![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
Itodinnakathā [1153] Ito dinnena tattha yāpentīti . āmantā . Ito cīvaraṃ denti taṃ cīvaraṃ tattha paribhuñjantīti . na hevaṃ vattabbe .pe. ito piṇḍapātaṃ denti ito senāsanaṃ denti ito gilānapaccayabhesajjaparikkhāraṃ denti ito khādanīyaṃ denti ito bhojanīyaṃ denti ito pānīyaṃ denti taṃ pānīyaṃ tattha paribhuñjantīti . Na hevaṃ vattabbe .pe. [1154] Ito dinnena tattha yāpentīti . āmantā. Añño Aññassa kārako parakataṃ sukhadukkhaṃ añño karoti añño paṭisaṃvedetīti. Na hevaṃ vattabbe .pe. [1155] Na vattabbaṃ ito dinnena tattha yāpentīti. Āmantā. Nanu petā attano atthāya dānaṃ dentaṃ anumodanti cittaṃ pasādenti pītiṃ uppādenti somanassaṃ paṭilabhantīti . āmantā . hañci petā attano atthāya dānaṃ dentaṃ anumodanti cittaṃ pasādenti pītiṃ uppādenti somanassaṃ paṭilabhanti tena vata re vattabbe ito dinnena tattha yāpentīti. [1156] Na vattabbaṃ ito dinnena tattha yāpentīti. Āmantā. Nanu vuttaṃ bhagavatā uṇṇate udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati evameva ito dinnaṃ petānaṃ upakappati yathā vārivahā pūrā paripūrenti sāgaraṃ evameva ito dinnaṃ petānaṃ upakappati na hi tattha kasī atthi gorakkhettha na vijjati vaṇijjā tādisī natthi hiraññena kayākayaṃ ito dinnena yāpenti petā kālakatā tahinti 1- attheva suttantoti . āmantā . tena hi ito dinnena tattha yāpentīti. @Footnote: 1 khu. khu. 8. [1157] Na vattabbaṃ ito dinnena tattha yāpentīti. Āmantā. Nanu vuttaṃ bhagavatā pañcimāni bhikkhave ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānaṃ . katamāni pañca . Bhaṭo vā no bharissati kiccaṃ vā no karissati kulavaṃso ciraṃ ṭhassati dāyajjaṃ paṭipajjati 1- atha vā pana petānaṃ kālakatānaṃ dakkhiṇaṃ anuppadassati imāni kho bhikkhave pañca ṭhānāni sampassantā mātāpitaro puttaṃ icchanti kule jāyamānanti pañca ṭhānāni sampassaṃ puttaṃ icchanti paṇḍitā bhaṭo vā no bharissati kiccaṃ vā no karissati kulavaṃso ciraṃ tiṭṭhe dāyajjaṃ paṭipajjati 2- atha vā pana petānaṃ dakkhiṇaṃ anuppadassati ṭhānānetāni sampassaṃ puttaṃ icchanti paṇḍitā tasmā santo sappurisā kataññū katavedino bharanti mātāpitaro pubbe katamanussaraṃ karonti tesaṃ kiccāni yathā taṃ pubbakārinaṃ ovādakārī bhaṭaposī kulavaṃsaṃ ahāpayaṃ saddho sīlena sampanno putto hoti pasaṃsiyoti 3- attheva suttantoti . āmantā . tena hi ito dinnena tattha yāpentīti. Itodinnakathā. @Footnote: 1 Ma. dāyajjaṃ me paṭipajjissati. 2. Ma. paṭipajjissati. 3 aṃ. pañcaka. 47.The Pali Tipitaka in Roman Character Volume 37 page 376-378. https://84000.org/tipitaka/read/roman_read.php?B=37&A=7523 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=7523 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1153&items=5 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=88 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1153 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5093 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5093 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]