![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
3. Pañhāpucchakavaṇṇanā [168] Idhāpi pañhāpucchake yaṃ labbhati, yañca na labbhati, taṃ sabbaṃ pucchitvā labbhamānavaseneva vissajjanaṃ vuttaṃ. Na kevalañca idha, sabbesupi pañhāpucchakesu eseva nayo. Idha pana dasannaṃ āyatanānaṃ rūpabhāvena abyākatatā veditabbā. Dvinnaṃ āyatanānaṃ khandhavibhaṅge catunnaṃ khandhānaṃ viya kusalādibhāvo veditabbo. Kevalañhi cattāro khandhā sappaccayāva saṅkhatāva, dhammāyatanaṃ pana "siyā appaccayaṃ siyā asaṅkhatan"ti āgataṃ. Ārammaṇattikesu ca anārammaṇaṃ sukhumarūpasaṅkhātaṃ dhammāyatanaṃ na vattabbakoṭṭhāsaṃ bhajati. Tañca kho anārammaṇattā, na parittādibhāvena navattabbadhammārammaṇattāti ayamettha viseso. Sesaṃ tādisameva. Idhāpi hi cattāro khandhā viya dvāyatanāni 1- pañcapaññāsa kāmāvacaradhamme ārabbha rajjantassa dussantassa muyhantassa saṃvarantassa sammasantassa paccavekkhantassa ca parittārammaṇānīti 2- sabbaṃ khandhesu vuttasadisamevāti. Pañhāpucchakavaṇṇanā niṭṭhitā sammohavinodaniyā vibhaṅgaṭṭhakathāya āyatanavibhaṅgavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. dvāyatanā 2. cha.Ma. parittārammaṇātiThe Pali Atthakatha in Roman Book 54 page 60. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=1383 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=1383 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=101 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=1807 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=1780 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=1780 Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]