handa ca maṃ upagūha 2- pāde te amma vandituṃ dehi
gacchāmidāni pavāsaṃ yaññatthāya ekarājassa.
|820.3| Handa ca maṃ upagūha 3- pāde te amma vandituṃ dehi
gacchāmidāni pavāsaṃ mātu katvā hadayasokaṃ.
|820.4| Handa ca maṃ upagūha 4- pāde te amma vandituṃ dehi
gacchāmidāni pavāsaṃ janassa katvā hadayasokaṃ.
[821] |821.1| Handa ca padumapattānaṃ moliṃ bandhassu gotamiputta
campakadalamissāyo esā te porāṇikā pakati.
|821.2| Handa ca vilepanante pacchimakaṃ candanaṃ vilimpassu
yehi ca suvilitto sobhasi rājaparisāyaṃ.
|821.3| Handa ca mudukāni vatthāni pacchimaṃ kāsikaṃ nivāsehi
yehi ca sunivattho sobhasi rājaparisāyaṃ.
|821.4| Muttāmaṇikanakavibhūsitāni gaṇhassu hatthābharaṇāni
yehi ca hatthābharaṇehi sobhasi rājaparisāyaṃ.
[822] Na hi nūnāyaṃ raṭṭhapālo bhūmipati janapadassa dāyādo
lokissaro mahanto putte sinehaṃ janayati.
@Footnote: 1 Ma. badudukkhā . 2-3-4 Ma. upaguyha.
[823] Mayhaṃ piyā 1- puttā athopi piyā 2- tumhe ca bhariyāyo
saggañca patthayamāno 3- tenāhaṃ ghātayissāmi.
[824] |824.1| Maṃ paṭhamaṃ ghātehi mā me hadayaṃ dukkhaṃ aphālesi
alaṅkato sundarako putto deva tava sukhumālo.
|824.2| Handayya maṃ hanassu sasokā 4- candakena 5- hessāmi
puññaṃ karassu vipulaṃ vicarāma ubho paraloke.
[825] Mā tvaṃ cande rucci (maraṇaṃ) bahukā tava devarā visālakkhi
te taṃ ramayissanti yiṭṭhasmiṃ gotamiputte.
[826] |826.1| Evaṃ vutte candā attānaṃ hanti hatthatalakehi
alamettha 6- jīvitena pissāmi visaṃ marissāmi.
|826.2| Na hi nūnimassa rañño ñātimittā 7- ca vijjare
suhadā yena vadanti rājānaṃ mā ghātayi orase putte
|826.3| na hi nūnimassa rañño ñātimittā 7- ca vijjare
suhadā yena vadanti rājānaṃ mā ghātayi atraje putte.
|826.4| Ime tepi mayhaṃ puttā guṇino kāyuradhārino
rājā tehipi yajassu yaññaṃ atha muñcatu gotamiputte.
|826.5| Vilasatampi maṃ katvā yajassu sattadhā mahārāja
mā jeṭṭhaputtaṃ avadhi adūsakaṃ sīhasaṅkāsaṃ.
|826.6| Vilasatampi maṃ katvā yajassu sattadhā mahārāja
@Footnote: 1 Ma. mayhampi . 2 attāpi piyotipi pāṭho. Ma. attā ca piyo . 3 Ma. patthayāno.
@4 Ma. paraloke . 5 Sī. Yu. candiyena . 6 Sī. Yu. alamatathu . 7 Ma. mittāmaccā ca.
Mā jeṭṭhaputtaṃ avadhi apekkhitaṃ sabbalokassa.
[827] Bahukā tava dinnā ābharaṇā uccāvacā subhaṇitamhi
muttā maṇi veḷuriyā etante pacchimakaṃ dānaṃ.
[828] |828.1| Yesaṃ pubbe khandhesu phullā mālāguṇā vivattiṃsu
tesajjapi sunisito 1- nettiṃso vivattissati khandhesu.
|828.2| Yesaṃ pubbe khandhesu cittā mālāguṇā vivattiṃsu
tesajjapi sunisito 1- nettiṃso vivattissati khandhesu.
|828.3| Acirā vata nettiṃso vivattissati rājaputtānaṃ khandhesu
atha mama hadayaṃ na phalati tāva daḷhabandhanañca me āsi.
|828.4| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā
niyyātha candasuriyā yaññatthāya ekarājassa.
|828.5| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā
niyyātha candasuriyā mātu katvā hadayasokaṃ.
|828.6| Kāsikasucivatthadharā kuṇḍalino aggalucandanavilittā
niyyātha candasuriyā janassa katvā hadayasokaṃ.
|828.7| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā
niyyātha candasuriyā yaññatthāya ekarājassa.
|828.8| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā
niyyātha candasuriyā mātu katvā hadayasokaṃ.
|828.9| Maṃsarasabhojanā nhāpakasunhātā kuṇḍalino aggalucandanavilittā
@Footnote: 1 Sī. Yu. pītanisito . 2 Ma. aciraṃ.
Niyyātha candasuriyā janassa katvā hadayasokaṃ.
[829] |829.1| Sabbasmiṃ upakkhatasmiṃ nisīdite candasuriyasmiṃ 1- yaññatthāya
pañcālarājadhītā pañjalikā sabbaparisantaramanupariyāsi 2-.
|829.2| Yena saccena khaṇḍahālo pāpakammaṃ karoti dummedho
etena saccavajjena samaṅginī sāmikena homi.
|829.3| Ye idhatthi amanussā yāni ca yakkhabhūtabhabyāni
karontu me veyyāvaṭikaṃ samaṅginī sāmikena homi.
|829.4| Yā devatā idhāgatā yāni ca sabbabhūtabhabyāni 3-
saraṇesiniṃ anāthaṃ tāyatha maṃ yācāmi vo patimāhaṃ ajeyyaṃ.
[830] |830.1| Taṃ sutvā amanusso ayokuṭaṃ paribbhamitvāna
bhayamassa janayanto rājānaṃ idamavoca.
|830.2| Bujjhassu kho rājakali mā tehaṃ matthakaṃ nitāḷesiṃ
mā jeṭṭhaputtaṃ avadhi adūsakaṃ sīhasaṅkāsaṃ.
|830.3| Ko te diṭṭho rājakali puttabhariyāyo haññamānāyo
seṭṭhī ca gahapatayo adūsakā saggakāmā hi.
[831] |831.1| Taṃ sutvā khaṇḍahālo rājā ca abbhūtamidaṃ disvāna
sabbesaṃ bandhanāni mocesuṃ yathā taṃ anupaghātaṃ 4-.
|831.2| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ
sabbe ekekaleḍḍumadaṃsu esa vadho khaṇḍahālassa.
@Footnote: 1 Ma. candasmiṃ . 2 Ma. sabbaparisāya samanapariyāyi . 3 Ma. yakkhabhūtabhabyāni.
@4 Sī. apāpānaṃ.
[832] Sabbe paviṭṭhā 1- nirayaṃ yathā taṃ pāpakammaṃ karitvāna
na hi pāpakammaṃ katvā labbhā sugati 2- ito gantuṃ.
[833] |833.1| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ
candaṃ abhisiñciṃsu samāgatā rājapurisā 3- ca.
|833.2| Sabbesu vippamuttesu yā 4- tattha samāgatā tadā āsuṃ
candaṃ abhisiñciṃsu samāgatā rājakaññāyo.
|833.3| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ
candaṃ abhisiñciṃsu samāgatā devapurisā 5- ca.
|833.4| Sabbesu vippamuttesu yā 4- tattha samāgatā tadā āsuṃ
candaṃ abhisiñciṃsu samāgatā devakaññāyo.
|833.5| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ
celukkhepamakaruṃ samāgatā rājapurisā 3- ca.
|833.6| Sabbesu vippamuttesu yā 4- tattha samāgatā tadā āsuṃ
celukkhepamakaruṃ samāgatā rājakaññāyo.
|833.7| Sabbesu vippamuttesu ye tattha samāgatā tadā āsuṃ
celukkhepamakaruṃ samāgatā devapurisā 5- ca.
|833.8| Sabbesu vippamuttesu yā 4- tattha samāgatā tadā āsuṃ
celukkhepamakaruṃ samāgatā devakaññāyo.
|833.9| Sabbesu vippamuttesu bahū ānandino ahu 6-
@Footnote: 1 Sī. patīsu. Yu. patitvā . 2 Ma. sugatiṃ . 3 Ma. rājaparisā . 4 Ma. ye.
@5 Ma. devaparisā . 6 Ma. bahū ānanditā ahuṃ.
Vādiṃsu nandippavesanagaraṃ 1- bandhanā mokkho aghositthāti.
Candakumārajātakaṃ sattamaṃ.
-----------
8 Mahānāradakassapajātakaṃ
The Pali Tipitaka in Roman Character Volume 28 page 272-292.
http://84000.org/tipitaka/read/roman_item_s.php?book=28&item=775&items=59&mode=bracket
Classified by content :-
http://84000.org/tipitaka/read/roman_item_s.php?book=28&item=775&items=59
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=28&item=775&items=59&mode=bracket
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=28&item=775&items=59&mode=bracket
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=28&i=775
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=44&A=1951
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=44&A=1951
Contents of The Tipitaka Volume 28
http://84000.org/tipitaka/read/?index_28
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]