ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 36 : PALI ROMAN Jā.A.2 ekanipāt (2)

                     6. Telapattajātakaṃ
     samatittikaṃ anavasesakanti idaṃ satthā sumbharaṭṭhe setakaṃ nāma
nigamaṃ upanissāya aññatarasmiṃ vanasaṇḍe viharanto janapadakalyāṇisuttaṃ
ārabbha kathesi.
     Tatra hi bhagavā seyyathāpi bhikkhave janapadakalyāṇī janapadakalyāṇīti
kho bhikkhave mahājanakāyo sannipateyya. Sā kho panesā
janapadakalyāṇī paramapāsāvinī nacce paramapāsāvinī gīte
janapadakalyāṇī naccati gāyatīti kho bhikkhave bhiyyoso mattāya mahājanakāyo
sannipateyya. Atha puriso āgaccheyya jīvitukāmo sukhakāmo
dukkhapaṭikūlo. Tamenaṃ evaṃ vadeyya ayante ambho purisa
samatittiko telapatto antare ca mahājanakāyassa antare ca
janapadakalyāṇiyā haritabbo puriso ca taṃ ukkhittāsiko ṭhito piṭṭhito
Piṭṭhito anubandhissati yattheva taṃ thokaṃpi chaḍḍessasi tattheva
te siraṃ pātessāmīti. Taṃ kiṃ maññatha bhikkhave api nu kho
so puriso amuṃ telapattaṃ amanasikaritvā bahiddhā pamādaṃ
āhareyyāti. No hetaṃ bhante. Upamā kho myāyaṃ bhikkhave katā
atthassa viññāpanāya ayamettha attho samatittikotelapattoti
kho bhikkhave kāyagatāyetaṃ satiyā adhivacanaṃ. Tasmātiha bhikkhave
evaṃ sikkhitabbaṃ kāyagatā no sati bhāvitā bhavissati susamāraddhāti
evañhi vo bhikkhave sikkhitabbanti idaṃ janapadakalyāṇisuttaṃ sātthaṃ
sabyañjanaṃ kathesi.
     Tatthāyaṃ saṅkhepattho janapadakalyāṇīti janapadamhi kalyāṇī
uttamā chassarīradosavirahitā pañcakalyāṇasamannāgatā sā hi yasmā
nātidīghā nātirassā nātikīsā nātithūlā nātikāḷā nāccodātā
atikkantā mānusakaṃ vaṇṇaṃ appattā devavaṇṇaṃ tasmā
chassarīradosavirahitā nāma sā hi yasmā chavikalyāṇaṃ maṃsakalyāṇaṃ
nahārukalyāṇaṃ aṭṭhikalyāṇaṃ vayakalyāṇanti imehi ca pañcahi kalyāṇehi
samannāgatā pañcakalyāṇasamannāgatā nāma. Tassā hi āgantuko
bhāsakiccannāma natthi attano sarīrobhāseneva dvādasahatthe ṭhāne
ālokaṃ karoti piyaṅgusamā vā hoti suvaṇṇasamā vā hoti ayamassā
chavikalyāṇatā. Cattāro panassā hatthapādā mukhapariyosānañca
lākhārasaparikammakataṃ viya rattappavāḷarattakambalasadisaṃ hoti ayamassā
maṃsakalyāṇatā. Vīsatinakhapattāni maṃsato amuttaṭṭhāne lākhārasapūritāni
Viya muttaṭṭhāne khīradhārasadisāni ayamassā nahārukalyāṇatā.
Dvattiṃsa dantā suphussitā sudhotaṭṭhapitavajirapantī viya khāyanti
ayamassā aṭṭhikalyāṇatā. Vīsavassasatikāpi pana samānā
soḷasavassuddesikā viya hoti nibbalipalitā ayamassā vayakalyāṇatā.
Paramapāsāvinīti ettha pana pasavanaṃ pasavo pavattatīti attho.
Pasavoeva pāsāvo. Paramo pāsāvo paramapāsāvo. So
assā atthīti paramapāsāvinī. Nacce vā gīte vā uttamappavatti
seṭṭhakiriyā uttamameva naccaṃ naccati gītañca gāyatīti vuttaṃ
hoti. Atha puriso āgaccheyyāti na attano ruciyā āgaccheyya.
Ayampanettha adhippāyo athettha mahājanamajjhe janapadakalyāṇiyā
naccamānāya sādhu sādhūti sādhukāresu aṅgulipoṭhanesu celukkhepesu
ca pavattamānesu taṃ pavuttiṃ sutvā rājā bandhanāgārato ekaṃ
purisaṃ pakkosāpetvā nigaḷāni bhinditvā samatittikaṃ suparipuṇṇaṃ
telapattaṃ tassa hatthe datvā ubhohi hatthehi daḷhaṃ gāhāpetvā
ekaṃ asihatthaṃ purisaṃ āṇāpesi etaṃ gahetvā janapadakalyāṇiyā
samajjaṭṭhānaṃ gaccha yattheva cesa pamādaṃ āgamma ekampi
telavinduṃ chaḍḍeti tatthevassa sīsaṃ chindāti. So puriso asiṃ
ukkhipitvā taṃ tajjento tattha nesi. So maraṇabhayena tajjito
jīvitukāmatāya pamādavasena taṃ amanasikatvā sakiṃpi akkhīni
ummiletvā taṃ janapadakalyāṇiṃ na olokesi. Evaṃ bhūtapubbamevetaṃ
vatthuṃ. Sutte pana parikappavasenetaṃ vuttanti veditabbaṃ.
Upamā kho myāyanti ettha pana telapattassa tāva kāyagatāya
satiyā opammasaṃsandanaṃ katameva. Ettha pana rājā viya
kammaṃ daṭṭhabbaṃ asi viya kilesā ukkhittāsikapuriso viya
māro telapattahattho puriso viya kāyagatāsatibhāvako
vipassakayogāvacaro.
     Iti bhagavā kāyagatāsatiṃ bhāvetukāmena bhikkhunā telapattahatthena
tena purisena viya satiṃ avissajjetvā appamattena kāyagatāsati
bhāvetabbāti imaṃ suttaṃ āharitvā dasseti. Bhikkhū imaṃ suttañca
atthañca sutvā evamāhaṃsu dukkaraṃ bhante tena purisena kataṃ tathārūpaṃ
janapadakalyāṇiṃ anoloketvā telapattaṃ ādāya gacchantenāti.
Satthā na bhikkhave tena dukkaraṃ kataṃ sukaramevetaṃ kasmā
ukkhittāsikena purisena santajjetvā nīyamānatāya yampana pubbe
paṇḍitā appamādena satiṃ avissajjetvā abhisaṅkhataṃ dibbarūpampi
indriyāni bhinditvā anoloketvāva gantvā rajjaṃ pāpuṇiṃsu etaṃ
dukkaranti vatvā tehi yācito atītaṃ āhari.
     Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto
tassa rañño puttasatassa sabbakaniṭṭho hutvā nibbattitvā
anupubbena viññutaṃ pāpuṇi. Tadā ca rañño gehe
paccekabuddhā bhuñjanti. Bodhisatto tesaṃ veyyāvaccaṃ karoti. So
ekadivasaṃ cintesi mama bahū bhātaro lacchāmi nu kho ahaṃ imasmiṃ
nagare kulasantakaṃ rajjaṃ udāhu noti. Athassa etadahosi
Paccekabuddhe pucchitvā jānissāmīti. So dutiyadivase paccekabuddhesu
āgatesu dhammakarakaṃ ādāya pānīyaṃ parissāvetvā pāde dhovitvā
telena makkhetvā tesaṃ antare khajjakaṃ khāditvā nisinnakāle vanditvā
ekamantaṃ nisinno tamatthaṃ pucchi. Atha naṃ te avocuṃ kumāra
na tvaṃ imasmiṃ nagare rajjaṃ labhissasi ito pana vīsatiyojanasatamatthake
gandhāraraṭṭhe takkasilānagaraṃ nāma atthi tattha gantuṃ
sakkonto ito sattame divase rajjaṃ lacchasi antarāmagge pana
mahāvattaniaṭviyaṃ paripantho atthi taṃ aṭviṃ pariharitvā gacchantassa
vīsatiyojanasatiko maggo hoti ujuṃ gacchantassa paññāsa yojanāni
honti so hi amanussakantāro nāma tattha yakkhiniyo
antarāmagge gāme ca sālāyo ca māpetvā uparisuvaṇṇatārakavicittavitānaṃ
mahārahaṃ sayanaṃ paññāpetvā nānāvirāgapaṭṭasāṇiyo
parikkhipitvā dibbālaṅkārehi attabhāvaṃ maṇḍetvā sālāsu nisīditvā
gacchante purise madhurāhi vācāhi saṅgaṇhitvā kilantarūpā viya
paññāyatha idhāgantvā nisīditvā pānīyaṃ pivitvā gacchathāti
pakkositvā āgatānaṃ āsanāni datvā attano rūpalīḷhāvilāsehi
palobhetvā kilesavasike katvā attanā saddhiṃ ajjhācāre kate tattheva
ne lohitena paggharantena khāditvā jīvitakkhayaṃ pāpenti rūpagocaraṃ
sattaṃ rūpeneva gaṇhanti saddagocaraṃ sattaṃ madhurena gītavāditasaddena
gandhagocaraṃ sattaṃ dibbagandhehi rasagocaraṃ sattaṃ dibbena
nānaggarasabhojanena phoṭṭhabbagocaraṃ sattaṃ ubhatolohitakūpadhānehi
Dibbasayanehi sace pañca indriyāni bhinditvā tā anoloketvā
satiṃ paccupaṭṭhapetvā gamissasi sattame divase tattha rajjaṃ
lacchasīti. Bodhisatto hotu bhante tumhākaṃ ovādaṃ gahetvā kiṃ
etā olokessāmīti paccekabuddhehi parittaṃ kārāpetvā
parittavālikañceva parittasuttañca ādāya paccekabuddhe ca mātāpitaro
ca vanditvā nivesanaṃ gantvā attano purise āha ahaṃ
takkasilāyaṃ rajjaṃ gahetuṃ gacchāmi tumhe idheva tiṭṭhathāti. Atha naṃ
pañca janā āhaṃsu mayampi anugacchāmāti. Na sakkā tumhehi
anugantuṃ antarāmagge kira yakkhiniyo rūpādigocare manusse
evañcevañca rūpādīhi palobhetvā gaṇhanti mahā paripantho ahampana
attānaṃ takketvā gacchāmīti. Kiṃ pana te deva mayaṃ tumhehi
saddhiṃ gacchantā attano piyāni rūpādīni olokessāma mayampi
tattheva gamissāmāti. Bodhisatto tenahi appamattā hothāti
te pañca jane ādāya paṭipajji.
     Yakkhiniyo gāmādīni māpetvā nisīdiṃsu. Tesu rūpagocaro
puriso tā yakkhiniyo oloketvā rūpārammaṇe paṭibaddhacitto
thokaṃ ohīyi. Bodhisatto kiṃ bho thokaṃ ohīyasīti āha.
Deva pādā me rujjhanti thokaṃ sālāyaṃ nisīditvā āgamissāmīti.
Ambho etā yakkhiniyo mā kho paṭṭhesīti. Yaṃ hoti taṃ hotu
na sakkomi devāti. Tenahi paññāyissasīti. Itare cattāro
Ādāya agamāsi. So rūpagocarako tāsaṃ santikaṃ agamāsi. Tā
attanā saddhiṃ ajjhācāre kate taṃ tattheva jīvitakkhayaṃ pāpetvā
purato gantvā aññaṃ sālaṃ māpetvā nānāturiyāni gahetvā
gāyamānā nisīdiṃsu. Tattha saddagocarako ohīyi. Tampi khāditvā
purato gantvā nānappakāre gandhakaraṇḍake pūretvā āpaṇaṃ
pasāretvā nisīdiṃsu. Tattha gandhagocarako ohīyi. Tampi khāditvā
purato gantvā nānaggarasānaṃ dibbabhojanānaṃ bhājanāni pūretvā
odanaāpaṇaṃ pasāretvā nisīdiṃsu. Tattha rasagocarako ohīyi.
Tampi khāditvā purato gantvā dibbasayanāni paññāpetvā
nisīdiṃsu. Tattha phoṭṭhabbagocarako ohīyi. Tampi khādiṃsu.
     Bodhisatto ekakova ahosi. Athekā yakkhinī atikharamanto
vatāyaṃ ahaṃ taṃ khāditvāva nivattissāmīti bodhisattassa pacchato
pacchato agamāsi. Aṭaviyā parabhāge vanakammikādayo yakkhiniṃ
disvā ayante purato gacchanto puriso kiṃ hotīti pucchiṃsu.
Komārasāmiyo me ayyāti. Ambho ayaṃ evaṃ sukhumālā
pupphadāmasadisā suvaṇṇavaṇṇā kumārikā attano kulaṃ chaḍḍetvā
bhavantaṃ takketvā nikkhantā kasmā etaṃ kilametvā ādāya na
gacchasīti. Nesā ayyā mayhaṃ pajāpati yakkhinī esā etāya
me pañca manussā khāditāti. Ayyā purisā nāma kuddhakāle
attano pajāpatiyo yakkhiniyopi karonti petiyopīti. Yakkhinī
āgacchamānā gabbhinīvaṇṇaṃ dassetvā puna sakiṃ vijātavaṇṇaṃ katvā
Puttaṃ aṅkenādāya bodhisattaṃ anubandhi. Diṭṭhadiṭṭhā purimanayeneva
pucchanti. Bodhisattopi tatheva vatvā gacchanto takkasilaṃ pāpuṇi.
Sā puttaṃ antaradhāpetvā ekikāva anubandhi. Bodhisatto nagaraṃ
gantvā ekissā sālāya nisīdi. Sāpi kho yakkhinī bodhisattassa
tejena pavisituṃ asakkontī dibbarūpaṃ māpetvā sālādvāre
aṭṭhāsi.
     Tasmiṃ samaye takkasilato rājā uyyānaṃ gacchanto taṃ disvā
paṭibaddhacitto hutvā gaccha puccha imissā sassāmikabhāvaṃ vā
assāmikabhāvaṃ vā jānāhīti manussaṃ pesesi. So taṃ upasaṅkamitvā
sassāmikāsīti pucchi. Āma ayya ayaṃ me sālāyaṃ nisinno
sāmikoti. Bodhisatto nesā mayhaṃ pajāpati yakkhinī esā
etāya me pañca manussā khāditāti āha. Sāpi purisā nāma
ayya kuddhakāle yaṃ icchanti taṃ vadantīti āha. So ubhinnampi
vacanaṃ rañño ārocesi. Rājā assāmikabhaṇḍaṃ nāma
rājasantakaṃ hotīti yakkhiniṃ pakkosāpetvā ekahatthipiṭṭhe nisīdāpetvā
nagaraṃ padakkhiṇaṃ katvā pāsādaṃ abhiruyha taṃ aggamahesiṭṭhāne
ṭhapesi. So nhātānuvilitto sāyamāsaṃ bhuñjitvā sirisayanaṃ abhiruhi.
Sāpi yakkhinī attano upakappanakaṃ āhāraṃ āharitvā alaṅkatappaṭiyattā
sirisayane raññā saddhiṃ nipajjitvā rañño rativasena
sukhasamappitassa nipannakāle ekena passena parivattitvā parodi.
Atha naṃ rājā bhadde kiṃ rodasīti pucchi. Deva ahaṃ tumhehi
Magge disvā ānītā tumhākañca gehe bahū itthiyo sāhaṃ
sapatīnaṃ antare vasamānā kathāya uppannāya ko tuyhaṃ mātaraṃ
vā pitaraṃ vā gottaṃ vā jātiṃ vā jānāti tvaṃ antarāmagge
disvā ānītā nāmāti sīse gahetvā nippīḷiyamānā viya maṅku
bhavissāmi sace tumhe sakalaraṭṭhe issariyañca āṇañca mayhaṃ
dadeyyātha koci mayhaṃ cittaṃ kopetvā kathetuṃ na sakkhissatīti.
Bhadde mayhaṃ sakalaraṭṭhavāsino na kiñci honti nāhaṃ etesaṃ
sāmiko ye pana rājānaṃ kopetvā akattabbaṃ karonti
tesaññevāhaṃ sāmiko iminā kāraṇena na sakkā tuyhaṃ sakalaraṭṭhe
issariyañca āṇañca dātunti. Tenahi deva sace raṭṭhe vā
nagare vā āṇaṃ dātuṃ na sakkosi antonivesane antovalañjanakānaṃ
upari mama vase vattanatthāya āṇaṃ dethāti āha. Rājā
dibbaphoṭṭhabbena baddho tassā vacanaṃ atikkamituṃ asakkonto sādhu
bhadde antovalañjanakesu tuyhaṃ āṇaṃ dammi tvaṃ ete attano
vase vattāpehīti āha. Sā sādhūti sampaṭicchitvā rañño
niddaṃ okkantakāle yakkhanagaraṃ gantvā yakkhe pakkositvā attano
rājānaṃ jīvitakkhayaṃ pāpetvā aṭṭhimattaṃ sesetvā sabbaṃ
nahārucammamaṃsalohitaṃ khādi. Avasesayakkhā mahādvārato paṭṭhāya
antonivesane kukkuṭkukkure ādiṃ katvā sabbe khāditvā aṭṭhī sese
akaṃsu. Punadivase dvāraṃ yathāpihitameva disvā manussā pharasūhi
kavāṭe koṭṭetvā anto pavisitvā sabbaṃ nivesanaṃ
Aṭṭhikaparipuṇṇaṃ disvā saccaṃ vata so puriso āha nāyaṃ mayhaṃ pajāpati
yakkhinī esāti rājā pana kiñci ajānitvā taṃ gahetvā attano
bhariyaṃ akāsi sāyaṃ yakkhe pakkositvā sabbajanaṃ khāditvā gatā
bhavissatīti āhaṃsu.
     Bodhisattopi taṃ divasaṃ tassāyeva sālāya parittavālikaṃ sīse
pakkhipitvā parittasuttaṃ parikkhipitvā khaggaṃ gahetvā ṭhitakova aruṇaṃ
uṭṭhāpesi. Manussā sakalarājanivesanaṃ sodhetvā haritupalittaṃ katvā
upari gandhehi vilimpitvā pupphāni vikiritvā pupphadāmāni osāretvā
dhūpaṃ katvā navamālā bandhitvā sammantayiṃsu hiyyo so puriso
dibbarūpaṃ māpetvā pacchato āgacchantiṃ yakkhiniṃ indriyāni bhinditvā
olokanamattampi na akāsi so ativiya uḷārasatto dhitimā
ñāṇasampanno tādise purise raṭṭhaṃ anusāsante sabbaṃ raṭṭhaṃ sukhitaṃ
bhavissati taṃ rājānaṃ karomāti. Atha sabbe amaccā ca nāgarā ca
ekacchandā hutvā bodhisattaṃ upasaṅkamitvā deva tumhe imaṃ rajjaṃ
kārethāti vatvā nagaraṃ pavesetvā ratanarāsimhi ṭhapetvā abhisiñcitvā
takkasilārājānaṃ akaṃsu. So cattāri agatigamanāni vajjetvā dasa
rājadhamme akopetvā dhammena rajjaṃ kārento dānādīni puññāni
katvā yathākammaṃ gato.
     Satthā imaṃ atītaṃ āharitvā abhisambuddho hutvā imaṃ gāthamāha
                  samatittikaṃ anavasekaṃ
                  telapattaṃ yathā parihareyya
                  Evaṃ sacittamanurakkhe  satiyā
                  paṭṭhayāno disaṃ agatapubbanti.
     Tattha samatittikanti antomukhavaṭṭilekhaṃ pāpetvā samabharitaṃ.
Anavasekanti anavasiñcanakaṃ aparissāvanakaṃ katvā. Telapattanti
pakkhittatilatelapattaṃ. Parihareyyāti hareyya ādāya gaccheyya.
Evaṃ sacittamanurakkheti taṃ telabharitapattaṃ viya attano cittaṃ kāyagatāsatiyā
gocare ceva sampayuttassatiyā cāti ubhinnaṃpi dhammānaṃ antare
pakkhipitvā yathā muhuttampi bahiddhā gocare na vikkhipati tathā
paṇḍito yogāvacaro rakkheyya gopeyya. Kiṃkāraṇā. Etassa hi
             dunniggahassa lahuno      yatthakāmanipātino
             cittassa damatho sādhu     cittaṃ dantaṃ sukhāvahanti.
Tasmā
             sududdasaṃ sunipuṇaṃ         yatthakāmanipātinaṃ
             cittaṃ rakkhetha medhāvī    cittaṃ guttaṃ sukhāvahaṃ.
Idaṃ hi
             dūraṅgamaṃ ekacaraṃ        asarīraṃ guhāsayaṃ
             ye cittaṃ saññamessanti   mokkhanti mārabandhanā.
Itarassa pana
             anavaṭṭhitacittassa        saddhammaṃ avijānato
             pariplavappasādassa       paññā na paripūrati.
Cirakammaṭṭhānasahāyassa pana
             Anavassutacittassa        ananvāhatacetaso
             puññapāpappahīnassa       natthi jāgarato bhayaṃ.
Tasmā etaṃ
             phandanaṃ capalaṃ cittaṃ       durakkhaṃ dunnivārayaṃ
             ujuṃ karoti medhāvī      usukārova tejananti.
     Evaṃ ujuṃ karonto sacittamanurakkhe. Paṭṭhayāno disaṃ agatapubbanti
imasmiṃ kāyagatāsatikammaṭṭhāne kammaṃ ārabhitvā anamatagge saṃsāre
agatapubbaṃ disaṃ paṭṭhento pihento vuttanayena sakacittaṃ rakkheyyāti
attho. Kā panesā disā nāma.
            Mātāpitā disā pubbe    ācariyā dakkhiṇā disā
            puttadārā disā pacchā    mittāmaccā ca uttarā
            dāsakammakarā heṭṭhā      uddhaṃ samaṇabrāhmaṇā
            etā disā namasseyya    appamatto kule gihīti
     ettha tāva puttadārādayo disāti vuttā.
                   Disā catasso vidisā catasso
                   uddhaṃ adho dasa disā imāyo
                   kataraṃ disaṃ tiṭṭhati nāgarājā
                   yamaddasā supine chabbisāṇanti
     ettha puratthimādibhedā disāva disāti vuttā.
                   Āgārino annadapānavatthadā
                   avhāyikānampi disaṃ vadanti
                   Esā disā paramā setaketu
                   yaṃ patvā dukkhī sukhino bhavantīti
ettha nibbānaṃ disāti vuttaṃ. Idhāpi tadeva adhippetaṃ. Tañhi khayaṃ
virāganti ādīhi dissati tasmā disāti vuccati. Anamatagge pana
saṃsāre kenaci bālaputhujjanena supinepi agatapubbatāya agatapubbadisā
nāmāti vuttaṃ. Taṃ paṭṭhayantena kāyagatāsatiyā yogo karaṇīyoti.
     Evaṃ satthā nibbānena desanāya kūṭaṃ gahetvā jātakaṃ
samodhānesi tadā rājaparisā buddhaparisā ahesuṃ rajjappattakumāro pana
ahamevāti.
                   Telapattajātakaṃ chaṭṭhaṃ.
                        -------



             The Pali Atthakatha in Roman Book 36 page 236-248. http://84000.org/tipitaka/atthapali/read_rm.php?B=36&A=4766              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=36&A=4766              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=96              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=634              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=626              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=626              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]