![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
[202] Kathaṃ vihāranānatte paññā vihāraṭṭhe ñāṇaṃ samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ vihārasamāpatti- nānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ. {202.1} Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati animitto vihāro paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati appaṇihito vihāro abhinivesaṃ bhayato sampassamāno suññate Adhimuttattā phussa phussa vayaṃ passati suññato vihāro. [203] Nimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati animittā samāpatti paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati appaṇihitā samāpatti abhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati suññatā samāpatti. [204] Nimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati animittā vihārasamāpatti paṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati appaṇihitā vihārasamāpatti abhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati suññatā vihārasamāpatti. [205] Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati animitto vihāro rūpapaṇidhiṃ Bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati appaṇihito vihāro rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati suññato vihāro. [206] Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati animittā samāpatti rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati appaṇihitā samāpatti rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati suññatā samāpatti. [207] Rūpanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati animittā vihārasamāpatti rūpapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati appaṇihitā vihārasamāpatti rūpābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati suññatā vihārasamāpatti. [208] Vedanānimittaṃ .pe. saññānimittaṃ saṅkhāranimittaṃ viññāṇanimittaṃ cakkhuṃ .pe.. {208.1} Jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati animitto vihāro jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā phussa phussa vayaṃ passati appaṇihito vihāro jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati suññato vihāro. [209] Jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati animittā samāpatti jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati appaṇihitā samāpatti jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati suññatā samāpatti. [210] Jarāmaraṇanimittaṃ bhayato sampassamāno animitte adhimuttattā phussa phussa vayaṃ passati pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ animittaṃ āvajjitvā samāpajjati animittā vihārasamāpatti jarāmaraṇapaṇidhiṃ bhayato sampassamāno appaṇihite Adhimuttattā phussa phussa vayaṃ passati pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ appaṇihitaṃ āvajjitvā samāpajjati appaṇihitā vihārasamāpatti jarāmaraṇābhinivesaṃ bhayato sampassamāno suññate adhimuttattā phussa phussa vayaṃ passati pavattaṃ ajjhupekkhitvā nirodhaṃ nibbānaṃ suññataṃ āvajjitvā samāpajjati suññatā vihārasamāpatti añño animitto vihāro añño appaṇihito vihāro añño suññato vihāro aññā animittā samāpatti aññā appaṇihitā samāpatti aññā suññatā samāpatti aññā animittā vihārasamāpatti aññā appaṇihitā vihārasamāpatti aññā suññatā vihārasamāpatti taṃ ñātaṭṭhena ñāṇaṃ pajānanaṭṭhena paññā tena vuccati vihāranānatte paññā vihāraṭṭhe ñāṇaṃ samāpattinānatte paññā samāpattaṭṭhe ñāṇaṃ vihārasamāpattinānatte paññā vihārasamāpattaṭṭhe ñāṇaṃ. --------The Pali Tipitaka in Roman Character Volume 31 page 134-138. https://84000.org/tipitaka/read/roman_read.php?B=31&A=2676 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=31&A=2676 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=31&item=202&items=9 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=31&siri=35 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=31&i=202 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=47&A=7211 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=47&A=7211 Contents of The Tipitaka Volume 31 https://84000.org/tipitaka/read/?index_31 https://84000.org/tipitaka/english/?index_31
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]