ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 54 : PALI ROMAN Vibhaṅga.A. (sammoha.)

                       2. Abhidhammabhājanīyavaṇṇanā
     [374] Abhidhammabhājanīye lokuttarasatipaṭṭhānavasena desanāya āraddhattā
yathā kāyādiārammaṇesu lokiyasatipaṭṭhānesu tanti ṭhapitā, evaṃ aṭṭhapetvā
sabbānipi kāyānupassanādīni satipaṭṭhānāni dhammasaṅgaṇiyaṃ 1- vibhattassa desanānayassa
mukhamattameva dassentena niddiṭṭhāni.
     Tattha nayabhedo veditabbo. Kathaṃ? kāyānupassanāya tāva sotāpattimagge
Jhānābhinivese suddhikapaṭipadā suddhikasuññatā suññatapaṭipadā suddhikaappaṇihitaṃ
appaṇihitapaṭipadāti imesu pañcasu ṭhānesu dvinnaṃ dvinnaṃ catukkapañcakanayānaṃ
vasena dasa nayā honti, evaṃ sesesupīti vīsatiyā abhinivesesu dve nayasatāni. Tāni
catūhi adhipatīhi catuguṇitāni aṭṭha. Iti suddhikāni dve sādhipatīni 2- aṭṭhāti
@Footnote: 1 abhi. 34/357,528/101,145      2 Ma. sādhipatīhi
Sabbampi nayasahassaṃ hoti. Tathā vedanānupassanādīsu suddhikasatipaṭṭhāne cāti
sotāpattimagge pañca nayassa sahassāni. Yathā ca sotāpattimagge, evaṃ
sesamaggesupīti kusale vīsati nayasahassāni. Suññatāpaṇihitānimittabhedena 1- pana
tato tiguṇe vipāke saṭṭhī nayasahassānīti evameva sakiccasādhakānañceva
saṃsiddhikakiccānañca kusalavipākasatipaṭṭhānānaṃ niddesavasena duvidho
kāyānupassanādivasena ca suddhikavasena ca kusale pañcannaṃ vipāke pañcannanti dasannaṃ
niddesavārānaṃ vasena dasappabhedo asītinayasahassapaṭimaṇḍito abhidhammabhājanīyaniddeso.
                      Abhidhammabhājanīyavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 54 page 308-309. http://84000.org/tipitaka/atthapali/read_rm.php?B=54&A=7321              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=54&A=7321              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=35&i=458              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=35&A=6260              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=35&A=5514              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=35&A=5514              Contents of The Tipitaka Volume 35 http://84000.org/tipitaka/read/?index_35

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]