![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 25 : PALI ROMAN Sutta Pitaka Vol 17 : Sutta. Khu. khuddakapāṭho-dhammapadagāthā-udānaṃ-itivuttakaṃ-suttanipāto
Itivuttake tikanipātassa tatiyavaggo [248] 1 Vuttaṃ hetaṃ bhagavatā vuttamarahatāti me sutaṃ diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. {248.1} Taṃ kho panāhaṃ bhikkhave nāññassa samaṇassa vā brāhmaṇassa vā sutvā vadāmi diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena @Footnote: 1 Po. Ma. atha indriyāni ca. Yu. atha indriyā . 2 Ma. addhā ca caritaṃ duve @soci . 3 Po. munī. Samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. {248.2} Api ca bhikkhave yadeva sāmaṃ ñātaṃ sāmaṃ diṭṭhaṃ sāmaṃ viditaṃ tadevāhaṃ vadāmi diṭṭhā mayā bhikkhave sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā te kāyassa bhedā parammaraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannāti . Etamatthaṃ bhagavā avoca. Tatthetaṃ iti vuccati micchāmanaṃ paṇidhāya micchāvācaṃ 1- abhāsiya micchākammāni katvāna kāyena idha puggalo appassuto apuññakaro appasmiṃ idha jīvite kāyassa bhedā duppañño nirayaṃ so upapajjatīti. Ayampi attho vutto bhagavatā iti me sutanti. Paṭhamaṃ.The Pali Tipitaka in Roman Character Volume 25 page 275-276. https://84000.org/tipitaka/read/roman_read.php?B=25&A=5687 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=25&A=5687 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=25&item=248&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=25&siri=185 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=25&i=248 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=27&A=5473 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=27&A=5473 Contents of The Tipitaka Volume 25 https://84000.org/tipitaka/read/?index_25 https://84000.org/tipitaka/english/?index_25
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]