![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
[232] 5 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ tisso imā bhikkhave esanā katamā tisso kāmesanā bhavesanā brahmacariyesanā . imā kho bhikkhave tisso esanāti . etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati samāhito sampajāno sato buddhassa sāvako @Footnote: 1 Ma. Yu. casaddo natthi . 2 Yu. acchejji . 3 Po. sammaddaso mānā -. @4 Ma. adda. Esanā ca pajānāti esanānañca sambhavaṃ yattha cetā nirujjhanti maggañca khayagāminaṃ esanānaṃ khayā bhikkhu nicchāto parinibbutoti. Ayampi attho vutto bhagavatā iti me sutanti. Pañcamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 266-267. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5505 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5505 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=232&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=169 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=232 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=4921 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=4921 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]