ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 39 : PALI ROMAN Jā.A.5 chakka-dasakanipāta

                        Nerujātakaṃ
     kākolā kākasaṅghā cāti idaṃ satthā jetavane viharanto
aññataraṃ bhikkhuṃ ārabbha kathesi.
     So kira satthu santike kammaṭṭhānaṃ gahetvā ekaṃ paccantagāmaṃ
agamāsi. Manussā tassa iriyāpathe pasīditvā taṃ bhojetvā
paṭiññaṃ gahetvā araññe paṇṇasālaṃ katvā tattha vasāpesuṃ
ativiya cassa sakkāraṃ kariṃsu. Athaññe sassatavādā āgamiṃsu.
Te tesaṃ vacanaṃ sutvā therassa vādaṃ vissajjetvā sassatavāde
gahetvā tesaṃyeva sakkāraṃ kariṃsu. Tato ucchedavādā āgamiṃsu.
Te sassatavāde vissajjetvā ucchedavāde gaṇhiṃsu. Athaññe
acelakavādā āgamiṃsu. Te ucchedavāde vissajjetvā acelakavādaṃ
gaṇhiṃsu. So tesaṃ guṇāguṇaṃ ajānantānaṃ manussānaṃ santike
dukkhena vasitvā vutthavasso pavāretvā satthu santikaṃ gantvā
katapaṭisanthāro kahaṃ vassaṃ vutthosīti vutte paccantaṃ nissāya
bhanteti vatvā sukhaṃ vutthosīti puṭṭho bhante guṇāguṇaṃ

--------------------------------------------------------------------------------------------- page26.

Ajānantānaṃ santike dukkhaṃ vutthosmīti. Satthā bhikkhu porāṇakapaṇḍitā tiracchānayoniyaṃ nibbattāpi guṇāguṇaṃ ajānantehi saddhiṃ ekadivasaṃpi na vasiṃsu tvaṃ attano guṇāguṇaṃ ajānaṭṭhāne kasmā vasīti vatvā tena yācito atītaṃ āhari. Atīte bārāṇasiyaṃ brahmadatte rajjaṃ kārente bodhisatto suvaṇṇahaṃsayoniyaṃ nibbatti kaniṭṭhabhātāpissa atthi te cittakūṭapabbate vasantā himavantappadese sayaṃjātasāliṃ khādanti. Te ekadivasaṃ tattha caritvā cittakūṭaṃ āgacchantā antarāmagge ekaṃ neruṃ nāma kañcanapabbataṃ disvā tassa matthake nisīdiṃsu. Taṃ pana pabbataṃ nissāya vasantā sakuṇā sasā catuppādā ca gocarabhūmiyaṃ nānāvaṇṇā honti pabbataṃ paviṭṭhakālato paṭṭhāya tassobhāsena suvaṇṇavaṇṇā honti. Taṃ disvā bodhisattassa kaniṭṭho taṃ kāraṇaṃ ajānitvā kiṃ nu kho etaṃ kāraṇanti bhātarā saddhiṃ sallapanto dve gāthā abhāsi kākolā kākasaṅghā ca mayañca patataṃ varā sabbeva sadisā homa imaṃ āgamma pabbataṃ. Idha sīhā ca byagghā ca sakuṇā ca migādhamā sabbeva sadisā honti ayaṃ ko nāma pabbatoti. Tattha kākolāti vanakākā. Kākasaṅghāti pakatikākasaṅghā vā. Patataṃ varāti pakkhīnaṃ seṭṭhā. Sadisā homāti sadisavaṇṇā homa.

--------------------------------------------------------------------------------------------- page27.

Tassa vacanaṃ sutvā bodhisatto tatiyaṃ gāthamāha imaṃ nerunti jānanti manussā pabbatuttamaṃ idha vaṇṇena sampannā vasanti sabbapāṇinoti. Tattha idha vaṇṇenāti imasmiṃ nerupabbate obhāsena vaṇṇasampannā hutvā. Taṃ sutvā kaniṭṭho sesagāthā abhāsi amānanā yattha siyā santānaṃ vā vimāna vā hīnasamānanā vāpi na tattha vasatī vase. Yattha alaso dakkho ca sūro bhīru ca pūjiyā na tattha santo vasanti avisesakare nage. Nāyaṃ neru vibhajati hīnamukkaṭṭhamajjhime avisesakāro neru handa neruṃ jahāmaseti. Tattha paṭhamagāthāya attho yattha santānaṃ paṇḍitānaṃ sīlasampannānaṃ mānanassa abhāvena amānanā ca avamānanā ca avamānavasena vimānanā vā hīnānaṃ vā dussīlānaṃ vā samānanā vā siyā tattha na vase na vaseyya. Pūjiyāti ete ettha ekasadisāya pūjāya pūjanīyā honti samakaṃ sakkāraṃ labhanti. Hīnamukkaṭṭhamajjhimeti jātigottakulappadesasīlācārañāṇādīhi hīne ca majjhime ca ukkaṭṭhe ca ayaṃ na vibhajati. Handāti upasaggatthe nipāto. Jahāmaseti pariccajāma. Evañca pana vatvā ubhopi te haṃsā uppatitvā

--------------------------------------------------------------------------------------------- page28.

Cittakūṭameva gatā. Satthā imaṃ dhammadesanaṃ āharitvā saccāni pakāsetvā jātakaṃ samodhānesi. Saccapariyosāne so bhikkhu sotāpattiphale patiṭṭhahi. Tadā kaniṭṭhahaṃso ānando ahosi jeṭṭhakahaṃso pana ahamevāti. Nerujātakaṃ catutthaṃ.


             The Pali Atthakatha in Roman Book 39 page 25-28. http://84000.org/tipitaka/atthapali/read_rm.php?B=39&A=494&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=39&A=494&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=849              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=3895              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=3862              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=3862              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]