Aṭṭhamo pasūrasuttaniddeso
[268] Idheva suddhiṃ iti vādayanti 1-
nāññesu dhammesu visuddhimāhu
yaṃ nissitā tattha subhāvadānā 2-
paccekasaccesu puthū niviṭṭhā.
[269] Idheva suddhiṃ iti vādayantīti 3- idheva suddhiṃ visuddhiṃ
parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti dīpayanti
voharanti sassato loko idameva saccaṃ moghamaññanti suddhiṃ
visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ vadanti kathenti bhaṇanti
dīpayanti voharanti asassato loko antavā loko anantavā
loko taṃ jīvaṃ taṃ sarīraṃ aññaṃ jīvaṃ aññaṃ sarīraṃ hoti tathāgato
parammaraṇā na hoti tathāgato parammaraṇā hoti ca na ca hoti
tathāgato parammaraṇā neva hoti na na hoti tathāgato parammaraṇā
idameva saccaṃ moghamaññanti suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ
parimuttiṃ vadanti kathenti bhaṇanti dīpayanti voharantīti idheva
suddhiṃ iti vādayanti 4-.
[270] Nāññesu dhammesu visuddhimāhūti attano satthāraṃ
dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ ṭhapetvā sabbe paravāde
khipanti ukkhipanti parikkhipanti so satthā na sabbaññū dhammo na
@Footnote:1-3-4 Yu. vādiyanti . 2 Ma. subhaṃ.
Svākkhāto gaṇo na supaṭipanno diṭṭhi na bhaddikā paṭipadā na
supaññattā maggo na niyyāniko natthettha suddhi vā visuddhi
vā parisuddhi vā mutti vā vimutti vā parimutti vā na tattha sujjhanti
vā visujjhanti vā parisujjhanti vā muccanti vā vimuccanti vā
parimuccanti vā hīnā nihīnā omakā lāmakā jatukkā parittāti
evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti evaṃ dīpayanti evaṃ voharantīti
nāññesu dhammesu visuddhimāhu.
[271] Yaṃ nissitā tattha subhāvadānāti yaṃ nissitāti yaṃ
satthāraṃ dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā sannissitā 1-
allīnā upagatā ajjhositā adhimuttā . tatthāti sakāya diṭṭhiyā
sakāya khantiyā sakāya ruciyā sakāya laddhiyā . subhāvadānāti
subhavādā sobhanavādā paṇḍitavādā dhīravādā 2- ñāṇavādā hetuvādā
lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti yaṃ nissitā
tattha subhāvadānā.
[272] Paccekasaccesu puthū niviṭṭhāti puthū samaṇabrāhmaṇā
puthupaccekasaccesu niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā
adhimuttā sassato loko idameva saccaṃ moghamaññanti niviṭṭhā
patiṭṭhitā allīnā upagatā ajjhositā adhimuttā asassato
loko .pe. neva hoti na na hoti tathāgato parammaraṇā idameva
saccaṃ moghamaññanti niviṭṭhā patiṭṭhitā allīnā upagatā ajjhositā
@Footnote: 1 Ma. ānissitā . 2 Ma. thiravādā.
Adhimuttāti paccekasaccesu puthū niviṭṭhā. Tenāha bhagavā
idheva suddhiṃ iti vādayanti
nāññesu dhammesu visuddhimāhu
yaṃ nissitā tattha subhāvadānā
paccekasaccesu puthū niviṭṭhāti.
[273] Te vādakāmā parisaṃ vigayha
bālaṃ dahanti mithu aññamaññaṃ
vadanti te aññasitā kathojjaṃ
pasaṃsakāmā kusalāvadānā.
[274] Te vādakāmā parisaṃ vigayhāti te vādakāmāti te
vādakāmā vādatthikā vādādhippāyā vādapurekkhārā vādapariyesanaṃ
carantā . parisaṃ vigayhāti khattiyaparisaṃ brāhmaṇaparisaṃ gahapatiparisaṃ
samaṇaparisaṃ vigayha ogayha ajjhogahetvā pavisitvāti te vādakāmā
parisaṃ vigayha.
[275] Bālaṃ dahanti mithu aññamaññanti mithūti dve janā dve
kalahakārakā dve bhaṇḍanakārakā dve bhassakārakā dve vivādakārakā
dve adhikaraṇakārakā dve vādino dve sallāpakā te aññamaññaṃ
bālato hīnato nihīnato omakato lāmakato jatukkato parittato dahanti
passanti dakkhanti olokenti nijjhāyanti upaparikkhantīti bālaṃ dahanti
mithu aññamaññaṃ.
[276] Vadanti te aññasitā kathojjanti aññaṃ satthāraṃ
dhammakkhānaṃ gaṇaṃ diṭṭhiṃ paṭipadaṃ maggaṃ nissitā sannissitā allīnā
upagatā ajjhositā adhimuttā . kathojjaṃ vuccati kalaho bhaṇḍanaṃ
viggaho vivādo medhagaṃ . athavā kathojjanti anojavantī sā kathā.
Kathojjaṃ vadanti kalahaṃ vadanti bhaṇḍanaṃ vadanti viggahaṃ vadanti vivādaṃ
vadanti medhagaṃ vadanti bhaṇanti dīpayanti voharantīti vadanti te aññasitā
kathojjaṃ.
[277] Pasaṃsakāmā kusalāvadānāti pasaṃsakāmāti pasaṃsakāmā
pasaṃsatthikā pasaṃsādhippāyā pasaṃsapurekkhārā pasaṃsapariyesanaṃ carantā .
Kusalāvadānāti kusalavādā paṇḍitavādā dhīravādā ñāṇavādā
hetuvādā lakkhaṇavādā kāraṇavādā ṭhānavādā sakāya laddhiyāti
pasaṃsakāmā kusalāvadānā. Tenāha bhagavā
te vādakāmā parisaṃ vigayha
bālaṃ dahanti mithu aññamaññaṃ
vadanti te aññasitā kathojjaṃ
pasaṃsakāmā kusalāvadānāti.
[278] Yutto kathāyaṃ parisāya majjhe
pasaṃsamicchaṃ vinighāti hoti
apāhatasmiṃ pana maṅku hoti
nindāya so kuppati randhamesī.
[279] Yutto kathāyaṃ parisāya majjheti khattiyaparisāya vā
brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe
attano kathāyaṃ yutto payutto āyutto samāyutto sampayutto
kathetunti yutto kathāyaṃ parisāya majjhe.
[280] Pasaṃsamicchaṃ vinighāti hotīti pasaṃsamicchanti pasaṃsaṃ thomanaṃ
kittiṃ vaṇṇahāriyaṃ icchanto sādiyanto patthayanto pihayanto
abhijappanto . vinighāti hotīti pubbeva sallāpā kathaṃkathī vinighāti
hoti jayo nu kho me bhavissati parājayo nu kho me bhavissati kathaṃ niggahaṃ
karissāmi kathaṃ paṭikkammaṃ karissāmi kathaṃ visesaṃ karissāmi kathaṃ paṭivisesaṃ
karissāmi kathaṃ āvedhiyaṃ 1- karissāmi kathaṃ nibbedhiyaṃ 2- karissāmi
kathaṃ chedaṃ karissāmi kathaṃ maṇḍalaṃ karissāmīti evaṃ pubbeva sallāpā
kathaṃkathī vinighāti hotīti pasaṃsamicchaṃ vinighāti hoti.
[281] Apāhatasmiṃ pana maṅku hotīti ye te pañhavīmaṃsakā parisā
pārisajjā pāsanikā 3- te apaharanti atthāpagataṃ bhaṇitanti atthato
apaharanti byañjanāpagataṃ bhaṇitanti byañjanato apaharanti
atthabyañjanāpagataṃ bhaṇitanti atthabyañjanato apaharanti attho te
dunnīto byañjanante duropitaṃ atthabyañjanante dunnītaṃ duropitaṃ
niggaho te akato paṭikkammante dukkaṭaṃ viseso te akato
paṭiviseso te dukkaṭo āvedhiyā te akatā nibbedhiyā te
@Footnote: 1 Ma. āveṭhiyaṃ. 2 Ma. nibbeṭhiyaṃ. 3 Ma. pāsārikā.
Dukkaṭā chedo te akato maṇḍalante dukkaṭaṃ [1]- dukkathitaṃ dubbhaṇitaṃ
dullapitaṃ duruttaṃ dubbhāsitanti apaharanti . apāhatasmiṃ pana maṅku
hotīti apāhatasmiṃ maṅku hoti pīḷito ghaṭṭito byatthito 2- domanassito
hotīti apāhatasmiṃ pana maṅku hoti.
[282] Nindāya so kuppati randhamesīti nindāyāti nindāya
garahāya akittiyā avaṇṇahārikāya . kuppatīti kuppati byāpajjati
patitthīyati kopañca dosañca apaccayañca pātukarotīti nindāya
so kuppati . randhamesīti randhamesī virandhamesī aparandhamesī
khalitamesī gaḷitamesī vivaramesīti nindāya so kuppati randhamesī .
Tenāha bhagavā
yutto kathāyaṃ parisāya majjhe
pasaṃsamicchaṃ vinighāti hoti
apāhatasmiṃ pana maṅku hoti
nindāya so kuppati randhamesīti.
[283] Yamassa vādaṃ parihīnamāhu
apāhataṃ pañhavimaṃsakā ye 3-
paridevatī socati hīnavādo
upaccagā manti anutthunāti.
[284] Yamassa vādaṃ parihīnamāhūti yaṃ tassa vādaṃ hīnaṃ nihīnaṃ
parihīnaṃ parihāpitaṃ na paripūritaṃ evamāhaṃsu evaṃ kathenti evaṃ bhaṇanti
@Footnote: 1 Po. Ma. visamakathaṃ . 2 Ma. byādhito . 3 Po. Ma. se.
Evaṃ dīpayanti evaṃ voharantīti yamassa vādaṃ parihīnamāhu.
[285] Apāhataṃ pañhavimaṃsakā yeti ye te pañhavīmaṃsakā parisā
pārisajjā pāsanikā te apaharanti atthāpagataṃ bhaṇitanti atthato
apaharanti byañjanāpagataṃ bhaṇitanti byañjanato apaharanti
atthabyañjanāpagataṃ bhaṇitanti atthabyañjanato apaharanti attho
te dunnīto byañjanante duropitaṃ atthabyañjanante dunnītaṃ duropitaṃ
niggaho te akato paṭikkammante dukkaṭaṃ viseso te akato
paṭiviseso te dukkaṭo āvedhiyā te akatā nibbedhiyā te
dukkaṭā chedo te akato maṇḍalante dukkaṭaṃ [1]- dukkathitaṃ
dubbhaṇitaṃ dullapitaṃ duruttaṃ dubbhāsitanti apaharantīti apāhataṃ
pañhavimaṃsakā ye.
[286] Paridevatī socati hīnavādoti paridevatīti aññaṃ mayā
āvajjitaṃ aññaṃ cintitaṃ aññaṃ upadhāritaṃ aññaṃ upalakkhitaṃ
so mahāpakkho mahāpariso mahāparivāro parisā cāyaṃ vaggā na
samaggā samaggāya [2]- hotu kathāsallāpo puna bhañjissāmīti yo 3-
evarūpo vācāpalāpo vippalāpo lālappo lālappāyanā
lālappāyitattanti paridevati . socatīti tassa jayoti socati mayhaṃ
parājayoti socati tassa lābhoti socati mayhaṃ alābhoti socati tassa
yasoti socati mayhaṃ ayasoti socati tassa pasaṃsāti socati mayhaṃ
nindāti socati tassa sukhanti socati mayhaṃ dukkhanti socati
@Footnote: 1 Ma. visamakathaṃ . 2 Ma. parisāya . 3 Ma. yā evarūpā.
So sakkato garukato mānito pūjito apacito lābhī cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānaṃ ahamasmi asakkato
agarukato amānito apūjito anapacito na lābhī cīvarapiṇḍapāta-
senāsanagilānapaccayabhesajjaparikkhārānanti socati kilamati
paridevati urattāḷiṃ kandati sammohaṃ āpajjatīti paridevati socati .
Hīnavādoti hīnavādo nihīnavādo parihīnavādo parihāpitavādo na
paripūrivādoti 1- paridevatī socati hīnavādo.
[287] Upaccagā manti anutthunātīti so maṃ vādena vādaṃ accagā
upaccagā atikkanto samatikkanto vītivattoti evampi upaccagā
manti . athavā maṃ vādena vādaṃ abhibhavitvā ajjhottharitvā pariyādayitvā
madditvā 2- carati viharati iriyati vattati pāleti yapeti yāpetīti
evampi upaccagā manti . anutthunā vuccati vācāpalāpo vippalāpo
lālappo lālappāyanā lālappāyitattanti upaccagā manti
anutthunāti. Tenāha bhagavā
yamassa vādaṃ parihīnamāhu
apāhataṃ pañhavimaṃsakā ye
paridevatī socati hīnavādo
upaccagā manti anutthunātīti.
[288] Ete vivādā samaṇesu jātā
etesu ugghātinighāti hoti
@Footnote: 1 Ma. paripūravādoti . 2 Ma. maddayitvā.
Etampi disvā virame kathojjaṃ
na haññadatthatthi pasaṃsalābhā.
[289] Ete vivādā samaṇesu jātāti samaṇāti yekeci ito
bahiddhā paribbājupagatā paribbājakasamāpannā ete diṭṭhikalahā
diṭṭhibhaṇḍanā diṭṭhiviggahā diṭṭhivivādā diṭṭhimedhagā samaṇesu
jātā sañjātā nibbattā abhinibbattā pātubhūtāti ete
vivādā samaṇesu jātā.
[290] Etesu ugghātinighāti hotīti jayaparājayo hoti
lābhālābho hoti yasāyaso hoti nindāpasaṃsā hoti sukhadukkhaṃ hoti
somanassadomanassaṃ hoti iṭṭhāniṭṭhaṃ hoti anunayapaṭighaṃ hoti
ugghātinighāti hoti anurodhavirodho hoti jayena cittaṃ ugghātitaṃ
hoti parājayena cittaṃ nigghātitaṃ hoti lābhena cittaṃ ugghātitaṃ
hoti alābhena cittaṃ nigghātitaṃ hoti yasena cittaṃ ugghātitaṃ hoti
ayasena cittaṃ nigghātitaṃ hoti pasaṃsāya cittaṃ ugghātitaṃ hoti
nindāya cittaṃ nigghātitaṃ hoti sukhena cittaṃ ugghātitaṃ hoti
dukkhena cittaṃ nigghātitaṃ hoti somanassena cittaṃ ugghātitaṃ
hoti domanassena cittaṃ nigghātitaṃ hoti uṇṇatiyā 1- cittaṃ
ugghātitaṃ hoti oṇatiyā 2- cittaṃ nigghātitaṃ hotīti etesu
ugghātinighāti hoti.
[291] Etampi disvā virame kathojjanti etampi disvāti
@Footnote: 1-2 Ma. unnatiyā - onatiyā.
Etaṃ ādīnavaṃ disvā passitvā tulayitvā tīrayitvā vibhāvayitvā
vibhūtaṃ katvā diṭṭhikalahesu diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu
diṭṭhimedhagesūti etampi disvā . virame kathojjanti kathojjaṃ vuccati
kalaho bhaṇḍanaṃ viggaho vivādo medhagaṃ . athavā kathojjanti
anojavantī sā kathā . kathojjaṃ na kareyya kalahaṃ na kareyya
bhaṇḍanaṃ na kareyya viggahaṃ na kareyya vivādaṃ na kareyya medhagaṃ
na kareyya kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya
byantīkareyya anabhāvaṅgameyya . kalahabhaṇḍanaviggahavivādamedhagā
ārato assa virato paṭivirato nikkhanto nissaṭṭho vippamutto 1-
visaññutto vimariyādikatena cetasā vihareyyāti etampi disvā
virame kathojjaṃ.
[292] Na haññadatthatthi pasaṃsalābhāti pasaṃsalābhā añño attho
natthi attattho vā parattho vā ubhayattho vā diṭṭhadhammiko
vā attho samparāyiko vā attho uttāno vā attho gambhīro
vā attho gūḷho vā attho paṭicchanno vā attho neyyo
vā attho nīto vā attho anavajjo vā attho nikkileso
vā attho vodāno vā attho paramattho vā attho natthi [2]- na
saṃvijjati nupalabbhatīti na haññadatthatthi pasaṃsalābhā. Tenāha bhagavā
ete vivādā samaṇesu jātā
etesu ugghātinighāti hoti
@Footnote: 1 sabbattha potthakesu vippayuttoti dissati. 2 Po. Ma. na santi.
Etampi disvā virame kathojjaṃ
na haññadatthatthi pasaṃsalābhāti.
[293] Pasaṃsito vā pana tattha hoti
akkhāya vādaṃ parisāya majjhe
so hassati uṇṇamaticca 1- tena
pappuyya tamatthaṃ yathāmano ahu.
[294] Pasaṃsito vā pana tattha hotīti tatthāti sakāya
diṭṭhiyā sakāya khantiyā sakāya ruciyā sakāya laddhiyā pasaṃsito
thomito kittito vaṇṇito hotīti pasaṃsito vā pana tattha hoti.
[295] Akkhāya vādaṃ parisāya majjheti khattiyaparisāya vā
brāhmaṇaparisāya vā gahapatiparisāya vā samaṇaparisāya vā majjhe
attano vādaṃ akkhāya ācikkhitvā anuvādaṃ akkhāya ācikkhitvā
thambhayitvā brūhayitvā dīpayitvā jotayitvā voharitvā
pariggaṇhitvāti akkhāya vādaṃ parisāya majjhe.
[296] So hassati uṇṇamaticca tenāti so tena jayatthena
tuṭṭho hoti haṭṭho pahaṭṭho attamano paripuṇṇasaṅkappo .
Athavā dantavidaṃsakaṃ hasamānoti so hassati . uṇṇamaticca
tenāti so tena jayatthena uṇṇato hoti uṇṇamo dhajo
sampaggāho ketukamyatā cittassāti so hassati uṇṇamaticca
tena.
@Footnote: 1 Ma. unnamatī ca.
[297] Pappuyya tamatthaṃ yathāmano ahūti taṃ jayatthaṃ pappuyya
pāpuṇitvā adhigantvā vinditvā paṭilabhitvā . yathāmano ahūti
yathāmano ahu yathācitto ahu yathāsaṅkappo ahu yathāviññāṇo
ahūti pappuyya tamatthaṃ yathāmano ahu. Tenāha bhagavā
pasaṃsito vā pana tattha hoti
akkhāya vādaṃ parisāya majjhe
so hassati uṇṇamaticca tena
pappuyya tamatthaṃ yathāmano ahūti.
[298] Yā uṇṇatī sāssa vighātabhūmi
mānātimānaṃ vadate paneso
etampi disvā na vivādayetha
na hi tena suddhiṃ kusalā vadanti.
[299] Yā uṇṇatī sāssa vighātabhūmīti yā uṇṇati uṇṇamo
dhajo sampaggāho ketukamyatā cittassa sā tassa vighātabhūmi
ugghātabhūmi pīḷanabhūmi ghaṭṭanabhūmi upaddavabhūmi upasaggabhūmīti yā
uṇṇatī sāssa vighātabhūmi.
[300] Mānātimānaṃ vadate panesoti so puggalo mānañca
vadati atimānañca vadatīti mānātimānaṃ vadate paneso.
[301] Etampi disvā na vivādayethāti etaṃ ādīnavaṃ disvā
passitvā tulayitvā tīrayitvā vibhāvayitvā vibhūtaṃ katvā diṭṭhikalahesu
Diṭṭhibhaṇḍanesu diṭṭhiviggahesu diṭṭhivivādesu diṭṭhimedhagesūti etampi
disvā . na vivādayethāti na kalahaṃ kareyya na bhaṇḍanaṃ kareyya
na viggahaṃ kareyya na vivādaṃ kareyya na medhagaṃ kareyya
kalahabhaṇḍanaviggahavivādamedhagaṃ pajaheyya vinodeyya byantīkareyya
anabhāvaṅgameyya . kalahabhaṇḍanaviggahavivādamedhagā ārato assa
virato paṭivirato nikkhanto nissaṭṭho vippamutto visaññutto
vimariyādikatena cetasā vihareyyāti etampi disvā na vivādayetha.
[302] Na hi tena suddhiṃ kusalā vadantīti kusalāti ye te khandhakusalā
dhātukusalā āyatanakusalā paṭiccasamuppādakusalā satipaṭṭhānakusalā
sammappadhānakusalā iddhippādakusalā indriyakusalā balakusalā
bojjhaṅgakusalā maggakusalā phalakusalā nibbānakusalā te kusalā
diṭṭhikalahena diṭṭhibhaṇḍanena diṭṭhiviggahena diṭṭhivivādena
diṭṭhimedhagena suddhiṃ visuddhiṃ parisuddhiṃ muttiṃ vimuttiṃ parimuttiṃ na
vadanti na kathenti na bhaṇanti na dīpayanti na voharantīti na
hi tena suddhiṃ kusalā vadanti. Tenāha bhagavā
yā uṇṇatī sāssa vighātabhūmi
mānātimānaṃ vadate paneso
etampi disvā na vivādayetha
na hi tena suddhiṃ kusalā vadantīti.
[303] Sūro yathā rājakhadāya puṭṭho
abhigajjameti paṭisūramicchaṃ
yeneva so tena palehi sūra
pubbeva natthī yadidaṃ yudhāya.
[304] Sūro yathā rājakhadāya puṭṭhoti sūroti sūro vīro vikkanto
abhiru acchambhī anutrāsī apalāyī . rājakhadāya puṭṭhoti rājakhādanīyena
rājabhojanīyena puṭṭho posito āpādito paṭipādito vaḍḍhitoti sūro
yathā rājakhadāya puṭṭho.
[305] Abhigajjameti paṭisūramicchanti so gajjanto uggajjanto
abhigajjanto eti upeti upagacchati paṭisūraṃ paṭipurisaṃ paṭisattuṃ
paṭimallaṃ icchanto sādiyanto patthayanto pihayanto abhijappantoti
abhigajjameti paṭisūramicchaṃ.
[306] Yeneva so tena palehi sūrāti yeneva so diṭṭhigatiko
tena palehi teneva vaja tena gaccha tena abhikkama 1- so
tuyhaṃ paṭisūro paṭipuriso paṭisattu paṭimalloti yeneva so tena
palehi sūra.
[307] Pubbeva natthī yadidaṃ yudhāyāti pubbeva bodhiyā mūle
ye paṭisenikarā kilesā paṭilomakarā paṭikaṇṭakakarā paṭipakkhakarā
te natthi na santi na saṃvijjanti nupalabbhanti pahīnā samucchinnā
vūpasantā paṭippassaddhā abhabbuppattikā ñāṇagginā daḍḍhā .
@Footnote: 1 Ma. atikkama.
Yadidaṃ yudhāyāti yadidaṃ yuddhatthāya kalahatthāya bhaṇḍanatthāya
viggahatthāya vivādatthāya medhagatthāyāti pubbeva natthī yadidaṃ
yudhāya. Tenāha bhagavā
sūro yathā rājakhadāya puṭṭho
abhigajjameti paṭisūramicchaṃ
yeneva so tena palehi sūra
pubbeva natthī yadidaṃ yudhāyāti.
[308] Ye diṭṭhimuggayha vivādayanti
idameva saccanti ca vādayanti
te tvaṃ vadassū na hi tedha atthi
vādamhi jāte paṭisenikattā.
[309] Ye diṭṭhimuggayha vivādayantīti ye dvāsaṭṭhiyā diṭṭhigatānaṃ
aññataraññataraṃ diṭṭhigataṃ gahetvā uggahitvā gaṇhitvā
parāmasitvā abhinivisitvā vivādayanti kalahaṃ karonti bhaṇḍanaṃ
karonti viggahaṃ karonti vivādaṃ karonti medhagaṃ karonti na tvaṃ
imaṃ dhammavinayaṃ ājānāsi ahaṃ imaṃ dhammavinayaṃ ājānāmi kiṃ tvaṃ
imaṃ dhammavinayaṃ ājānissasi micchāpaṭipanno tvamasi ahamasmi
sammāpaṭipanno sahitamme asahitante pure vacanīyaṃ pacchā avaca
pacchā vacanīyaṃ pure avaca adhiciṇṇante viparāvattaṃ āropito
te vādo niggahitosi [1]- cara vādappamokkhāya nibbedhehi vā
@Footnote: 1 Ma. tvamasi.
Sace pahosīti ye diṭṭhimuggayha vivādayanti.
[310] Idameva saccanti ca vādayantīti sassato loko idameva
saccaṃ moghamaññanti vādayanti kathenti bhaṇanti dīpayanti voharanti
asassato loko .pe. neva hoti na na hoti tathāgato parammaraṇā
idameva saccaṃ moghamaññanti vādayanti kathenti bhaṇanti dīpayanti
voharantīti idameva saccanti ca vādayanti.
[311] Te tvaṃ vadassū na hi tedha atthi vādamhi jāte paṭisenikattāti
te tvaṃ diṭṭhigatike vadassu [1]- niggahena niggahaṃ paṭikkammena paṭikkammaṃ
visesena visesaṃ paṭivisesena paṭivisesaṃ āvedhiyāya āvedhiyaṃ nibbedhiyāya
nibbedhiyaṃ chedena chedaṃ maṇḍalena maṇḍalaṃ te tuyhaṃ paṭisūrā paṭipurisā
paṭisattū paṭimallāti te tvaṃ vadassu . na hi tedha atthi vādamhi jāte
paṭisenikattāti vāde jāte sañjāte nibbatte abhinibbatte
pātubhūte 2- ye paṭisenikattā paṭilomakattā paṭikaṇṭakakattā
paṭipakkhakattā kalahaṃ kareyyuṃ bhaṇḍanaṃ kareyyuṃ viggahaṃ kareyyuṃ vivādaṃ
kareyyuṃ medhagaṃ kareyyuṃ te natthi na santi na saṃvijjanti nupalabbhanti
pahīnā samucchinnā vūpasantā paṭippassaddhā abhabbuppattikā
ñāṇagginā daḍḍhāti te tvaṃ vadassū na hi tedha atthi vādamhi jāte
paṭisenikattā. Tenāha bhagavā
ye diṭṭhimuggayha vivādayanti
idameva saccanti ca vādayanti
@Footnote: 1 Ma. Yu. vādena vādaṃ . 2 Ma. pātubhūteyeva.
Te tvaṃ vadassū na hi tedha atthi
vādamhi jāte paṭisenikattāti.
[312] Visenikatvā pana ye caranti
diṭṭhīhi diṭṭhiṃ avirujjhamānā
tesu tvaṃ kiṃ labhetho 1- pasūra
yesīdha natthī paramuggahītaṃ.
[313] Visenikatvā pana ye carantīti senā vuccati mārasenā.
Kāyaduccaritaṃ mārasenā vacīduccaritaṃ mārasenā manoduccaritaṃ
mārasenā rāgo mārasenā doso mārasenā moho mārasenā
kodho upanāho makkho paḷāso issā macchariyaṃ māyā sāṭheyyaṃ
thambho sārambho māno atimāno mado pamādo sabbe kilesā
sabbe duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā
sabbākusalābhisaṅkhārā mārasenā . vuttaṃ hetaṃ bhagavatā kāmā
te paṭhamā senā dutiyārati vuccati .pe. jetvā ca labhate sukhanti.
Yato catūhi ariyamaggehi sabbā ca mārasenā sabbe ca paṭisenikarā
kilesā jitā ca parājitā ca bhaggā vippaluttā parammukhā tena
vuccanti visenikatvā . yeti arahanto khīṇāsavā . carantīti caranti
viharanti iriyanti vattenti pālenti yapenti yāpentīti visenikatvā
pana ye caranti.
[314] Diṭṭhīhi diṭṭhiṃ avirujjhamānāti tesaṃ dvāsaṭṭhī diṭṭhigatāni
@Footnote: 1 Ma. labhetha.
Pahīnāni samucchinnāni vūpasantāni paṭippassaddhāni abhabbuppattikāni
ñāṇagginā daḍḍhāni te diṭṭhīhi diṭṭhiṃ avirujjhamānā aghaṭṭiyamānā
appaṭihaññamānā appaṭihatamānāti diṭṭhīhi diṭṭhiṃ avirujjhamānā.
[315] Tesu tvaṃ kiṃ labhetho pasūrāti tesu arahantesu khīṇāsavesu
kiṃ labhetho paṭisūra paṭipurisa paṭisattu paṭimallāti 1- tesu tvaṃ kiṃ labhetho
pasūra.
[316] Yesīdha natthī paramuggahītanti yesaṃ arahantānaṃ khīṇāsavānaṃ
idaṃ paramaṃ aggaṃ seṭṭhaṃ viseṭṭhaṃ pāmokkhaṃ uttamaṃ pavaranti gahitaṃ
parāmaṭṭhaṃ ajjhositaṃ adhimuttaṃ natthi na saṃvijjati nupalabbhati pahīnaṃ
samucchinnaṃ vūpasantaṃ paṭippassaddhaṃ abhabbuppattikaṃ ñāṇagginā
daḍḍhanti yesīdha natthī paramuggahītaṃ. Tenāha bhagavā
visenikatvā pana ye caranti
diṭṭhīhi diṭṭhiṃ avirujjhamānā
tesu tvaṃ kiṃ labhetho pasūra
yesīdha natthī paramuggahītanti.
[317] Atha tvaṃ pavitakkamāgamā
manasā diṭṭhigatāni cintayanto
dhonena yugaṃ samāgamā
na hi tvaṃ sakkhasi sampayātave.
@Footnote: 1 Po. Ma. paṭimallanti.
[318] Atha tvaṃ pavitakkamāgamāti athāti padasandhi padasaṃsaggo
padapāripūri akkharasamavāyo byañjanasiliṭṭhatā padānupubbatāmetaṃ
athāti . pavitakkamāgamāti takkanto vitakkanto saṅkappanto jayo
nu kho me bhavissati parājayo nu kho me bhavissati kathaṃ niggahaṃ karissāmi
kathaṃ paṭikkammaṃ karissāmi kathaṃ visesaṃ karissāmi kathaṃ paṭivisesaṃ karissāmi
kathaṃ āvedhiyaṃ karissāmi kathaṃ nibbedhiyaṃ karissāmi kathaṃ chedaṃ karissāmi
kathaṃ maṇḍalaṃ karissāmīti evaṃ takkanto vitakkanto saṅkappanto
āgatosi upāgatosi sampattosi mayā saddhiṃ samāgatosīti atha tvaṃ
pavitakkamāgamā.
[319] Manasā diṭṭhigatāni cintayantoti manoti yaṃ cittaṃ mano
mānasaṃ hadayaṃ paṇḍaraṃ mano manāyatanaṃ manindriyaṃ viññāṇaṃ
viññāṇakkhandho tajjā manoviññāṇadhātu . cittena diṭṭhigatāni
cintento vicintento sassato lokoti vā asassato lokoti vā
.pe. neva hoti na na hoti tathāgato parammaraṇāti vāti manasā
diṭṭhigatāni cintayanto.
[320] Dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātaveti
dhonā vuccati paññā yā paññā pajānanā .pe. amoho
dhammavicayo sammādiṭṭhi . kiṃkāraṇā dhonā vuccati paññā . tāya
paññāya kāyaduccaritaṃ dhutañca dhotañca sandhotañca niddhotañca .pe.
Sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca
Niddhotā ca . athavā sammādiṭṭhiyā micchādiṭṭhi dhutā ca
dhotā ca sandhotā ca niddhotā ca .pe. sammāvimuttiyā
micchāvimutti dhutā ca dhotā ca sandhotā ca niddhotā ca .
Athavā ariyena aṭṭhaṅgikena maggena sabbe akusalā sabbe
duccaritā sabbe darathā sabbe pariḷāhā sabbe santāpā
sabbākusalābhisaṅkhārā dhutā ca dhotā ca sandhotā ca niddhotā
ca . bhagavā imehi dhoneyyehi dhammehi upeto samupeto
upagato samupagato upapanno samupapanno samannāgato tasmā
bhagavā dhono.
{320.1} So dhutarāgo dhutapāpo dhutakileso dhutapariḷāhoti
dhono . dhonena yugaṃ samāgamā na hitvaṃ sakkhasi sampayātaveti
pasūro paribbājako nappaṭibalo dhonena buddhena bhagavatā saddhiṃ
yugaṃ samāgamā 1- samāgantvā yugaggāhaṃ gaṇhituṃ 2- sākacchetuṃ
sallapituṃ sākacchaṃ samāpajjituṃ . taṃ kissa hetu . pasūro paribbājako
hīno nihīno omako lāmako jatukko paritto.
{320.2} So hi bhagavā aggo ca seṭṭho ca viseṭṭho ca pāmokkho
ca [3]- pavaro ca . yathā saso nappaṭibalo mattena mātaṅgena saddhiṃ
yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ yathā koṭṭhako nappaṭibalo
sīhena migaraññā saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ
yathā vacchako taruṇako dhenupako nappaṭibalo usabhena balakkakunā 4-
saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ yathā dhaṅko
@Footnote: 1 Po. Ma. samāgamaṃ. 2 Po. Ma. gaṇhitvā. 3 Ma. uttamo ca. 4 Ma. calakakunā.
Nappaṭibalo garuḷena venateyyena saddhiṃ yugaṃ samāgamā samāgantvā
yugaggāhaṃ gaṇhituṃ yathā caṇḍālo nappaṭibalo raññā cakkavattinā
saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ yathā paṃsupīsācako
nappaṭibalo indena devaraññā saddhiṃ yugaṃ samāgamā samāgantvā
yugaggāhaṃ gaṇhituṃ evameva pasūro paribbājako nappaṭibalo dhonena
buddhena bhagavatā saddhiṃ yugaṃ samāgamā samāgantvā yugaggāhaṃ gaṇhituṃ
sākacchetuṃ sallapituṃ sākacchaṃ samāpajjituṃ . taṃ kissa hetu . pasūro
paribbājako hīnapañño nihīnapañño omakapañño lāmakapañño
jatukkapañño parittapañño.
{320.3} So hi bhagavā mahāpañño puthupañño hāsapañño
javanapañño tikkhapañño nibbedhikapañño paññāppabhedakusalo
pabhinnañāṇo adhigatapaṭisambhido catuvesārajjappatto dasabaladhārī
purisāsabho purisasīho purisanāgo purisājañño purisadhorayho
anantañāṇo anantatejo anantayaso addho mahaddhano dhanavā
netā vinetā anunetā saññāpetā nijjhāpetā pekkhatā
pasāretā 1- . so hi bhagavā anuppannassa maggassa uppādetā
asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā
maggaññū maggavidū maggakovido . maggānugā ca panassa etarahi
sāvakā viharanti pacchā samannāgatā . so hi bhagavā jānaṃ
jānāti passaṃ passati cakkhubhūto ñāṇabhūto dhammabhūto brahmabhūto
@Footnote: 1 Ma. pasādetā.
Vattā pavattā atthassa ninnetā amatassa dātā dhammasāmi
tathāgato . natthi tassa bhagavato añātaṃ adiṭṭhaṃ aviditaṃ asacchikataṃ
aphusitaṃ paññāya . atītaṃ anāgataṃ paccuppannaṃ upādāya sabbe
dhammā sabbākārena buddhassa bhagavato ñāṇamukhe āpāthaṃ
āgacchanti . yaṅkiñci neyyaṃ nāma atthi jānitabbaṃ . attattho
vā parattho vā ubhayattho vā diṭṭhadhammiko vā attho samparāyiko
vā attho uttāno vā attho gambhīro vā attho gūḷho vā attho
paṭicchanno vā attho neyyo vā attho nīto vā attho anavajjo
vā attho nikkileso vā attho vodāno vā attho paramattho vā
sabbantaṃ antobuddhañāṇe parivattati.
{320.4} Sabbaṃ kāyakammaṃ buddhassa bhagavato ñāṇānuparivattati
sabbaṃ vacīkammaṃ ñāṇānuparivattati sabbaṃ manokammaṃ ñāṇānuparivattati .
Atīte buddhassa bhagavato appaṭihataṃ ñāṇaṃ anāgate buddhassa bhagavato
appaṭihataṃ ñāṇaṃ *- paccuppanne buddhassa bhagavato appaṭihataṃ ñāṇaṃ .
Yāvatakaṃ neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ
neyyapariyantikaṃ ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ . neyyaṃ atikkamitvā
ñāṇaṃ napparivattati ñāṇaṃ atikkamitvā neyyapatho natthi . aññamañña-
pariyantaṭṭhāyino te dhammā . yathā dvinnaṃ samuggapaṭalānaṃ sammāphusitānaṃ
heṭṭhimaṃ samuggapaṭalaṃ uparimaṃ nātivattati uparimaṃ samuggapaṭalaṃ heṭṭhimaṃ
@Footnote:* mīkārkṛ´์ khagœ ṇāṇaṃ peḌna ñāṇaṃ
Nātivattati aññamaññapariyantaṭṭhāyino evameva buddhassa
bhagavato neyyañca ñāṇañca aññamaññapariyantaṭṭhāyino yāvatakaṃ
neyyaṃ tāvatakaṃ ñāṇaṃ yāvatakaṃ ñāṇaṃ tāvatakaṃ neyyaṃ neyyapariyantikaṃ
ñāṇaṃ ñāṇapariyantikaṃ neyyaṃ neyyaṃ atikkamitvā ñāṇaṃ napparivattati
ñāṇaṃ atikkamitvā neyyapatho natthi aññamaññapariyantaṭṭhāyino
te dhammā. Sabbadhammesu buddhassa bhagavato ñāṇaṃ pavattati.
{320.5} Sabbe dhammā buddhassa bhagavato āvajjanapaṭibaddhā
ākaṅkhapaṭibaddhā manasikārapaṭibaddhā cittuppādapaṭibaddhā .
Sabbasattesu buddhassa bhagavato ñāṇaṃ pavattati.
{320.6} Sabbesaṃ sattānaṃ bhagavā āsayaṃ jānāti anusayaṃ jānāti caritaṃ
jānāti adhimuttiṃ jānāti apparajakkhe mahārajakkhe tikkhindriye mudindriye
svākāre dvākāre suviññāpaye duviññāpaye bhabbābhabbe satte
pajānāti . sadevako loko samārako sabrahmako sassamaṇabrāhmaṇī
pajā sadevamanussā antobuddhañāṇe parivattati.
{320.7} Yathā yekeci macchakacchapā antamaso timitimiṅgalaṃ
upādāya antomahāsamudde parivattanti evameva sadevako loko
samārako sabrahmako sassamaṇabrāhmaṇī pajā sadevamanussā
antobuddhañāṇe parivattati . yathā yekeci pakkhī antamaso garuḷaṃ
venateyyaṃ upādāya ākāsassa padese parivattanti evameva yepi
te sārīputtasamā paññāya tepi buddhañāṇassa padese
Parivattanti . buddhañāṇaṃ devamanussānaṃ paññaṃ pharitvā abhibhavitvā
tiṭṭhati 1-.
{320.8} Yepi te khattiyapaṇḍitā brāhmaṇapaṇḍitā gahapatipaṇḍitā
samaṇapaṇḍitā nipuṇā kataparappavādā vālavedhirūpā vobhindantā
maññe caranti paññāgatena diṭṭhigatāni te pañhaṃ 2- abhisaṅkharitvā
abhisaṅkharitvā tathāgataṃ 3- upasaṅkamitvā pucchanti [4]- . kathitā ca
visajjitā ca te pañhā bhagavatā honti niddiṭṭhakāraṇā upakkhittakā
ca . te bhagavato sampajjanti . atha kho bhagavā tattha atirocati yadidaṃ
paññāyāti dhonena yugaṃ samāgamā na hi tvaṃ sakkhasi sampayātave .
Tenāha bhagavā
atha tvaṃ pavitakkamāgamā
manasā diṭṭhigatāni cintayanto
dhonena yugaṃ samāgamā
na hi tvaṃ sakkhasi sampayātaveti.
Aṭṭhamo pasūrasuttaniddeso niṭṭhito.
--------------------
@Footnote: 1 tiṭṭhatiyeva. 2 Ma. Yu. pañhe. 3 Ma. tathāgate. 4 Po. Ma. Yu. gūḷhāni ca
@paṭicchannāni ca.
The Pali Tipitaka in Roman Character Volume 29 page 196-219.
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=268&items=53
Classified by [Item Number] :-
http://84000.org/tipitaka/read/roman_item_s.php?book=29&item=268&items=53&mode=bracket
Compare with The Pali Tipitaka in Thai Character :-
http://84000.org/tipitaka/read/pali_item_s.php?book=29&item=268&items=53
Compare with The Royal Version of Thai Tipitaka :-
http://84000.org/tipitaka/read/byitem_s.php?book=29&item=268&items=53
Study Atthakatha :-
http://84000.org/tipitaka/attha/attha.php?b=29&i=268
The Pali Atthakatha in Thai :-
http://84000.org/tipitaka/atthapali/read_th.php?B=45&A=6518
The Pali Atthakatha in Roman :-
http://84000.org/tipitaka/atthapali/read_rm.php?B=45&A=6518
Contents of The Tipitaka Volume 29
http://84000.org/tipitaka/read/?index_29
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ DhammaPerfect@yahoo.com