ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 40 : PALI ROMAN Jā.A.6 ekādasaka-pakiṇṇaka

page348.

10. Mahāvāṇijajātakaṃ. Vāṇijā samitiṃ katvāti idaṃ satthā jetavane viharanto sāvatthīvāsino vāṇije ārabbha kathesi. Te kira vohāratthāya gacchantā satthu mahādānaṃ datvā saraṇesu ca sīlesu ca patiṭṭhāya bhante sace arogā āgamissāma puna tumhākaṃ pāde vandissāmāti vatvā pañcasatehi sakaṭehi nikkhamitvā kantāraṃ patvā maggaṃ asallakkhetvā maggamūḷhā nirudake nirāhāre araññe vicarantā ekaṃ nāgapariggahitaṃ nigrodharukkhaṃ disvā sakaṭāni mocetvā rukkhamūle nisīdiṃsu. Te tassa udakatiṇāniviya nīlāni siniddhāni pattāni udakapuṇṇāniviya ca sākhāni disvā cintayiṃsu imasmiṃ rukkhe udakaṃ sañcaraṇaṃviya paññāyati imassa purimasākhaṃ chindāma pānīyaṃ yo dassatīti. Atheko rukkhaṃ abhirūhitvā sākhaṃ chindi. Tālakhandhappamāṇā udakadhārā pavatti. Te tattha nhātvā pivitvā ca dakkhiṇasākhaṃ chindiṃsu. Tato nānaggarasabhojanaṃ nikkhami. Taṃ bhuñjitvā pacchimasākhaṃ chindiṃsu. Tato alaṅkataitthiyo nikkhamiṃsu. Tāhi saddhiṃ abhiramitvā uttarasākhaṃ chindiṃsu. Tato satta ratanāni nikkhamiṃsu. Tāni gahetvā pañca sakaṭastāni pūretvā sāvatthiṃ paccāgantvā dhanaṃ saṅgopetvā gandhamālādihatthā jetavanaṃ gantvā satthāraṃ vanditvā pūjetvā ekamantaṃ nisinnā dhammakathaṃ sutvā nimantetvā punadivase mahādānaṃ

--------------------------------------------------------------------------------------------- page349.

Datvā bhante imasmiṃ dāne amhākaṃ dhanadāyikāya rukkhadevatāya pattiṃ demāti pattiṃ adaṃsu. Satthā niṭṭhitabhattakicco katararukkhadevatāya pattiṃ dethāti pucchi. Vāṇijā nigrodharukkhe dhanassa laddhakāraṇaṃ tathāgatassa ārocesuṃ. Satthā tumhe tāva mattaññutāya taṇhāvasikā ahutvā dhanaṃ labhittha pubbe pana amattaññutāya taṇhāvasikā dhanañca jīvitañca jahiṃsūti vatvā tehi yācito atītaṃ āhari atīte bārāṇasīnagaraṃ tadeva kantāraṃ sveva nigrodho. Vāṇijā maggamūḷhā tameva nigrodhaṃ passiṃsu. Tamatthaṃ satthā abhisambuddho hutvā kathento gāthā āha vāṇijā samitiṃ katvā nānāraṭṭhato āgatā dhanahārā pakkamiṃsu ekaṃ katvāna gāmaṇiṃ. Te taṃ kantāramāgamma appabhakkhaṃ anūdakaṃ mahānigrodhamaddakkhuṃ sītacchāyaṃ manoramaṃ. Tepi tattha nisīditvā tassa rukkhassa chādiyā vāṇijā samacintesuṃ bālā mohena pārutā. Allāyate ayaṃ rukkho api vārīva sandati iṅghassa purimaṃ sākhaṃ mayaṃ chindāma vāṇijā. Sā ca chinnāva pagghari vāri acchaṃ anāvilaṃ te tattha nhātvā pivitvā ca yāva icchiṃsu vāṇijā. Dutiyaṃ samacintesuṃ bālā mohena pārutā iṅghassa dakkhiṇaṃ sākhaṃ mayaṃ chindāma vāṇijā.

--------------------------------------------------------------------------------------------- page350.

Sā ca chinnāva pagghari sālimaṃsodanaṃ bahuṃ appodakavaṇṇe kummāse siṅgividalasupiyo te tattha bhutvā khāditvā yāva icchiṃsu vāṇijā. Tatiyaṃ samacintesuṃ bālā mohena pārutā iṅghassa pacchimaṃ sākhaṃ mayaṃ chindāma vāṇijā. Sā ca chinnāva pagghari nāriyo samalaṅkatā vicittavatthābharaṇā āmuttamaṇikuṇḍalā. Apisu vāṇijā ekā nāriyo pañcavīsati samantā parikariṃsu tassa rukkhassa chādiyā te tāhi parivāretvā yāva icchiṃsu vāṇijā. Catutthaṃ samacintesuṃ bālā mohena pārutā iṅghassa uttaraṃ sākhaṃ mayaṃ chindāma vāṇijā. Sā ca chinnāva pagghari muttāveḷuriyā bahū ratanaṃ jātarūpañca kuttiyo paṭiyāni ca kāsikāni ca vatthāni uṭṭiyāneva kambalā te tattha bhāre bandhitvā yāva icchiṃsu vāṇijā. Pañcamaṃ samacintesuṃ bālā mohena pārutā iṅghassa mūlaṃ chindāma api bhiyyo labhāmhase. Samuṭṭhahi satthavāho yācamāno katañjali nigrodhe kiṃ aparajjhatha vāṇijā bhaddamatthu te.

--------------------------------------------------------------------------------------------- page351.

Vārihārī purimā sākhā annapānañca dakkhiṇā nāridā pacchimā sākhā sabbakāme ca uttarā nigrodhe kiṃ aparajjhatha vāṇijā bhaddamatthu te. Yassa rukkhassa chāyā nisīdeyya sayeyya vā na tassa sākhaṃ bhañjeyya mittadubbho hi pāpako. Te ca tassa anāditvā ekassa vacanaṃ bahū nissitā hi kuṭhārīhi mūlato naṃ upakkamunti. Tattha samitiṃ katvāti bārāṇasiyaṃ samāgamaṃ katvā bahū ekato hutvāti attho. Pakkamiṃsūti pañcahi sakaṭasatehi bārāṇaseyyakaṃ bhaṇḍaṃ ādāya pakkamiṃsu. Gāmaṇinti ekaṃ paññavantataraṃ satthavāhaṃ katvā. Chādiyāti chāyāya. Allāyateti udakabharitoviya hutvā paññāyati. Chinnāva paggharīti eko rukkhārohaṇakusalo abhirūhitvā taṃ chindi sā chinnamattā paggharīti dasseti. Paratopi eseva nayo. Appodakavaṇṇe kummāseti appodakapāyāsasadise kummāse. Siṅgīti siṅgaverādikaṃ uttaribhaṅgaṃ. Vidalasupiyoti muggasūpādayo. Vāṇijā ekāti ekekassa vāṇijassa yattakā vāṇijā tesu ekekassa ekekāva satthavāhassa pana santike pañcavīsati ṭhitāti attho. Parikariṃsūti parivāresuṃ tāhi pana saddhiṃyeva nāgarājānubhāvena tāni vitānasayanādīni pagghariṃsu. Kuttiyoti hatthattharaṇādayo. Paṭiyāni cāti uṇṇāmayapaccattharaṇādīni. Setakambalānītipi vadantiyeva. Uṭṭiyāneva kambalāti

--------------------------------------------------------------------------------------------- page352.

Uṭṭiyānannāma kambalā atthi. Te tattha bhāre bandhitvāti yāvattakaṃ icchiṃsu tāvattakaṃ tattha gahetvā pañca sakaṭasatāni pūretvāti attho. Vāṇijā bhaddamatthu teti ekekaṃ vāṇijaṃ ālapanto bhaddaṃ te atthūti āha. Annapānañcāti anna pānañca adāsi. Sabbakāme cāti sabbakāme ca adāsi. Mittadubbhoti mittānaṃ dubbho mittānaṃ dubbhanapuriso hi pāpako lāmakonāma. Anāditvāti anādayitvā tassa vacanaṃ agahetvā. Upakkamunti mohā upakkamuṃ chindituṃ ārabhiṃsu. Atha ne chindanatthāya rukkhaṃ upagate disvā nāgarājā cintesi ahaṃ etesaṃ pipāsitānaṃ pānīyaṃ dāpesiṃ tato dibbabhojanaṃ athassa sayanāniceva paricārikānāriyo ca tato pañcasakaṭasatapūraṃ ratanaṃ idāni panime rukkhaṃ mūlato chindissāmāti vadanti ativiya luddhā ṭhapetvā satthavāhaṃ sese māretuṃ vaṭṭatīti. So ettakā sannaddhayodhā nikkhamantu ettakā dhanuggahā ettakā camminoti senaṃ vicāresi. Tamatthaṃ pakāsento satthā āha tato ca nāgā nikkhamiṃsu sannaddhā pañcavīsati dhanuggahānaṃ tisatā chasahassā ca camminoti. Tattha sannaddhāti suvaṇṇaratanādicammikavacchitā. Dhanuggahānaṃ tisatāti meṇḍavisāṇadhanuggahānaṃ tīṇi satāni. Camminoti yodhā cammikaphalakahatthā chasahassāti.

--------------------------------------------------------------------------------------------- page353.

Ete hanatha bandhatha mā vo muñcittha jīvitaṃ ṭhapetvā satthavāhañca sabbe tasmiṃ karotha teti. Ayaṃ nāgarājena vuttagāthā. Tattha mā vo muñcittha jīvitanti kassaci ekassāpi jīvitaṃ mā vo muñcittha. Nāgā tathā katvā uttarattharaṇādīni pañcasu sakaṭasatesu āropetvā satthavāhaṃ gahetvā sayaṃ tāni sakaṭāni pājetvā bārāṇasiṃ gantvā sabbaṃ dhanaṃ tassa gehe paṭisāmetvā taṃ āpucchitvā attano nāgabhavanameva gatā. Tamatthaṃ viditvā satthā osānagāthamāha tasmā hi paṇḍito poso sampassaṃ atthamattano lobhassa na vasaṃ gacche haneyya disakaṃ manaṃ evamādīnavaṃ ñatvā taṇhā dukkhassa sambhavaṃ vītataṇho anādāno sato bhikkhu paribbajeti. Tattha tasmāti yasmā lobhavasikāva mahāvināsaṃ pattā satthavāho uttamasampattiṃ tasmā. Haneyya disakaṃ mananti attano uppajjamānaṃ nānāvidhānaṃ lobhasattānaṃ santakaṃ manaṃ lobhasampayuttaṃ cittaṃ haneyyāti attho. Evamādīnavanti evaṃ lobhe ādīnavaṃ jānitvā. Taṇhā dukkhassa sambhavanti jātiādidukkhassa sā ca taṇhā sambhavo tato evaṃ taṃ dukkhaṃ nibbatti evaṃ taṇhāva

--------------------------------------------------------------------------------------------- page354.

Dukkhassa sambhavaṃ ñatvā vītataṇho anādāno maggenāgatāya satiyā sato hutvā bhikkhu. Paribbajeti iriyetha vattethāti. Arahattena desanāya kūṭaṃ gaṇhi. Imañca pana dhammadesanaṃ āharitvā evaṃ upāsakā pubbe lobhavasikā vāṇijā mahāvināsaṃ pattā tasmā lobhavasikehi na bhavitabbanti vatvā saccāni pakāsetvā jātakaṃ samodhānesi (saccapariyosāne te vāṇijā sotāpattiphale patiṭṭhitā) tadā nāgarājā sārīputto ahosi satthavāho pana ahamevāti. Mahāvāṇijajātakaṃ dasamaṃ. -------------


             The Pali Atthakatha in Roman Book 40 page 348-354. http://84000.org/tipitaka/atthapali/read_rm.php?B=40&A=7093&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=40&A=7093&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=27&i=1990              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=27&A=7711              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=27&A=8097              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=27&A=8097              Contents of The Tipitaka Volume 27 http://84000.org/tipitaka/read/?index_27

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]