![]() |
|
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ | |
| |
![]() |
|
ThaiVersion McuVersion PaliThai PaliRoman |
Paccayavāro [193] Anidassanaṃ dhammaṃ paccayā anidassano dhammo uppajjati hetupaccayā: anidassanaṃ ekaṃ khandhaṃ paccayā tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe ... paṭisandhikkhaṇe khandhe paccayā vatthu vatthuṃ paccayā khandhā ekaṃ mahābhūtaṃ paccayā ... mahābhūte paccayā anidassanaṃ cittasamuṭṭhānaṃ rūpaṃ kaṭattārūpaṃ upādārūpaṃ vatthuṃ paccayā anidassanā khandhā . Itarepi dve pañhā kātabbā. [194] Anidassanaṃ dhammaṃ paccayā anidassano dhammo uppajjati ārammaṇapaccayā: anidassanaṃ ekaṃ khandhaṃ ... dve khandhe ... Paṭisandhikkhaṇe vatthuṃ paccayā khandhā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā anidassanā khandhā. Saṅkhittaṃ. [195] Hetuyā tīṇi ārammaṇe ekaṃ adhipatiyā tīṇi .pe. Avigate tīṇi. Anulomaṃ niṭṭhitaṃ. [196] Anidassanaṃ dhammaṃ paccayā anidassano dhammo uppajjati nahetupaccayā: ahetukaṃ anidassanaṃ ekaṃ khandhaṃ paccayā tayo khandhā anidassanaṃ cittasamuṭṭhānañca rūpaṃ dve khandhe ... Ahetukapaṭisandhikkhaṇe ... yāva asaññasattā cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ kāyāyatanaṃ paccayā kāyaviññāṇaṃ vatthuṃ paccayā ahetukā anidassanā khandhā vicikicchāsahagate uddhaccasahagate khandhe ca vatthuñca paccayā vicikicchāsahagato uddhaccasahagato moho. Itarepi dve kātabbā. Saṅkhittaṃ. [197] Nahetuyā tīṇi naārammaṇe tīṇi novigate tīṇi. Paccanīyaṃ niṭṭhitaṃ. [198] Hetupaccayā naārammaṇe tīṇi ... nakamme ekaṃ navippayutte ekaṃ nonatthiyā tīṇi novigate tīṇi. Anulomapaccanīyaṃ niṭṭhitaṃ. [199] Nahetupaccayā ārammaṇe ekaṃ ... Magge ekaṃ avigate tīṇi. Paccanīyānulomaṃ niṭṭhitaṃ. Nissayavāropi evaṃ kātabbo.The Pali Tipitaka in Roman Character Volume 42 page 109-110. https://84000.org/tipitaka/read/roman_read.php?B=42&A=2204 Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=42&A=2204 Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=42&item=193&items=7 Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=42&siri=20 Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=42&i=193 Contents of The Tipitaka Volume 42 https://84000.org/tipitaka/read/?index_42 https://84000.org/tipitaka/english/?index_42
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐.
การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน.
หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]