![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Sekhiyakaṇḍaṃ ime kho panayyāyo sekhiyā dhammā uddesaṃ āgacchanti. [495] Tena samayena buddho bhagavā sāvatthiyaṃ viharati jetavane anāthapiṇḍikassa ārāme . tena kho pana samayena chabbaggiyā bhikkhuniyo puratopi pacchatopi olambantā 1- nivāsenti . manussā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma bhikkhuniyo puratopi pacchatopi olambantā nivāsessanti seyyathāpi gihiniyo kāmabhoginiyoti. {495.1} Assosuṃ kho bhikkhuniyo tesaṃ manussānaṃ ujjhāyantānaṃ khīyantānaṃ vipācentānaṃ . yā tā bhikkhuniyo appicchā .pe. tā ujjhāyanti khīyanti vipācenti kathaṃ hi nāma chabbaggiyā bhikkhuniyo puratopi pacchatopi olambantā nivāsessantīti .pe. saccaṃ kira bhikkhave chabbaggiyā bhikkhuniyo puratopi pacchatopi olambantā nivāsentīti. Saccaṃ bhagavāti. {495.2} Vigarahi buddho bhagavā kathaṃ hi nāma bhikkhave chabbaggiyā bhikkhuniyo puratopi pacchatopi olambantā nivāsessanti netaṃ bhikkhave appasannānaṃ vā pasādāya .pe. evañca pana bhikkhave bhikkhuniyo imaṃ sikkhāpadaṃ uddisantu {495.3} parimaṇḍalaṃ nivāsessāmīti sikkhā karaṇīyāti. [496] Parimaṇḍalaṃ nivāsetabbaṃ nābhimaṇḍalaṃ jānumaṇḍalaṃ paṭicchādentiyā . yā anādariyaṃ paṭicca purato vā pacchato vā @Footnote: 1 Ma. Yu. olambentā. sabbattha evameva dissati. Olambantā nivāseti āpatti dukkaṭassa. [497] Anāpatti asañcicca asatiyā ajānantiyā gilānāya āpadāsu ummattikāya ādikammikāyāti. Saṅkhepo.The Pali Tipitaka in Roman Character Volume 3 page 264-265. https://84000.org/tipitaka/read/roman_read.php?B=3&A=5342 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=3&A=5342 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=3&item=495&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=3&siri=127 Contents of The Tipitaka Volume 3 https://84000.org/tipitaka/read/?index_3 https://84000.org/tipitaka/english/?index_3
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]