ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 35 : PALI ROMAN Sutta Pitaka Vol 27 : Abhi. Vibhaṅgo

     [101]   Dvādasāyatanāni  cakkhāyatanaṃ  rūpāyatanaṃ  .pe.  manāyatanaṃ
dhammāyatanaṃ   .   dvādasannaṃ  āyatanānaṃ  kati  kusalā  kati  akusalā  kati
abyākatā .pe. Kati saraṇā kati araṇā.
     [102]   Dasāyatanā   abyākatā  dvāyatanā  siyā  kusalā  siyā
akusalā  siyā  abyākatā  .  dasāyatanā  na  vattabbā  sukhāya vedanāya
sampayuttātipi   dukkhāya  vedanāya  sampayuttātipi  adukkhamasukhāya  vedanāya
sampayuttātipi   manāyatanaṃ   siyā   sukhāya   vedanāya   sampayuttaṃ   siyā
dukkhāya   vedanāya   sampayuttaṃ  siyā  adukkhamasukhāya  vedanāya  sampayuttaṃ
dhammāyatanaṃ   siyā  sukhāya  vedanāya  sampayuttaṃ  siyā  dukkhāya  vedanāya
sampayuttaṃ   siyā   adukkhamasukhāya  vedanāya  sampayuttaṃ  siyā  na  vattabbaṃ
sukhāya    vedanāya   sampayuttantipi   dukkhāya   vedanāya   sampayuttantipi
adukkhamasukhāya    vedanāya    sampayuttantipi    dasāyatanā    nevavipāka-
navipākadhammadhammā   dvāyatanā   siyā   vipākā  siyā  vipākadhammadhammā
siyā   nevavipākanavipākadhammadhammā   .   pañcāyatanā  upādinnupādāniyā

--------------------------------------------------------------------------------------------- page88.

Saddāyatanaṃ anupādinnupādāniyaṃ cattārāyatanā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnānupādāniyā dvāyatanā siyā upādinnupādāniyā siyā anupādinnupādāniyā siyā anupādinnānupādāniyā. {102.1} Dasāyatanā asaṅkiliṭṭhasaṅkilesikā dvāyatanā siyā saṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhasaṅkilesikā siyā asaṅkiliṭṭhaasaṅkilesikā . dasāyatanā avitakkaavicārā manāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ dhammāyatanaṃ siyā savitakkasavicāraṃ siyā avitakkavicāramattaṃ siyā avitakkaavicāraṃ siyā na vattabbaṃ savitakkasavicārantipi avitakka- vicāramattantipi avitakkaavicārantipi. {102.2} Dasāyatanā na vattabbā pītisahagatātipi sukhasahagatātipi upekkhāsahagatātipi dvāyatanā siyā pītisahagatā siyā sukhasahagatā siyā upekkhāsahagatā siyā na vattabbā pītisahagatātipi sukhasahagatātipi upekkhāsahagatātipi . dasāyatanā nevadassanenanabhāvanāyapahātabbā dvāyatanā siyā dassanena pahātabbā siyā bhāvanāya pahātabbā siyā nevadassanenanabhāvanāyapahātabbā . dasāyatanā nevadassanena- nabhāvanāyapahātabbahetukā dvāyatanā siyā dassanena pahātabbahetukā siyā bhāvanāya pahātabbahetukā siyā nevadassanenanabhāvanāyapahātabbahetukā. Dasāyatanā nevaācayagāminonaapacayagāmino dvāyatanā siyā ācayagāmino siyā apacayagāmino siyā nevaācayagāminonaapacayagāmino.

--------------------------------------------------------------------------------------------- page89.

Dasāyatanā nevasekkhānāsekkhā dvāyatanā siyā sekkhā siyā asekkhā siyā nevasekkhānāsekkhā. {102.3} Dasāyatanā parittā dvāyatanā siyā parittā siyā mahaggatā siyā appamāṇā . dasāyatanā anārammaṇā dvāyatanā siyā parittārammaṇā siyā mahaggatārammaṇā siyā appamāṇārammaṇā siyā na vattabbā parittārammaṇātipi mahaggatārammaṇātipi appamāṇārammaṇātipi . dasāyatanā majjhimā dvāyatanā siyā hīnā siyā majjhimā siyā paṇītā . dasāyatanā aniyatā dvāyatanā siyā micchattaniyatā siyā sammattaniyatā siyā aniyatā. {102.4} Dasāyatanā anārammaṇā dvāyatanā siyā maggārammaṇā siyā maggahetukā siyā maggādhipatino siyā na vattabbā maggārammaṇātipi maggahetukātipi maggādhipatinotipi . Pañcāyatanā siyā uppannā siyā uppādino na vattabbā anuppannāti saddāyatanaṃ siyā uppannaṃ siyā anuppannaṃ na vattabbaṃ uppādīti pañcāyatanā siyā uppannā siyā anuppannā siyā uppādino dhammāyatanaṃ siyā uppannaṃ siyā anuppannaṃ siyā uppādi siyā na vattabbaṃ uppannantipi anuppannantipi uppādītipi . ekādasāyatanā siyā atītā siyā anāgatā siyā paccuppannā dhammāyatanaṃ siyā atītaṃ siyā anāgataṃ siyā paccuppannaṃ siyā na vattabbaṃ atītantipi anāgatantipi paccuppannantipi . Dasāyatanā anārammaṇā dvāyatanā siyā atītārammaṇā siyā

--------------------------------------------------------------------------------------------- page90.

Anāgatārammaṇā siyā paccuppannārammaṇā siyā na vattabbā atītārammaṇātipi anāgatārammaṇātipi paccuppannārammaṇātipi siyā ajjhattā siyā bahiddhā siyā ajjhattabahiddhā. {102.5} Dasāyatanā anārammaṇā dvāyatanā siyā ajjhattārammaṇā siyā bahiddhārammaṇā siyā ajjhatta- bahiddhārammaṇā siyā na vattabbā ajjhattārammaṇātipi bahiddhārammaṇātipi ajjhattabahiddhārammaṇātipi . rūpāyatanaṃ sanidassanasappaṭighaṃ navāyatanā anidassanasappaṭighā dvāyatanā anidassanaappaṭighā. [103] Ekādasāyatanā na hetū dhammāyatanaṃ siyā hetu siyā na hetu . dasāyatanā ahetukā dvāyatanā siyā sahetukā siyā ahetukā. Dasāyatanā hetuvippayuttā dvāyatanā siyā hetusampayuttā siyā hetuvippayuttā . dasāyatanā na vattabbā hetu ceva sahetukā cātipi sahetukā ceva na ca hetūtipi manāyatanaṃ na vattabbaṃ hetu ceva sahetukañcāti siyā sahetukañceva na ca hetu siyā na vattabbaṃ sahetukañceva na ca hetūti dhammāyatanaṃ siyā hetu ceva sahetukañca siyā sahetukañceva na ca hetu siyā na vattabbaṃ hetu ceva sahetukañcātipi sahetukañceva na ca hetūtipi . dasāyatanā na vattabbā hetū ceva hetusampayuttā cātipi hetusampayuttā ceva na ca hetūtipi manāyatanaṃ na vattabbaṃ hetu ceva hetusampayuttañcāti siyā hetusampayuttañceva na ca hetu siyā na vattabbaṃ hetusampayuttañceva

--------------------------------------------------------------------------------------------- page91.

Na ca hetūti dhammāyatanaṃ siyā hetu ceva hetusampayuttañca siyā hetusampayuttañceva na ca hetu siyā na vattabbaṃ hetu ceva hetusampayuttañcātipi hetusampayuttañceva na ca hetūtipi . Dasāyatanā na hetū ahetukā manāyatanaṃ siyā na hetu sahetukaṃ siyā na hetu ahetukaṃ dhammāyatanaṃ siyā na hetu sahetukaṃ siyā na hetu ahetukaṃ siyā na vattabbaṃ na hetu sahetukantipi na hetu ahetukantipi. [104] Ekādasāyatanā sappaccayā dhammāyatanaṃ siyā sappaccayaṃ siyā appaccayaṃ . ekādasāyatanā saṅkhatā dhammāyatanaṃ siyā saṅkhataṃ siyā asaṅkhataṃ . ekādasāyatanā anidassanā rūpāyatanaṃ sanidassanaṃ . dasāyatanā sappaṭighā dvāyatanā appaṭighā . Dasāyatanā rūpā manāyatanaṃ arūpaṃ dhammāyatanaṃ siyā rūpaṃ siyā arūpaṃ . dasāyatanā lokiyā dvāyatanā siyā lokiyā siyā lokuttarā. Kenaci viññeyyā kenaci na viññeyyā. [105] Ekādasāyatanā no āsavā dhammāyatanaṃ siyā āsavo siyā no āsavo . dasāyatanā sāsavā dvāyatanā siyā sāsavā siyā anāsavā . dasāyatanā āsavavippayuttā dvāyatanā siyā āsavasampayuttā siyā āsavavippayuttā . dasāyatanā na vattabbā āsavā ceva sāsavā cāti sāsavā ceva no ca āsavā manāyatanaṃ na vattabbaṃ āsavo ceva sāsavañcāti siyā sāsavañceva no ca āsavo siyā na vattabbaṃ sāsavañceva no ca āsavoti dhammāyatanaṃ

--------------------------------------------------------------------------------------------- page92.

Siyā āsavo ceva sāsavañca siyā sāsavañceva no ca āsavo siyā na vattabbaṃ āsavo ceva sāsavañcātipi sāsavañceva no ca āsavotipi. Dasāyatanā na vattabbā āsavā ceva āsavasampayuttā cātipi āsavasampayuttā ceva no ca āsavātipi manāyatanaṃ na vattabbaṃ āsavo ceva āsavasampayuttañcāti siyā āsavasampayuttañceva no ca āsavo siyā na vattabbaṃ āsavasampayuttañceva no ca āsavoti dhammāyatanaṃ siyā āsavo ceva āsavasampayuttañca siyā āsavasampayuttañceva no ca āsavo siyā na vattabbaṃ āsavo ceva āsavasampayuttañcātipi āsavasampayuttañceva no ca āsavotipi . dasāyatanā āsava- vippayuttasāsavā dvāyatanā siyā āsavavippayuttasāsavā siyā āsavavippayuttaanāsavā siyā na vattabbā āsavavippayuttasāsavātipi āsavavippayuttaanāsavātipi. [106] Ekādasāyatanā no saññojanā dhammāyatanaṃ siyā saññojanaṃ siyā no saññojanaṃ . dasāyatanā saññojaniyā dvāyatanā siyā saññojaniyā siyā asaññojaniyā . dasāyatanā saññojanavippayuttā dvāyatanā siyā saññojanasampayuttā siyā saññojanavippayuttā. {106.1} Dasāyatanā na vattabbā saññojanā ceva saññojaniyā cāti saññojaniyā ceva no ca saññojanā manāyatanaṃ na vattabbaṃ saññojanañceva saññojaniyañcāti siyā saññojaniyañceva no ca saññojanaṃ siyā na vattabbaṃ saññojaniyañceva no ca saññojananti

--------------------------------------------------------------------------------------------- page93.

Dhammāyatanaṃ siyā saññojanañceva saññojaniyañca siyā saññojaniyañceva no ca saññojanaṃ siyā na vattabbaṃ saññojanañceva saññojaniyañcātipi saññojaniyañceva no ca saññojanantipi. {106.2} Dasāyatanā na vattabbā saññojanā ceva saññojanasampayuttā cātipi saññojanasampayuttā ceva no ca saññojanātipi manāyatanaṃ na vattabbaṃ saññojanañceva saññojanasampayuttañcāti siyā saññojanasampayuttañceva no ca saññojanaṃ siyā na vattabbaṃ saññojanasampayuttañceva no ca saññojananti dhammāyatanaṃ siyā saññojanañceva saññojanasampayuttañceva siyā saññojanasampayuttañceva no ca saññojanaṃ siyā na vattabbaṃ saññojanañceva saññojanasampayuttañcātipi saññojanasampayuttañceva no ca saññojanantipi. {106.3} Dasāyatanā saññojanavippayuttasaññojaniyā dvāyatanā siyā saññojanavippayuttasaññojaniyā siyā saññojanavippayuttaasaññojaniyā siyā na vattabbā saññojanavippayuttasaññojaniyātipi saññojanavippayutta- asaññojaniyātipi. [107] Ekādasāyatanā no ganthā dhammāyatanaṃ siyā gantho siyā no gantho . dasāyatanā ganthaniyā dvāyatanā siyā ganthaniyā siyā aganthaniyā . dasāyatanā ganthavippayuttā dvāyatanā siyā ganthasampayuttā siyā ganthavippayuttā . dasāyatanā na vattabbā ganthā ceva ganthaniyā cāti ganthaniyā ceva no ca ganthā manāyatanaṃ na

--------------------------------------------------------------------------------------------- page94.

Vattabbaṃ gantho ceva ganthaniyañcāti siyā ganthaniyañceva no ca gantho siyā na vattabbaṃ ganthaniyañceva no ca ganthoti dhammāyatanaṃ siyā gantho ceva ganthaniyañca siyā ganthaniyañceva no ca gantho siyā na vattabbaṃ gantho ceva ganthaniyañcātipi ganthaniyañceva no ca ganthotipi. {107.1} Dasāyatanā na vattabbā ganthā ceva ganthasampayuttā cātipi ganthasampayuttā ceva no ca ganthātipi manāyatanaṃ na vattabbaṃ gantho ceva ganthasampayuttañcāti siyā ganthasampayuttañceva no ca gantho siyā na vattabbaṃ ganthasampayuttañceva no ca ganthoti dhammāyatanaṃ siyā gantho ceva ganthasampayuttañca siyā ganthasampayuttañceva no ca gantho siyā na vattabbaṃ gantho ceva ganthasampayuttañcātipi ganthasampayuttañceva no ca ganthotipi . dasāyatanā ganthavippayutta- ganthaniyā dvāyatanā siyā ganthavippayuttaganthaniyā siyā ganthavippayuttaaganthaniyā siyā na vattabbā ganthavippayutta- ganthaniyātipi ganthavippayuttaaganthaniyātipi. [108] Ekādasāyatanā no oghā .pe. No yogā .pe. No nīvaraṇā dhammāyatanaṃ siyā nīvaraṇaṃ siyā no nīvaraṇaṃ . dasāyatanā nīvaraṇiyā dvāyatanā siyā nīvaraṇiyā siyā anīvaraṇiyā . dasāyatanā nīvaraṇavippayuttā dvāyatanā siyā nīvaraṇasampayuttā siyā nīvaraṇavippayuttā. {108.1} Dasāyatanā na vattabbā nīvaraṇā ceva nīvaraṇiyā cāti nīvaraṇiyā ceva no ca nīvaraṇā manāyatanaṃ na vattabbaṃ nīvaraṇañceva

--------------------------------------------------------------------------------------------- page95.

Nīvaraṇiyañcāti siyā nīvaraṇiyañceva no ca nīvaraṇaṃ siyā na vattabbaṃ nīvaraṇiyañceva no ca nīvaraṇanti dhammāyatanaṃ siyā nīvaraṇañceva nīvaraṇiyañca siyā nīvaraṇiyañceva no ca nīvaraṇaṃ siyā na vattabbaṃ nīvaraṇañceva nīvaraṇiyañcātipi nīvaraṇiyañceva no ca nīvaraṇantipi. {108.2} Dasāyatanā na vattabbā nīvaraṇā ceva nīvaraṇasampayuttā cātipi nīvaraṇasampayuttā ceva no ca nīvaraṇātipi manāyatanaṃ na vattabbaṃ nīvaraṇañceva nīvaraṇasampayuttañcāti siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṃ siyā na vattabbaṃ nīvaraṇasampayuttañceva no ca nīvaraṇanti dhammāyatanaṃ siyā nīvaraṇañceva nīvaraṇasampayuttañca siyā nīvaraṇasampayuttañceva no ca nīvaraṇaṃ siyā na vattabbaṃ nīvaraṇañceva nīvaraṇasampayuttañcātipi nīvaraṇasampayuttañceva no ca nīvaraṇantipi. {108.3} Dasāyatanā nīvaraṇavippayuttanīvaraṇiyā dvāyatanā siyā nīvaraṇavippayuttanīvaraṇiyā siyā nīvaraṇavippayuttaanīvaraṇiyā siyā na vattabbā nīvaraṇavippayuttanīvaraṇiyātipi nīvaraṇavippayuttaanīvaraṇiyātipi. [109] Ekādasāyatanā no parāmāsā dhammāyatanaṃ siyā parāmāso siyā no parāmāso . dasāyatanā parāmaṭṭhā dvāyatanā siyā parāmaṭṭhā siyā aparāmaṭṭhā . dasāyatanā parāmāsavippayuttā manāyatanaṃ siyā parāmāsasampayuttaṃ siyā parāmāsavippayuttaṃ dhammāyatanaṃ siyā parāmāsasampayuttaṃ siyā parāmāsavippayuttaṃ siyā na vattabbaṃ parāmāsasampayuttantipi parāmāsavippayuttantipi . dasāyatanā

--------------------------------------------------------------------------------------------- page96.

Na vattabbā parāmāsā ceva parāmaṭṭhā cāti parāmaṭṭhā ceva no ca parāmāsā manāyatanaṃ na vattabbaṃ parāmāso ceva parāmaṭṭhañcāti siyā parāmaṭṭhañceva no ca parāmāso siyā na vattabbaṃ parāmaṭṭhañceva no ca parāmāsoti dhammāyatanaṃ siyā parāmāso ceva parāmaṭṭhañca siyā parāmaṭṭhañceva no ca parāmāso siyā na vattabbaṃ parāmāso ceva parāmaṭṭhañcātipi parāmaṭṭhañceva no ca parāmāsotipi . Dasāyatanā parāmāsavippayuttaparāmaṭṭhā dvāyatanā siyā parāmāsavippayuttaparāmaṭṭhā siyā parāmāsavippayuttaaparāmaṭṭhā siyā na vattabbā parāmāsavippayuttaparāmaṭṭhātipi parāmāsavippayuttaaparāmaṭṭhātipi. [110] Dasāyatanā anārammaṇā manāyatanaṃ sārammaṇaṃ dhammāyatanaṃ- siyā sārammaṇaṃ siyā anārammaṇaṃ . manāyatanaṃ cittaṃ ekādasāyatanā no cittā . ekādasāyatanā acetasikā dhammāyatanaṃ siyā cetasikaṃ siyā acetasikaṃ . dasāyatanā cittavippayuttā dhammāyatanaṃsiyā cittasampayuttaṃ siyā cittavippayuttaṃ manāyatanaṃ na vattabbaṃ cittena sampayuttantipi cittena vippayuttantipi . dasāyatanā cittavisaṃsaṭṭhā dhammāyatanaṃ siyā cittasaṃsaṭṭhaṃ siyā cittavisaṃsaṭṭhaṃ manāyatanaṃna vattabbaṃ cittena saṃsaṭṭhantipi cittena visaṃsaṭṭhantipi . chāyatanā no cittasamuṭṭhānā chāyatanā siyā cittasamuṭṭhānā siyā no cittasamuṭṭhānā . ekādasāyatanā no cittasahabhuno dhammāyatanaṃ siyā

--------------------------------------------------------------------------------------------- page97.

Cittasahabhū siyā no cittasahabhū . ekādasāyatanā no cittānuparivattino dhammāyatanaṃ siyā cittānuparivatti siyā no cittānuparivatti . Ekādasāyatanā no cittasaṃsaṭṭhasamuṭṭhānā dhammāyatanaṃ siyā cittasaṃsaṭṭhasamuṭṭhānaṃ siyā no cittasaṃsaṭṭhasamuṭṭhānaṃ . ekādasāyatanā no cittasaṃsaṭṭhasamuṭṭhānasahabhuno dhammāyatanaṃ siyā cittasaṃsaṭṭha- samuṭṭhānasahabhū siyā no cittasaṃsaṭṭhasamuṭṭhānasahabhū . ekādasāyatanā no cittasaṃsaṭṭhasamuṭṭhānānuparivattino dhammāyatanaṃ siyā cittasaṃsaṭṭha- samuṭṭhānānuparivatti siyā no cittasaṃsaṭṭhasamuṭṭhānānuparivatti . Chāyatanā ajjhattikā chāyatanā bāhirā . navāyatanā upādā dvāyatanā nupādā dhammāyatanaṃ siyā upādā siyā nupādā . Pañcāyatanā upādinnā saddāyatanaṃ anupādinnaṃ chāyatanā siyā upādinnā siyā anupādinnā. [111] Ekādasāyatanā nupādānā dhammāyatanaṃ siyā upādānaṃ siyā nupādānaṃ . dasāyatanā upādāniyā dvāyatanā siyā upādāniyā siyā anupādāniyā . dasāyatanā upādānavippayuttā dvāyatanā siyā upādānasampayuttā siyā upādānavippayuttā . Dasāyatanā na vattabbā upādānā ceva upādāniyā cāti upādāniyā ceva no ca upādānā manāyatanaṃ na vattabbaṃ upādānañceva upādāniyañcāti siyā upādāniyañceva no ca upādānaṃ siyā na vattabbaṃ upādāniyañceva no ca upādānanti dhammāyatanaṃ siyā upādānañceva

--------------------------------------------------------------------------------------------- page98.

Upādāniyañca siyā upādāniyañceva no ca upādānaṃ siyā na vattabbaṃ upādānañceva upādāniyañcātipi upādāniyañceva no ca upādānantipi . dasāyatanā na vattabbā upādānā ceva upādānasampayuttā cātipi upādānasampayuttā ceva no ca upādānātipi manāyatanaṃ na vattabbaṃ upādānañceva upādāna- sampayuttañcāti siyā upādānasampayuttañceva no ca upādānaṃ siyā na vattabbaṃ upādānasampayuttañceva no ca upādānanti dhammāyatanaṃ siyā upādānañceva upādānasampayuttañca siyā upādānasampayuttañceva no ca upādānaṃ siyā na vattabbaṃ upādānañceva upādānasampayuttañcātipi upādānasampayuttañceva no ca upādānantipi . dasāyatanā upādānavippayuttaupādāniyā dvāyatanā siyā upādānavippayuttaupādāniyā siyā upādāna- vippayuttaanupādāniyā siyā na vattabbā upādānavippayutta- upādāniyātipi upādānavippayuttaanupādāniyātipi. [112] Ekādasāyatanā no kilesā dhammāyatanaṃ siyā kileso siyā no kileso . dasāyatanā saṅkilesikā dvāyatanā siyā saṅkilesikā siyā asaṅkilesikā . dasāyatanā asaṅkiliṭṭhā dvāyatanā siyā saṅkiliṭṭhā siyā asaṅkiliṭṭhā . dasāyatanā kilesavippayuttā dvāyatanā siyā kilesasampayuttā siyā kilesavippayuttā . dasāyatanā na vattabbā kilesā ceva saṅkilesikā cāti saṅkilesikā ceva no

--------------------------------------------------------------------------------------------- page99.

Ca kilesā manāyatanaṃ na vattabbaṃ kileso ceva saṅkilesikañcāti siyā saṅkilesikañceva no ca kileso siyā na vattabbaṃ saṅkilesikañceva no ca kilesoti dhammāyatanaṃ siyā kileso ceva saṅkilesikañca siyā saṅkilesikañceva no ca kileso siyā na vattabbaṃ kileso ceva saṅkilesikañcātipi saṅkilesikañceva no ca kilesotipi . dasāyatanā na vattabbā kilesā ceva saṅkiliṭṭhā cātipi saṅkiliṭṭhā ceva no ca kilesātipi manāyatanaṃ na vattabbaṃ kileso ceva saṅkiliṭṭhañcāti siyā saṅkiliṭṭhañceva no ca kileso siyā na vattabbaṃ saṅkiliṭṭhañceva no ca kilesoti dhammāyatanaṃ siyā kileso ceva saṅkiliṭṭhañca siyā saṅkiliṭṭhañceva no ca kileso siyā na vattabbaṃ kileso ceva saṅkiliṭṭhañcātipi saṅkiliṭṭhañceva no ca kilesotipi. {112.1} Dasāyatanā na vattabbā kilesā ceva kilesasampayuttā cātipi kilesasampayuttā ceva no ca kilesātipi manāyatanaṃ na vattabbaṃ kileso ceva kilesasampayuttañcāti siyā kilesasampayuttañceva no ca kileso siyā na vattabbaṃ kilesasampayuttañceva no ca kilesoti dhammāyatanaṃ siyā kileso ceva kilesasampayuttañca siyā kilesasampayuttañceva no ca kileso siyā na vattabbaṃ kileso ceva kilesasampayuttañcātipi kilesasampayuttañceva no ca kilesotipi . dasāyatanā kilesavippayutta- saṅkilesikā dvāyatanā siyā kilesavippayuttasaṅkilesikā siyā kilesavippayuttaasaṅkilesikā siyā na vattabbā kilesavippayutta- saṅkilesikātipi kilesavippayuttaasaṅkilesikātipi.

--------------------------------------------------------------------------------------------- page100.

[113] Dasāyatanā na dassanena pahātabbā dvāyatanā siyā dassanena pahātabbā siyā na dassanena pahātabbā . dasāyatanā na bhāvanāya pahātabbā dvāyatanā siyā bhāvanāya pahātabbā siyā na bhāvanāya pahātabbā . dasāyatanā na dassanena pahātabbahetukā dvāyatanā siyā dassanena pahātabbahetukā siyā na dassanena pahātabbahetukā . dasāyatanā na bhāvanāya pahātabbahetukā dvāyatanā siyā bhāvanāya pahātabbahetukā siyā na bhāvanāya pahātabbahetukā. Dasāyatanā avitakkā dvāyatanā siyā savitakkā siyā avitakkā. {113.1} Dasāyatanā avicārā dvāyatanā siyā savicārā siyā avicārā . dasāyatanā appītikā dvāyatanā siyā sappītikā siyā appītikā . dasāyatanā na pītisahagatā dvāyatanā siyā pītisahagatā siyā na pītisahagatā . dasāyatanā na sukhasahagatā dvāyatanā siyā sukhasahagatā siyā na sukhasahagatā . dasāyatanā na upekkhāsahagatā dvāyatanā siyā upekkhāsahagatā siyā na upekkhāsahagatā . Dasāyatanā kāmāvacarā dvāyatanā siyā kāmāvacarā siyā na kāmāvacarā. Dasāyatanā na rūpāvacarā dvāyatanā siyā rūpāvacarā siyā na rūpāvacarā. Dasāyatanā na arūpāvacarā dvāyatanā siyā arūpāvacarā siyā na arūpāvacarā . dasāyatanā pariyāpannā dvāyatanā siyā pariyāpannā siyā apariyāpannā . dasāyatanā aniyyānikā dvāyatanā siyā

--------------------------------------------------------------------------------------------- page101.

Niyyānikā siyā aniyyānikā . dasāyatanā aniyatā dvāyatanā siyā niyatā siyā aniyatā . dasāyatanā sauttarā dvāyatanā siyā sauttarā siyā anuttarā . dasāyatanā araṇā dvāyatanā siyā saraṇā siyā araṇāti. Pañhāpucchakaṃ. Āyatanavibhaṅgo samatto. ---------


             The Pali Tipitaka in Roman Character Volume 35 page 87-101. https://84000.org/tipitaka/read/roman_read.php?B=35&A=1780&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=35&A=1780&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=35&item=101&items=13              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=35&siri=10              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=35&i=101              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1383              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1383              Contents of The Tipitaka Volume 35 https://84000.org/tipitaka/read/?index_35 https://84000.org/tipitaka/english/?index_35

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]