ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 28 : PALI ROMAN Sutta.A.1 (paramattha.1)

page240.

Pucchati. Kismiṃ kubbati santhavanti ahanti vā mamanti vā taṇhādiṭṭhisanthavaṃ kisamiṃ kubbati, adhikaraṇatthe bhummavacanaṃ. Kissa lokoti upayogatthe sāmivacanaṃ, kiṃ upādāya lokoti saṅkhyaṃ gacchatīti ayaṃ hi ettha adhippāyo. Kismiṃ lokoti bhāvena bhāvalakkhaṇādhikaraṇatthesu 1- bhummavacanaṃ. Kismiṃ sati kena kāraṇena loko vihaññati pīḷīyati bādhīyatīti ayaṃ hi ettha adhippāyo. [171] Atha bhagavā yasmā chasu ajjhattikabāhiresu āyatanesu uppannesu sattaloko ca dhanadhaññādivasena saṅkhāraloko ca uppanno hoti, yasmā cettha sattaloko tesveva chasu duvidhampi santhavaṃ karoti. Cakkhvāyatanaṃ vā hi "ahaṃ maman"ti gaṇhanto 2- gaṇhāti avasesesu vā aññataraṃ. Yathāha "cakkhu attāti yo vadeyya, taṃ na upapajjatī"tiādi. 3- Yasmā ca etāniyeva cha upādāya duvidhopi lokoti saṅkhyaṃ gacchati, yasmā ca tesveva chasu sati sattaloko dukkhapātubhāvena vihaññati, yathāha:- "hatthesu bhikkhave sati ādānanikkhepanaṃ hoti, pādesu sati abhikkamapaṭikkamo hoti, pabbesu sati samiñjanapasāraṇaṃ hoti, kucchismiṃ sati jighacchāpipāsā hoti, evameva kho bhikkhave cakkhusmiṃ sati cakkhusamphassapaccayā uppajjati. Ajjhattaṃ sukhadukkhan"tiādi. 4- Tathā tesu ādhārabhūtesu paṭihato saṅkhāraloko vihaññati. Yathāha:- "cakkhusmiṃ anidassane sappaṭighe paṭihaññati "iti ca "cakkhuṃ bhikkhave paṭihaññati manāpāmanāpesu rūpesū"ti 5- evamādi. @Footnote: 1 cha.Ma. bhāvenabhāvalakkhaṇakāraṇatthesu 2 cha.Ma. ayaṃ pāṭho na dissati @3 Ma.u. 14/422/362 4 saṃ.saḷā. 18/305-308/214-5 (syā) @5 abhi.dha. 34/597/182

--------------------------------------------------------------------------------------------- page241.

Tathā tehiyeva kāraṇabhūtehi duvidhopi loko vihaññati. Yathāha:- "cakkhuṃ āviñjati 1- manāpāmanāpiyesu 2- rūpesū"ti ca, "cakkhuṃ bhikkhave ādittaṃ, rūpā ādittā, kena ādittaṃ, rāgagginā"ti 3- evamādi. Tasmā chaajjhattikabāhirāyatanavasena taṃ pucchaṃ vissajjento āha "../../bdpicture/chasu loko samuppanno"ti. [172] Atha so yakkho attanā vaṭṭavasena puṭṭhapañhaṃ bhagavatā dvādasāyatanavasena 4- saṅkhipitvā vissajjitaṃ na suṭṭhu upalakkhetvā tañca atthaṃ tappaṭipakkhañca ñātukāmo saṅkhepeneva vaṭṭavivaṭṭaṃ pucchanto āha "katamaṃ tan"ti. Tattha upādātabbatthena upādānaṃ, dukkhasaccassetaṃ adhivacanaṃ. Yattha loko vihaññatīti "../../bdpicture/chasu loko vihaññatī"ti evaṃ bhagavatā yattha chabbidhe upādāne loko vihaññatīti vutto, taṃ katamaṃ upādānanti evaṃ upaḍḍhagāthāya sarūpeneva dukkhasaccaṃ pucchi. Samudayasaccaṃ pana tassa kāraṇabhāvena gahitameva hoti. Niyyānaṃ pucchitoti imāya pana upaḍḍhagāthāya maggasaccaṃ pucchi. Maggasaccena hi ariyasāvako dukkhaṃ parijānanto, samudayaṃ pajahanto, nirodhaṃ sacchikaronto, maggaṃ bhāvento ca 5- lokamhā niyyāti, tasmā niyyānanti vuccati. Kathanti kena pakārena. Dukkhā pamuccatīti "upādānan"ti vuttā vaṭṭadukkhā pamokkhaṃ pāpuṇāti. Evamettha sarūpeneva maggasaccaṃ pucchi, nirodhasaccaṃ pana tassa visayabhāvena gahitameva hoti. [173] Evaṃ yakkhena sarūpena dassetvā ca adassetvā ca catusaccavasena pañhaṃ puṭṭho bhagavā teneva nayena vissajjento āha "pañca kāmaguṇā"ti. @Footnote: 1 cha.Ma. vihaññati 2 cha.Ma....manāpesu @3 vi.mahā. 4/53/44-5, saṃ.saḷā. 18/31/23-4 (syā) @4 cha.Ma. chāyatanavasena 5 cha.Ma. ayaṃ pāṭho na dissati

--------------------------------------------------------------------------------------------- page242.

Tattha pañcakāmaguṇasaṅkhātagocaraggahaṇena taggocarāni pañcāyatanāni gahitāneva honti. Mano chaṭṭho etesanti manochaṭṭhā. Paveditāti pakāsitā. Ettha ajjhattikesu chaṭṭhassa manāyatanassa gahaṇena tassa visayabhūtaṃ dhammāyatanaṃ gahitameva hoti. Evaṃ "katamaṃ taṃ upādānan"ti imaṃ pañhaṃ vissajjento punapi puṭṭho 1- dvādasāyatanavaseneva dukkhasaccaṃ pakāsesi. Manogahaṇena sattannaṃ viññāṇadhātūnaṃ gahitattā tāsu purimapañcaviññāṇadhātuggahaṇena tāsaṃ vatthūni pañca cakkhvāyatanādīni āyatanāni, manodhātumanoviññāṇadhātuggahaṇena tāsaṃ vatthugocarabhedaṃ dhammāyatanaṃ gahitamevāti evampi dvādasāyatanavasena dukkhasaccaṃ pakāsesi. Lokuttaramanāyatanadhammāyatanekadeso panettha yattha loko vihaññati, taṃ sandhāya niddiṭṭhattā na saṅgayhati. Ettha chandaṃ virājetvāti ettha dvādasāyatanabhede dukkhasacce tānevāyatanāni khandhato dhātuto nāmarūpatoti tathā tathā vavatthapetvā tilakkhaṇaṃ āropetvā vipassanto arahattamaggapariyosānāya vipassanāya taṇhāsaṅkhātaṃ chandaṃ sabbaso virājetvā vinetvā viddhaṃsetvāti attho. Evaṃ dukkhā pamuccatīti iminā pakārena etasmā vaṭṭadukkhā pamuccatīti. Evamimāya upaḍḍhagāthāya "niyyānaṃ pucchito brūhi, kathaṃ dukkhā pamuccatī"ti ayaṃ pañho vissajjito hoti, maggasaccañca pakāsitaṃ. Samudayanirodhasaccāni panettha purimanayeneva saṅgahitattā pakāsitāneva hontīti veditabbāni. Upaḍḍhagāthāya vā dukkhasaccaṃ, chandena samudayasaccaṃ. "virājetvā"ti ettha virāgena nirodhasaccaṃ, "virāgā vimuccatī"ti vacanato 2- maggasaccaṃ. "evan"ti upādāya nidassanena maggasaccaṃ, @Footnote: 1 cha.Ma. ayaṃ pāṭho na dissati 2 cha.Ma. vacanato vā

--------------------------------------------------------------------------------------------- page243.

Dukkhanirodhanti vacanato vā. "dukkhā pamuccatī"ti dukkhapamokkhena nirodhasaccanti evaṃ cettha cattāri saccāni pakāsitāni hontīti veditabbāni. [174] Evaṃ catusaccagabbhāya gāthāya lakkhaṇato niyyānaṃ pakāsetvā puna tadeva sakena niruttābhilāpena nigamento āha "etaṃ lokassa niyyānan"ti. Ettha etanti pubbe vuttassa niddeso, lokassāti tedhātulokassa. Yathātathanti aviparītaṃ. Etaṃ vo ahamakkhāmīti sacepi maṃ sahassakkhattuṃ puccheyyātha, etaṃ vo ahamakkhāmi, na aññaṃ kasmā? yasmā evaṃ dukkhā pamuccati, na aññathāti adhippāyo. Atha vā etena niyyānena ekadvattikkhattuṃ niggatānampi etaṃ vo ahamakkhāmi, uparivisesādhigamāyapi etadeva ahamakkhāmīti attho. Kasmā? yasmā evaṃ dukkhā pamuccati asesanissesāti arahattanikūṭena Desanaṃ niṭṭhāpesi. Desanāpariyosāne dvepi yakkhasenāpatayo sotāpattiphale patiṭṭhahiṃsu saddhiṃ yakkhasahassena. [175] Atha hemavato pakatiyāpi dhammagaru, idāni ariyabhūmiyaṃ patiṭṭhāya suṭṭhutaraṃ atitto vicitrapaṭibhānāya desanāya bhagavantaṃ sekkhāsekkhabhūmiṃ pucchanto "ko sūdha tarati 1- oghanti gāthaṃ abhāsi. Tattha ko sūdha tarati oghanti iminā caturoghaṃ ko taratīti sekkhabhūmiṃ pucchati avisesena. Yasmā aṇṇavanti na vitthatamattaṃ nāpi gambhīramattaṃ, apica pana yaṃ vitthatatarañca gambhīratarañca taṃ vuccati, tādisova saṃsāraṇṇavo. 2- Ayaṃ hi samantato pariyantābhāvena vitthato, heṭṭhā patiṭṭhābhāvena upari ālambanābhāvena ca gambhīro, tasmā "ko idha tarati aṇṇavaṃ, tasmiṃ ca appatiṭṭhe anālambe gamthīre aṇṇave ko na sīdatī"ti asekkhabhūmiṃ pucchati. @Footnote: 1 cha.Ma. taratīti 2 cha.Ma. tādiso ca saṃsāraṇṇavo

--------------------------------------------------------------------------------------------- page244.

[176] Atha bhagavā yo bhikkhu jīvitahetupi vītikkamaṃ akaronto sabbadā sīlasampanno lokiyalokuttarāya ca paññāya paññavā, upacārappanāsamādhinā iriyāpathaheṭṭhimamaggaphalehi ca susamāhito, tilakkhaṇaṃ āropetvā vipassanāya niyakajjhattacintanasīlo, sātaccakiriyāvahāya 1- appamādasatiyā ca samannāgato, yasmā so catutthamaggena imaṃ suduttaraṃ oghaṃ anavasesaṃ tarati, tasmā sekkhabhūmiṃ vissajjento "sabbadā sīlasampanno"ti imaṃ tisikkhāgabbhagāthamāha. Ettha hi sīlasampadāya adhisīlasikkhā, satisamādhīhi adhicittasikkhā, ajjhattacintitāpaññāhi adhipaññāsikkhāti tisso sikkhā saupakārā sānisaṃsā ca vuttā. Upakāro hi sikkhānaṃ lokiyapaññā sati ca, ānisaṃso sāmaññaphalānīti. [177] Evaṃ paṭhamagāthāya sekkhabhūmiṃ dassetvā idāni asekkhabhūmiṃ dassento dutiyagāthamāha. Tassattho:- virato kāmasaññāyāti yā kāci kāmasaññā, tato sabbato catutthamaggasampayuttāya samucchedaviratiyā virato. "viratto"tipi pāṭho, tadā "kāmasaññāyā"ti bhummavacanaṃ hoti, sagāthavagge pana "kāmasaññāsū"tipi 2- pāṭho. Catūhipi maggehi dasannaṃ saṃyojanānaṃ atītattā sabbasaṃyojanātigo, catuttheneva vā uddhambhāgiyasabbasaṃyojanātigo, 3- tatratatrābhi- nandinītaṇhāsaṅkhātāya nandiyā tiṇṇaṃ ca bhavānaṃ parikkhīṇattā nandibhavaparikkhīṇo so tādiso khīṇāsavo bhikkhu gambhīre saṃsāraṇṇave na sīdati nandiparikkhayena ca 4- saupādisesaṃ, bhavaparikkhayena ca anupādisesaṃ nibbānadhātuphalaṃ 5- samāpajja 6- paramassāsappattiyāti. [178] Atha hemavato sahāyañca yakkhaparisañca oloketvā pītisomanassajāto "gambhīrapaññan"ti evamādīhi gāthāhi bhagavantaṃ abhitthavitvā @Footnote: 1 Ma. sātaccakiriyamappahāya 2 saṃ.sa. 15/96/62 @3 ka. udadhambhāgiyasaṃyojanātigo 4 cha.Ma. ayaṃ saddo na dissati @5 cha.Ma. nibbānathalaṃ 6 Sī. āsajja

--------------------------------------------------------------------------------------------- page245.

Sabbāvatiyā parisāya sahāyena ca saddhiṃ abhivādetvā padakkhiṇaṃ katvā attano vasanaṭṭhānaṃ agamāsi. Tāsaṃ pana gāthānaṃ ayaṃ atthavaṇṇanā:- gambhīrapaññanti gambhīrāya paññāya samannāgataṃ. Tattha paṭisambhidāyaṃ vuttanayeneva gambhīrapaññā veditabbā. Vuttaṃ hi tattha "gambhīresu khandhesu ñāṇaṃ pavattatīti gambhīrapaññā"tiādi. 1- Iti gambhīrapaññaṃ. 2- Nipuṇatthadassinti nipuṇehi khattiyapaṇḍitādīhi abhisaṅkhatānaṃ pañhānaṃ atthadassiṃ, attānaṃ vā yāni nipuṇāni kāraṇāni duppaṭivijjhāni aññehi tesaṃ dassanena nipuṇatthadassiṃ. Rāgādikiñcanābhāvena akiñcanaṃ. Duvidhe kāme tividhe ca bhave alagganena kāmabhave asattaṃ. Khandhādippabhedesu sabbārammaṇesu chandarāgabandhanābhāvena sabbadhi vippamuttaṃ. Dibbe pathe kamamānanti aṭṭhasamāpattibhede dibbe pathe samāpajjanavasena caṅkamantaṃ. Tattha kiñcāpi na tāya velāya bhagavā dibbe pathe kamati, apica kho pubbe kamanaṃ upādāya kamanasattisambhāvena tattha laddhavasībhāvatāya evaṃ vuccati. Atha vā ye te visuddhidevā arahanto, tesaṃ pathe santavihāre 3- kamanenāpetaṃ vuttaṃ. Mahantānaṃ guṇānaṃ esanena mahesiṃ. [179] Dutiyagāthāya aparena pariyāyena thuti āraddhāti katvā puna nipuṇatthadassiggahaṇaṃ nidasseti. 4- Atha vā nipuṇatthe dassetāranti attho. Paññādadanti paññāpaṭilābhasaṃvattanikāya paṭipattiyā kathanena paññādāyakaṃ. Kāmālaye asattanti yvāyaṃ kāmesu taṇhādiṭṭhivasena duvidho ālayo, tattha asattaṃ. Sabbavidunti sabbadhammaviduṃ, sabbaññunti vuttaṃ hoti. Sumedhanti tassa sabbaññubhāvassa maggabhūtāya pāramipaññāsaṅkhātāya medhāya samannāgataṃ. Ariye @Footnote: 1 khu.paṭi. 31/4/406 2 cha.Ma. ayaṃ pāṭho na dissati @3 i. chasattavihāre 4 Sī. na dissati

--------------------------------------------------------------------------------------------- page246.

Patheti aṭṭhaṅgike magge, phalasamāpattiyaṃ vā. Kamamānanti paññāya ajjhogāhamānaṃ maggalakkhaṇaṃ ñatvā desanato, pavisamānaṃ vā khaṇe khaṇe phalasamāpattisamāpajjanato, catubbidhamaggabhāvanāsaṅkhātāya 1- kamanasattiyā kamitapubbaṃ vā. [180] Sudiṭṭhaṃ vata no ajjāti ajja amhehi sundaraṃ diṭṭhaṃ, ajja vā amhākaṃ sundaraṃ diṭṭhi, dassananti attho. Suppabhātaṃ suhuṭṭhitanti ajja amhākaṃ suṭṭhu pabhātaṃ, sobhanaṃ vā pabhātaṃ ahosi, ajja vata no sundaraṃ uṭṭhitaṃ ahosi, anuparodhasayanato uṭṭhitaṃ. 2- Kiṃ kāraṇaṃ? yaṃ addasāma sambuddhaṃ, yasmā sambuddhaṃ addasāmāti attano lābhasampattiṃ ārabbha pāmojjaṃ pavedeti. [181] Iddhimantoti kammavipākajiddhiyā samannāgatā. Yasassinoti lābhaggaparivāraggasampannā. Saraṇaṃ yantīti kiñcāpi maggeneva gatā, tathāpi sotāpannabhāvaparidīpanatthaṃ pasādadassanatthaṃ 3- ca vācaṃ bhindati. [182] Gāmā gāmanti devagāmā devagāmaṃ. Nagā naganti devapabbatā devapabbataṃ. Namassamānā sambuddhaṃ, dhammassa ca sudhammatanti "sammāsambuddho vata bhagavā, svākkhāto vata bhagavatā dhammo"tiādinā nayena buddhasubodhitañca dhammasudhammatañca, "suppaṭipanno vata bhagavato sāvakasaṃgho"tiādinā saṃghasuppaṭipattiñca abhitthavitvā 4- namassamānā dhammaghosakā hutvā vicarissāmāti vuttaṃ hoti. Sesamettha uttānamevāti. Paratthajotikāya khuddakaṭṭhakathāya suttanipātaṭṭhakathāya hemavatasuttavaṇṇanā niṭṭhitā. ------------- @Footnote: 1 Sī. catubbidhe hi magge bhāvanāsaṅkhātāya 2 Sī. anuppageva sayanato uṭṭhitaṃ, @ i. anuppageva sayanato uṭṭhānaṃ 3 Sī. pasādupadassanatthañca @ Ma. pasādānurūpadassanatthañaca 4 cha.Ma. abhitthavitvā abhitthavitvā


             The Pali Atthakatha in Roman Book 28 page 240-246. http://84000.org/tipitaka/atthapali/read_rm.php?B=28&A=5678&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=28&A=5678&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=25&i=309              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=25&A=7410              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=25&A=7371              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=25&A=7371              Contents of The Tipitaka Volume 25 http://84000.org/tipitaka/read/?index_25

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]