![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
[36] Ekaṃ samayaṃ bhagavā antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggapaṭipanno hoti . doṇopi [5]- brāhmaṇo antarā ca ukkaṭṭhaṃ antarā ca setabyaṃ addhānamaggapaṭipanno hoti addasā kho doṇo brāhmaṇo bhagavato pādesu cakkāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni disvānassa etadahosi acchariyaṃ vata bho abbhutaṃ vata bho navatimāni manussabhūtassa pādāni bhavissantīti . athakho bhagavā maggā okkamma aññatarasmiṃ rukkhamūle @Footnote: 1 Ma. Yu. ñāyaṃ dhammaṃ . 2 Ma. Yu. yaṃ ve . 3 Ma. pasīdanti bahū janā. @4 Po. Ma. Yu. mahāpaññoti . 5 Po. Ma. Yu. etthantare sudanati atthi. Nisīdi pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. Athakho doṇo brāhmaṇo bhagavato pādāni anugacchanto addasa bhagavantaṃ aññatarasmiṃ rukkhamūle nisinnaṃ pāsādikaṃ pasādanīyaṃ santindriyaṃ santamānasaṃ uttamadamathasamathamanuppattaṃ dantaṃ guttaṃ santindriyaṃ 1- nāgaṃ disvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca devo no bhavaṃ bhavissatīti. {36.1} Na kho ahaṃ brāhmaṇa devo bhavissāmīti . Gandhabbo no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti. Yakkho no bhavaṃ bhavissatīti . na kho ahaṃ brāhmaṇa yakkho bhavissāmīti. Manusso no bhavaṃ bhavissatīti . Na kho ahaṃ brāhmaṇa manusso bhavissāmīti. Devo no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa devo bhavissāmīti vadesi gandhabbo no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa gandhabbo bhavissāmīti vadesi yakkho no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa yakkho bhavissāmīti vadesi manusso no bhavaṃ bhavissatīti iti puṭṭho samāno na kho ahaṃ brāhmaṇa manusso bhavissāmīti vadesi atha kocarahi bhavaṃ bhavissatīti. {36.2} Yesaṃ kho ahaṃ brāhmaṇa āsavānaṃ appahīnattā devo bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃanuppādadhammā yesaṃ kho ahaṃ brāhmaṇa @Footnote: 1 Ma. saṃyatindriyaṃ. Āsavānaṃ appahīnattā gandhabbo bhaveyyaṃ ... Yakkho bhaveyyaṃ ... Manusso bhaveyyaṃ te me āsavā pahīnā ucchinnamūlā tālāvatthukatā anabhāvaṃ gatā āyatiṃanuppādadhammā seyyathāpi brāhmaṇa uppalaṃ vā padumaṃ vā puṇḍarīkaṃ vā udake jātaṃ udake saṃvaḍḍhaṃ udakaṃ 1- accuggamma tiṭṭhati anupalittaṃ udakena evameva kho ahaṃ brāhmaṇa loke jāto loke saṃvaḍḍho lokaṃ abhibhuyya viharāmi anupalitto lokena buddhoti maṃ brāhmaṇa dhārehīti. Yena devupapatyassa gandhabbo vā vihaṅgamo yakkhattaṃ yena gaccheyyaṃ manussattañca abbhaje te mayhaṃ āsavā khīṇā viddhastā vinaḷīkatā. Puṇḍarīkaṃ yathā uggaṃ 2- toyena nupalippati nupalippāmi lokena tasmā buddhosmi brāhmaṇāti.The Pali Tipitaka in Roman Character Volume 21 page 48-50. https://84000.org/tipitaka/read/roman_read.php?B=21&A=1005 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=21&A=1005 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=21&item=36&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=21&siri=36 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=21&i=36 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7777 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7777 Contents of The Tipitaka Volume 21 https://84000.org/tipitaka/read/?index_21 https://84000.org/tipitaka/english/?index_21
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]