บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
Tissopi anusayakathā [1432] Anusayā abyākatāti . āmantā . vipākābyākatā kiriyābyākatā rūpaṃ nibbānaṃ cakkhāyatanaṃ .pe. phoṭṭhabbāyatananti . Na hevaṃ vattabbe .pe. [1433] Kāmarāgānusayo abyākatoti . āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ abyākatanti . na hevaṃ vattabbe .pe. kāmarāgo kāmarāgapariyuṭṭhānaṃ .pe. kāmacchandanīvaraṇaṃ akusalanti . āmantā . Kāmarāgānusayo akusaloti. Na hevaṃ vattabbe .pe. [1434] Paṭighānusayo abyākatoti . āmantā . paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaññojanaṃ abyākatanti . na hevaṃ vattabbe .pe. Paṭighaṃ paṭighapariyuṭṭhānaṃ paṭighasaññojanaṃ akusalanti . āmantā . Paṭighānusayo akusaloti. Na hevaṃ vattabbe .pe. [1435] Mānānusayo abyākatoti . āmantā . māno Mānapariyuṭṭhānaṃ mānasaññojanaṃ abyākatanti . na hevaṃ vattabbe .pe. Māno mānapariyuṭṭhānaṃ mānasaññojanaṃ akusalanti . āmantā . Mānānusayo akusaloti. Na hevaṃ vattabbe .pe. [1436] Diṭṭhānusayo abyākatoti . āmantā. Diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṃ diṭṭhisaññojanaṃ abyākatanti . na hevaṃ vattabbe .pe. diṭṭhi diṭṭhogho diṭṭhiyogo diṭṭhipariyuṭṭhānaṃ diṭṭhisaññojanaṃ. Akusalanti. Āmantā. Diṭṭhānusayo akusaloti. Na hevaṃ vattabbe .pe. [1437] Vicikicchānusayo abyākatoti . āmantā . vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇaṃ abyākatanti . Na hevaṃ vattabbe .pe. vicikicchā vicikicchāpariyuṭṭhānaṃ vicikicchāsaññojanaṃ vicikicchānīvaraṇaṃ akusalanti . āmantā . vicikicchānusayo akusaloti . Na hevaṃ vattabbe .pe. [1438] Bhavarāgānusayo abyākatoti . āmantā . bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaññojanaṃ abyākatanti . na hevaṃ vattabbe .pe. bhavarāgo bhavarāgapariyuṭṭhānaṃ bhavarāgasaññojanaṃ akusalanti . Āmantā. Bhavarāgānusayo akusaloti. Na hevaṃ vattabbe .pe. [1439] Avijjānusayo abyākatoti . āmantā . avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇaṃ abyākatanti . na hevaṃ vattabbe .pe. avijjā avijjogho Avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇaṃ akusalanti . āmantā . avijjānusayo akusaloti . na hevaṃ vattabbe .pe. [1440] Na vattabbaṃ anusayā abyākatāti . āmantā . Puthujjano kusalābyākate citte vattamāne sānusayoti vattabboti . Āmantā . kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti . na hevaṃ vattabbe .pe. tena hi anusayā abyākatāti . puthujjano kusalābyākate citte vattamāne sarāgoti vattabboti . āmantā. Kusalākusalā dhammā sammukhībhāvaṃ āgacchantīti . na hevaṃ vattabbe .pe. Tena hi rāgo abyākatoti. [1441] Anusayā ahetukāti . āmantā . rūpaṃ nibbānaṃ cakkhāyatanaṃ .pe. phoṭṭhabbāyatananti . na hevaṃ vattabbe .pe. Kāmarāgānusayo ahetukoti . āmantā. Kāmarāgo kāmarāgapariyuṭṭhānaṃ kāmarāgasaññojanaṃ .pe. kāmacchandanīvaraṇaṃ ahetukanti . na hevaṃ vattabbe .pe. kāmarāgo kāmarāgapariyuṭṭhānaṃ .pe. kāmacchanda- nīvaraṇaṃ sahetukanti . āmantā . kāmarāgānusayo sahetukoti . Na hevaṃ vattabbe .pe. paṭighānusayo .pe. mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo .pe. avijjānusayo ahetukoti . Āmantā . avijjā avijjogho avijjāyogo avijjāpariyuṭṭhānaṃ avijjāsaññojanaṃ avijjānīvaraṇaṃ ahetukanti . na hevaṃ Vattabbe .pe. avijjā avijjogho .pe. avijjānīvaraṇaṃ sahetukanti. Āmantā. Avijjānusayo sahetukoti. Na hevaṃ vattabbe .pe. [1442] Na vattabbaṃ anusayā ahetukāti . āmantā . Puthujjano kusalābyākate citte vattamāne sānusayoti vattabboti . Āmantā . anusayā tena hetunā sahetukāti . na hevaṃ vattabbe .pe. tena hi anusayā ahetukāti . puthujjano kusalābyākate citte vattamāne sarāgoti vattabboti . āmantā . rāgo tena hetunā sahetukoti. Na hevaṃ vattabbe .pe. Tena hi rāgo ahetukoti. [1443] Anusayā cittavippayuttāti . āmantā . rūpaṃ nibbānaṃ cakkhāyatanaṃ .pe. phoṭṭhabbāyatananti . na hevaṃ vattabbe .pe. Kāmarāgānusayo cittavippayuttoti . āmantā . kāmarāgo kāmarāga- pariyuṭṭhānaṃ kāmarāgasaññojanaṃ kāmogho kāmayogo kāmacchandanīvaraṇaṃ cittavippayuttanti . na hevaṃ vattabbe .pe. kāmarāgo kāmarāga- pariyuṭṭhānaṃ .pe. kāmacchandanīvaraṇaṃ cittasampayuttanti . āmantā . Kāmarāgānusayo cittasampayuttoti. Na hevaṃ vattabbe .pe. [1444] Kāmarāgānusayo cittavippayuttoti . āmantā . Katamakkhandhapariyāpannoti . saṅkhārakkhandhapariyāpannoti . Saṅkhārakkhandho cittavippayuttoti . Na hevaṃ vattabbe .pe. Saṅkhārakkhandho cittavippayuttoti . āmantā . vedanākkhandho saññākkhandho cittavippayuttoti. Na hevaṃ vattabbe .pe. [1445] Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti. Āmantā . kāmarāgo saṅkhārakkhandhapariyāpanno cittavippayuttoti . Na hevaṃ vattabbe .pe. kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti . āmantā . kāmarāgānusayo saṅkhārakkhandha- pariyāpanno cittasampayuttoti. Na hevaṃ vattabbe .pe. [1446] Kāmarāgānusayo saṅkhārakkhandhapariyāpanno cittavippayutto kāmarāgo saṅkhārakkhandhapariyāpanno cittasampayuttoti . āmantā . Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti. Na hevaṃ vattabbe .pe. saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti . āmantā . Vedanākkhandho saññākkhandho ekadoso cittasampayutto ekadeso cittavippayuttoti . na hevaṃ vattabbe .pe. [1447] Paṭighānusayo mānānusayo diṭṭhānusayo vicikicchānusayo bhavarāgānusayo avijjānusayo cittavippayuttoti . āmantā . avijjā avijjogho avijjāyogo .pe. avijjānīvaraṇaṃ cittavippayuttanti . na hevaṃ vattabbe .pe. Avijjā avijjogho avijjāyogo .pe. Avijjānīvaraṇaṃ cittasampayuttanti . āmantā . avijjānusayo cittasampayuttoti . Na hevaṃ vattabbe .pe. avijjānusayo cittavippayuttoti . Āmantā . katamakkhandhapariyāpannoti . saṅkhārakkhandha- pariyāpannoti . saṅkhārakkhandho cittavippayuttoti . na hevaṃ Vattabbe .pe. saṅkhārakkhandho cittavippayuttoti . āmantā . Vedanākkhandho saññākkhandho cittavippayuttoti . na hevaṃ vattabbe .pe. avijjānusayo saṅkhārakkhandhapariyāpanno cittavippayuttoti . Āmantā . avijjā saṅkhārakkhandhapariyāpannā cittavippayuttāti . Na hevaṃ vattabbe .pe. avijjā saṅkhārakkhandhapariyāpannā cittasampayuttāti . āmantā . avijjānusayo saṅkhārakkhandhapariyāpanno cittasampayuttoti . na hevaṃ vattabbe .pe. Avijjānusayo saṅkhārakkhandha- pariyāpanno . cittavippayutto avijjā saṅkhārakkhandhapariyāpannā cittasampayuttāti . āmantā . saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti . na hevaṃ vattabbe .pe. Saṅkhārakkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti. Āmantā . vedanākkhandho saññākkhandho ekadeso cittasampayutto ekadeso cittavippayuttoti. Na hevaṃ vattabbe .pe. [1448] Na vattabbaṃ anusayā cittavippayuttāti . āmantā . Puthujjano kusalābyākate citte vattamāne sānusayoti vattabboti . Āmantā . anusayā tena cittena sampayuttāti. Na hevaṃ vattabbe. Tena hi anusayā cittavippayuttāti . puthujjano kusalābyākate citte vattamāne sarāgoti vattabboti . āmantā . rāgo tena cittena sampayuttoti. Na hevaṃ vattabbe. Tena hi rāgo cittavippayuttoti. Tissopi anusayakathā. --------------The Pali Tipitaka in Roman Character Volume 37 page 474-479. https://84000.org/tipitaka/read/roman_read.php?B=37&A=9441 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=9441 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=1432&items=17 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=127 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=1432 The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=5758 The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=5758 Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37
|
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]