![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Apariyāpannakathā [1594] Diṭṭhigataṃ apariyāpannanti . āmantā . maggo phalaṃ nibbānaṃ sotāpattimaggo sotāpattiphalaṃ sakadāgāmimaggo sakadāgāmiphalaṃ anāgāmimaggo anāgāmiphalaṃ arahattamaggo arahattaphalaṃ satipaṭṭhānaṃ sammappadhānaṃ iddhipādo indriyaṃ balaṃ bojjhaṅgoti . na hevaṃ vattabbe .pe. [1595] Na vattabbaṃ diṭṭhigataṃ apariyāpannanti . āmantā . Puthujjano kāmesu vītarāgoti vattabboti . āmantā . Vigatadiṭṭhiyoti vattabboti . na hevaṃ vattabbe .pe. tenahi diṭṭhigataṃ apariyāpannanti. Apariyāpannakathā. Cuddasamo vaggo. Tassa uddānaṃ akusalamūlaṃ paṭisandahati kusalamūlaṃ kusalamūlaṃ paṭisandahati akusalamūlaṃ saḷāyatanaṃ chaviññāṇakāyā ariyarūpaṃ mahābhūtānaṃ upādāya sveva anusayo taṃ pariyuṭṭhānaṃ pariyuṭṭhānaṃ cittavippayuttaṃ yathādhātukañceva anuseti diṭṭhigataṃ abyākataṃ diṭṭhigataṃ apariyāpannanti. ------------The Pali Tipitaka in Roman Character Volume 37 page 538. https://84000.org/tipitaka/read/roman_read.php?B=37&A=10677 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=10677 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1594&items=2 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=162 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1594 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=6258 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=6258 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]