![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
![]()
TIPITAKA Volume 26 : PALI ROMAN Sutta Pitaka Vol 18 : Sutta. Khu. vimāna-petavatthu thera-therīgāthā
[367] |367.502| 2 Akkodhano anupanāhī amāyo rittapesuṇo sa ve tādisako bhikkhu evaṃ pecca na socati. |367.503| Akkodhano anupanāhī amāyo rittapesuṇo guttadvāro sadā bhikkhu evaṃ pecca na socati. |367.504| Akkodhano anupanāhī amāyo rittapesuṇo kalyāṇasīlo yo 2- bhikkhu evaṃ pecca na socati. |367.505| Akkodhano anupanāhī amāyo rittapesuṇo kalyāṇamitto yo 2- bhikkhu evaṃ pecca na socati. |367.506| Akkodhano anupanāhī amāyo rittapesuṇo kalyāṇapañño yo 2- bhikkhu evaṃ pecca na socati. |367.507| Yassa saddhā tathāgate acalā supatiṭṭhitā @Footnote: 1 Ma. vittaparikkhayo . 2 Ma. so. Sīlañca yassa kalyāṇaṃ ariyakantaṃ pasaṃsitaṃ |367.508| saṅghe pasādo yassatthi ujubhūtañca dassanaṃ adaliddoti taṃ āhu amoghantassa jīvitaṃ. |367.509| Tasmā saddhañca sīlañca pasādaṃ dhammadassanaṃ anuyuñjetha medhāvī saraṃ buddhāna sāsananti. Sirimitto thero.The Pali Tipitaka in Roman Character Volume 26 page 342-343. https://84000.org/tipitaka/read/roman_read.php?B=26&A=6961 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=26&A=6961 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=26&item=367&items=1 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=26&siri=367 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=26&i=367 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=33&A=3848 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=3848 Contents of The Tipitaka Volume 26 https://84000.org/tipitaka/read/?index_26 https://84000.org/tipitaka/english/?index_26
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]