![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Paññāvagge cariyākathā [715] Cariyāti aṭṭha cariyāyo iriyāpathacariyā āyatanacariyā saticariyā samādhicariyā ñāṇacariyā maggacariyā patticariyā lokatthacariyā 1-. {715.1} Iriyāpathacariyāti catūsu iriyāpathesu. Āyatanacariyāti chasu ajjhattikabāhiresu āyatanesu . saticariyāti catūsu satipaṭṭhānesu . Samādhicariyāti catūsu jhānesu . ñāṇacariyāti catūsu ariyasaccesu . Maggacariyāti catūsu ariyamaggesu . patticariyāti catūsu sāmaññaphalesu . Lokatthacariyāti tathāgatesu arahantesu sammāsambuddhesu padeso 2- paccekabuddhesu padeso 2- sāvakesu . iriyāpathacariyā ca paṇidhisampannānaṃ āyatanacariyā ca indriyesu guttadvārānaṃ saticariyā ca appamādavihārīnaṃ samādhicariyā ca adhicittamanuyuttānaṃ ñāṇacariyā ca buddhisampannānaṃ maggacariyā ca sammāpaṭipannānaṃ patticariyā ca adhigataphalānaṃ lokatthacariyā ca tathāgatānaṃ arahantānaṃ sammāsambuddhānaṃ padeso 2- paccekabuddhānaṃ padeso 2- sāvakānaṃ imā aṭṭha cariyāyo. @Footnote: 1 Ma. lokatthacariyāti . 2 Ma. padese. [716] Aparāpi aṭṭha cariyāyo adhimuccanto saddhāya carati paggaṇhanto viriyena carati upaṭṭhāpento satiyā carati avikkhepaṃ karonto samādhinā carati pajānanto paññāya carati vijānanto viññāṇena 1- carati evaṃ paṭipanno visesamadhigacchatīti visesacariyāya carati evaṃ paṭipannassa kusalā dhammā āyāpentīti āyatanacariyāya carati imā aṭṭha cariyāyo. [717] Aparāpi aṭṭha cariyāyo dassanacariyā ca sammādiṭṭhiyā abhiropanacariyā ca sammāsaṅkappassa pariggahacariyā ca sammāvācāya samuṭṭhānacariyā ca sammākammantassa vodānacariyā ca sammāājīvassa paggahacariyā ca sammāvāyāmassa upaṭṭhānacariyā ca sammāsatiyā avikkhepacariyā ca sammāsamādhissa imā aṭṭha cariyāyoti. Cariyākathā niṭṭhitā. --------The Pali Tipitaka in Roman Character Volume 31 page 615-616. https://84000.org/tipitaka/read/roman_read.php?B=31&A=12369 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=12369 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=715&items=3 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=84 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=715 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=48&A=8129 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=48&A=8129 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]