ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 7 : PALI ROMAN Vinaya Pitaka Vol 7 : Vinaya. Culla (2)

Evarūpaṃ   kho   moggallāna   satthāraṃ   sāvakā  ājīvato  rakkhanti .
Evarūpo ca pana satthā sāvakehi ājīvato rakkhaṃ paccāsiṃsati.
     [354]   Puna   caparaṃ  moggallāna  idhekacco  satthā  aparisuddha-
dhammadesano   samāno   parisuddhadhammadesanomhīti   paṭijānāti   parisuddhā
me   dhammadesanā   pariyodātā   asaṅkiliṭṭhāti  ca  .  tamenaṃ  sāvakā
evaṃ   jānanti   ayaṃ   kho   bhavaṃ  satthā  aparisuddhadhammadesano  samāno
parisuddhadhammadesanomhīti    paṭijānāti    parisuddhā    me    dhammadesanā
pariyodātā  asaṅkiliṭṭhāti  ca  mayaṃ  ceva  kho  pana  gihīnaṃ āroceyyāma
nāssassa   manāpaṃ   yaṃ   kho   panassa   amanāpaṃ   kathantaṃ   mayaṃ   tena
samudācareyyāma     sammannati     kho    pana    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārena   yaṃ   tumo   karissati   tumo   va  tena
paññāyissatīti    .    evarūpaṃ   kho   moggallāna   satthāraṃ   sāvakā
dhammadesanato   rakkhanti   .   evarūpo   ca   pana   satthā   sāvakehi
dhammadesanato rakkhaṃ paccāsiṃsati.
     [355]   Puna   caparaṃ  moggallāna  idhekacco  satthā  aparisuddha-
veyyākaraṇo   samāno   parisuddhaveyyākaraṇomhīti   paṭijānāti  parisuddhaṃ
me   veyyākaraṇaṃ   pariyodātaṃ   asaṅkiliṭṭhanti   ca  .  tamenaṃ  sāvakā
evaṃ    jānanti    ayaṃ    kho    bhavaṃ   satthā   aparisuddhaveyyākaraṇo

--------------------------------------------------------------------------------------------- page169.

Samāno parisuddhaveyyākaraṇomhīti paṭijānāti parisuddhaṃ me veyyākaraṇaṃ pariyodātaṃ asaṅkiliṭṭhanti ca mayaṃ ceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti . evarūpaṃ kho 1- moggallāna satthāraṃ sāvakā veyyākaraṇato rakkhanti . evarūpo ca pana satthā sāvakehi veyyākaraṇato rakkhaṃ paccāsiṃsati. [356] Puna caparaṃ moggallāna idhekacco satthā aparisuddha- ñāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti ca . tamenaṃ sāvakā evaṃ jānanti ayaṃ kho bhavaṃ satthā aparisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāti parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti ca mayaṃ ceva kho pana gihīnaṃ āroceyyāma nāssassa manāpaṃ yaṃ kho panassa amanāpaṃ kathantaṃ mayaṃ tena samudācareyyāma sammannati kho pana cīvarapiṇḍapāta- senāsanagilānapaccayabhesajjaparikkhārena yaṃ tumo karissati tumo va tena paññāyissatīti . evarūpaṃ kho 1- moggallāna satthāraṃ sāvakā ñāṇadassanato rakkhanti . evarūpo ca pana satthā sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsati . ime kho moggalāna @Footnote: 1 Ma. kho pana.

--------------------------------------------------------------------------------------------- page170.

Pañca satthāro santo saṃvijjamānā lokasmiṃ. [357] Ahaṃ kho pana moggallāna parisuddhasīlo samāno parisuddhasīlomhīti paṭijānāmi parisuddhaṃ me sīlaṃ pariyodātaṃ asaṅkiliṭṭhanti ca 1- na ca maṃ sāvakā sīlato rakkhanti na cāhaṃ sāvakehi sīlato rakkhaṃ paccāsiṃsāmi . parisuddhājīvo samāno .pe. parisuddhadhammadesano samāno .pe. parisuddhaveyyākaraṇo .pe. parisuddhañāṇadassano samāno parisuddhañāṇadassanomhīti paṭijānāmi parisuddhaṃ me ñāṇadassanaṃ pariyodātaṃ asaṅkiliṭṭhanti ca 1- na ca maṃ sāvakā ñāṇadassanato rakkhanti na cāhaṃ sāvakehi ñāṇadassanato rakkhaṃ paccāsiṃsāmīti. [358] Athakho bhagavā kosambiyaṃ yathābhirantaṃ viharitvā yena rājagahaṃ tena cārikaṃ pakkāmi anupubbena cārikañcaramāno yena rājagahaṃ tadavasari . tatra sudaṃ bhagavā rājagahe viharati veḷuvane kalandakanivāpe. [359] Athakho sambahulā bhikkhū yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu . ekamantaṃ nisinnā kho te bhikkhū bhagavantaṃ etadavocuṃ devadattassa bhante ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gacchati pañca ca thālipākasatāni bhattābhihāro abhihariyyatīti . Mā bhikkhave devadattassa lābhasakkārasilokaṃ pihayittha yāvakīvañca @Footnote: 1 Yu. casaddo natthi.

--------------------------------------------------------------------------------------------- page171.

Bhikkhave devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro abhihariyyissati hāniyeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi seyyathāpi bhikkhave caṇḍassa kukkurassa nāsāya pittaṃ bhindeyyuṃ evaṃ hi so bhikkhave kukkuro bhiyyoso mattāya caṇḍataro assa evameva kho bhikkhave yāvakīvañca devadattassa ajātasattu kumāro pañcahi rathasatehi sāyaṃ pātaṃ upaṭṭhānaṃ gamissati pañca ca thālipākasatāni bhattābhihāro abhihariyyissati hāniyeva bhikkhave devadattassa pāṭikaṅkhā kusalesu dhammesu no vuḍḍhi. {359.1} Attavadhāya bhikkhave devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave kadalī attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave veḷu attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādi seyyathāpi bhikkhave naḷo attavadhāya phalaṃ deti parābhavāya phalaṃ deti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko

--------------------------------------------------------------------------------------------- page172.

Udapādi seyyathāpi bhikkhave assatarī attavadhāya gabbhaṃ gaṇhāti parābhavāya gabbhaṃ gaṇhāti evameva kho bhikkhave attavadhāya devadattassa lābhasakkārasiloko udapādi parābhavāya devadattassa lābhasakkārasiloko udapādīti. [360] Phalaṃ ve kadaliṃ hanti phalaṃ veḷuṃ phalaṃ naḷaṃ sakkāro kāpurisaṃ hanti gabbho assatariṃ yathāti. Paṭhamabhāṇavāraṃ niṭṭhitaṃ.


             The Pali Tipitaka in Roman Character Volume 7 page 168-172. https://84000.org/tipitaka/read/roman_read.php?B=7&A=3360&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=7&A=3360&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=7&item=353&items=8              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=7&siri=48              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=7&i=349              Contents of The Tipitaka Volume 7 https://84000.org/tipitaka/read/?index_7 https://84000.org/tipitaka/english/?index_7

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]