ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 33 : PALI ROMAN Thera.A.2 (paramatthadī.2)

                  371. 2. Ekavihāriyattheragāthāvaṇṇanā
      purato pacchato vāpītiādikā āyasmato ekavihāriyattherassa 1- gāthā. Kā
uppatti?
      ayampi purimabuddhesu katādhikāro tattha tattha bhave puññāni upacinanto
kassapadasabalassa kāle kulagehe nibbattitvā viññutaṃ patto satthu santike dhammaṃ
sutvā paṭiladdhasaddho pabbajitvā araññaṃ pavisitvā vivekavāsaṃ vasi.
      So tena puññakammena ekaṃ buddhantaraṃ devamanussesu saṃsaranto imasmiṃ
buddhuppāde bhagavati parinibbute dhammāsokarañño kaniṭṭhabhātā hutvā nibbatti.
Asokamahārājā kira satthu parinibbānato dvinnaṃ vassasatānaṃ upari aṭṭhārasame
vasse sakalajambūdīpe ekarajjābhisekaṃ patvā attano kaniṭṭhaṃ tissakumāraṃ oparajje
ṭhapetvā ekena upāyena taṃ sāsane abhippasannaṃ akāsi. So ekadivasaṃ migavaṃ
gato araññe yonakamahādhammarakkhitattheraṃ hatthināgena sālasākhaṃ gahetvā bījiyamānaṃ
nisinnaṃ disvā sañjātapasādo "aho vatāhampi ayaṃ mahāthero viya pabbajitvā
araññe vihareyyan"ti cintesi. Thero tassa cittācāraṃ ñatvā tassa passantasseva
ākāsaṃ abbhuggantvā asokārāme pokkharaṇiyā abhijjamāne udake ṭhatvā cīvarañca
uttarāsaṅgañca ākāse olaggetvā nhāyituṃ ārabhi. Kumāro therassa ānubhāvaṃ
disvā abhippasanno araññato nivattitvā rājagehaṃ gantvā "pabbajissāmī"ti
rañño ārocesi. Rājā taṃ anekappakāraṃ yācitvā pabbajjādhippāyaṃ nivattetuṃ
nāsakkhi. So upāsako hutvā pabbajjāsukhaṃ patthento:-
         [537] "purato pacchato vāpi     aparo ce na vijjati
               atīva phāsu bhavati         ekassa vasato vane.
@Footnote: 1 Sī. ekavihārikattherassa
         [538] Handa eko gamissāmi     araññaṃ  buddhavaṇṇitaṃ
               phāsu 1- ekavihārissa    pahitattassa bhikkhuno.
         [539] Yogīpītikaraṃ rammaṃ         mattakuñjarasevitaṃ
               eko atthavasī khippaṃ      pavisissāmi kānanaṃ.
         [540] Supupphite sītavane        sītale girikandare
               gattāni parisiñcitvā      caṅkamissāmi ekako.
         [541] Ekākiyo adutiyo       ramaṇīye mahāvane
               kadāhaṃ viharissāmi        katakicco anāsavo.
         [542] Evaṃ me kattukāmassa     adhippāyo samijjhatu
               sādhayissāmahaṃyeva        nāñño aññassa kārako"ti
imā cha gāthā abhāsi.
      Tattha purato pacchato vāti attano purato vā pacchato vā, vāsaddassa
vikappatthattā passato vā aparo añño jano na vijjati ce, atīva ativiya
phāsu cittasukhaṃ bhavati. Ekavihārībhāvena ekassa asahāyassa. Vane vasatoti ciraparicitena
vivekajjhāsayena ākaḍḍhiyamānahadayo so rattindivaṃ mahājanaparivutassa vasato 2-
saṅgaṇikavihāraṃ nibbindanto vivekasukhaṃ ca bahuṃ maññanto vadati.
      Handāti vossaggatthe nipāto, tena idāni kariyamānassa araññagamanassa
nicchitabhāvamāha. Eko gamissāmīti "suññāgāre kho gahapati tathāgatā abhiramantī"ti-
ādivacanato 3- buddhehi vaṇṇitaṃ pasaṭṭhaṃ araññaṃ eko asahāyo gamissāmi
vāsādhippāyena upagacchāmi. Yasmā ekavihārissa ṭhānādīsu asahāyabhāvena ekavihārissa
nibbānaṃ paṭipesitacittatāya pahitattassa adhisīlasikkhādikā tisso sikkhā sikkhato
bhikkhuno araññaṃ phāsu 4- iṭṭhaṃ sukhāvahanti attho.
@Footnote: 1 pāli. phāsuṃ  2 Sī.,i. parissayato  3 vinaYu. cūḷa.7/306/77 senāsanakkhandhaka
@4 Sī.,i. phāsuvihāraṃ
      Yogīpītikaranti yogīnaṃ bhāvanāya yuttappayuttānaṃ appasaddādibhāvena jhāna-
vipassanādipītiṃ āvahanato yogīpītikaraṃ. Visabhāgārammaṇābhāvena paṭisallāna-
sāruppatāya rammaṃ. Mattakuñjarasevitanti mattavaravāraṇavicaritaṃ, imināpi brahārañña-
bhāvena 1- janavivekaṃyeva dasseti. Atthavasīti idha atthoti samaṇadhammo adhippeto.
"kathaṃ nu kho so me bhaveyyā"ti tassa vasaṃ gato.
      Supupphiteti suṭṭhu pupphite. Sītavaneti chāyūdakasampattiyā sīte vane.
Ubhayenapi tassa ramaṇīyataṃyeva vibhāveti. Girikandareti girīnaṃ abbhantare kandare.
Kanti hi udakaṃ, tena dāritaṃ ninnaṭṭhānaṃ kandaraṃ nāma. Tādise sītale girikandare
ghammaparitāpaṃ vinodetvā attano gattāni parisiñcitvā nhāyitvā caṅkamissāmi
ekakoti katthaci anāyattavuttitaṃ dasseti.
      Ekākiyoti ekākī asahāyo. Adutiyoti taṇhāsaṅkhātadutiyābhāvena adutiyo.
Taṇhā hi purisassa sabbadā avijahanaṭṭhena dutiyā nāma. Tenāha bhagavā "taṇhā-
dutiyo puriso, dīghamaddhāna saṃsaran"ti. 2-
     Evaṃ me kattukāmassāti "handa eko gamissāmī"tiādinā vuttavidhinā araññaṃ 3-
gantvā bhāvanānuyogaṃ 4- kattukāmassa me. Adhippāyo samijjhatūti "kadāhaṃ
viharissāmi, katakicco anāsavo"ti evaṃ pavatto manoratho ijjhatu siddhiṃ pāpuṇātu.
Arahattappatti ca yasmā na āyācanamattena 5- sijjhati, nāpi aññena sādhetabbā, tasmā
āha "sādhayissāmahaṃyeva, nāñño aññassa kārako"ti.
      Evaṃ uparājassa pabbajjāya daḷhanicchayataṃ ñatvā rājā asokārāmagamanīyaṃ
maggaṃ alaṅkārāpetvā kumāraṃ sabbālaṅkāravibhūsitaṃ mahatiyā senāya mahaccarājā-
nubhāvena vihāraṃ nesi. Kumāro padhānagharaṃ gantvā mahādhammarakkhitattherassa santike
@Footnote: 1 Sī.,i. brahāraññabhāve 2 khu.iti. 25/15/241 taṇhāsaṃyojanasutta,
@105/324 taṇhuppādasutta  3 Sī.,i. araññe  4 cha.Ma. bhāvanābhiyogaṃ
@5 Sī. yasmā āsādanamattena, i. yasmā āyācanamajjhena
Pabbaji, anekasatā manussā taṃ anupabbajiṃsu. Rañño bhāgineyyo saṅghamittāya
sāmiko aggibrahmāpi tameva anupabbaji. So pabbajitvā haṭṭhatuṭṭho attanā
kātabbaṃ pakāsento:-
         [543] "esa bandhāmi sannāhaṃ      pavisissāmi kānanaṃ
               na tato nikkhamissāmi       appatto āsavakkhayaṃ.
         [544] Mālute upavāyante       sīte surabhigandhake 1-
               avijjaṃ dālayissāmi        nisinno nagamuddhani.
         [545] Vane kusumasañchanne        pabbhāre nūna sītale
               vimuttisukhena sukhito        ramissāmi giribbaje"ti
tisso gāthā abhāsi.
      Tattha esa bandhāmi sannāhanti esāhaṃ viriyasaṅkhātaṃ sannāhaṃ bandhāmi,
kāye ca jīvite ca nirapekkho viriyasannāhena sannayhāmi. Idaṃ vuttaṃ hoti:- yathā
nāma sūro puriso paccatthike paccuppaṭṭhite taṃ jetukāmo aññaṃ kiccaṃ pahāya
kavacapaṭimuccanādinā yuddhāya sannayhati, yuddhabhūmiṃ ca gantvā paccatthike ajetvā
tato na nivattati, evamahampi kilesapaccatthike jetuṃ ādittampi sīsaṃ celañca
ajjhupekkhitvā 2- catubbidhasammappadhānaviriyasannāhaṃ sannayhāmi, kilese ajetvā
kilesavijayayoggaṃ vivekaṭṭhānaṃ na vissajjemīti. Tena vuttaṃ "pavisissāmi kānanaṃ 3-
na tato nikkhamissāmi, appatto āsavakkhayan"ti. 4-
      "mālute upavāyante"tiādinā araññaṭṭhānassa kammaṭṭhānabhāvanāyogyataṃ
vadati, ramissāmi nūna giribbajeti yojanā. Pabbataparikkhepe abhiramissāmi maññeti
anāgatatthaṃ 5- parikappento vadati. Sesaṃ suviññeyyameva.
@Footnote: 1 cha.Ma. surabhigandhike 2 Sī. sīsaṃ ajjhupekkhitvā  3 Sī. kānananti
@4 Sī. āsavakkhayanti ca   5 Sī.,i. caṅkamāmīti anāgatattā
      Evaṃ vatvā thero araññaṃ pavisitvā samaṇadhammaṃ  karonto upajjhāyena saddhiṃ
kaliṅgaraṭṭhaṃ agamāsi. Tatthassa pāde cammikābādho uppajji, taṃ disvā eko
vejjo "sappiṃ bhante pariyesatha, tikicchissāmi nan"ti āha. Thero sappipariyesanaṃ
akatvā vipassanāya eva kammaṃ karoti, rogo vaḍḍhati, vejjo therassa tattha
appossukkataṃ disvā sayameva sappiṃ pariyesitvā theraṃ arogaṃ akāsi. So arogo
hutvā na cirasseva arahattaṃ pāpuṇi. Tena vuttaṃ apadāne 1-:-
             "imamhi bhaddake kappe       brahmabandhu mahāyaso
              kassapo nāma gottena      uppajji vadataṃ varo.
              Nippapañco nirālambo       ākāsasamamānaso
              suññatābahulo tādī         animittarato vaSī.
              Asaṅgacitto nikleso 2-    asaṃsaṭṭho kule gaṇe
              mahākāruṇiko vīro         vinayopāyakovido.
              Uyyutto parakiccesu        vinayanto sadevake
              nibbānagamanaṃ maggaṃ          gatiṃ paṅkavisosanaṃ.
              Amataṃ paramassādaṃ           jarāmaccunivāraṇaṃ
              mahāparisamajjhe so         nisinno lokatārako.
              Karavīkaruto nātho          brahmaghoso tathāgato
              uddharanto mahāduggā 3-    vippanaṭṭhe anāyake.
              Desento virajaṃ dhammaṃ       diṭṭho me lokanāyako
              tassa dhammaṃ suṇitvāna        pabbajiṃ anagāriyaṃ.
              Pabbajitvā tadāpāhaṃ        cintento jinasāsanaṃ
              ekakova vane ramme       vasiṃ saṃsaggapīḷito.
@Footnote: 1 khu.apa. 33/21/44 (syā)   2 pāli. āsaṃkacitto nillepo  3 pāli. mahādukkhā
              Sakkāyavūpakāso me        hetubhūto mamābhavī 1-
              manaso vūpakāsassa          saṃsaggabhayadassino.
              Kilesā jhāpitā mayhaṃ .pe.  kataṃ buddhassa sāsanan"ti.
      Arahattaṃ pana patvā there tattha viharante rājā koṭidhanapariccāgena bhojakagiri-
vihāraṃ nāma kāretvā theraṃ tattha vāsesi. So tattha viharanto parinibbāna-
kāle:-
       [546] "sohaṃ paripuṇṇasaṅkappo       cando paṇṇaraso yathā
              sabbāsavaparikkhīṇo          natthi dāni punabbhavo"ti
osānagāthamāha. Sā uttānatthāva. Tadeva ca therassa aññābyākaraṇaṃ ahosīti.
                  Ekavihāriyattheragāthāvaṇṇanā niṭṭhitā.
                       ------------------



             The Pali Atthakatha in Roman Book 33 page 193-198. http://84000.org/tipitaka/atthapali/read_rm.php?B=33&A=4426              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=33&A=4426              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=26&i=371              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=26&A=6946              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=26&A=7089              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=26&A=7089              Contents of The Tipitaka Volume 26 http://84000.org/tipitaka/read/?index_26

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]