ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 37 : PALI ROMAN Sutta Pitaka Vol 29 : Abhi. Kathāvatthu

page251.

Balakathā [696] Tathāgatabalaṃ sāvakasādhāraṇanti . āmantā . tathāgatabalaṃ sāvakabalaṃ sāvakabalaṃ tathāgatabalanti. Na hevaṃ vattabbe .pe. [697] Tathāgatabalaṃ sāvakasādhāraṇanti . āmantā . taññeva tathāgatabalaṃ taṃ sāvakabalaṃ taññeva sāvakabalaṃ taṃ tathāgatabalanti . Na hevaṃ vattabbe .pe. [698] Tathāgatabalaṃ sāvakasādhāraṇanti . āmantā . yādisaṃ tathāgatabalaṃ tādisaṃ sāvakabalaṃ yādisaṃ sāvakabalaṃ tādisaṃ tathāgatabalanti . Na hevaṃ vattabbe .pe. [699] Tathāgatabalaṃ sāvakasādhāraṇanti . āmantā . yādiso tathāgatassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanā tādiso sāvakassa pubbayogo pubbacariyā dhammakkhānaṃ dhammadesanāti . na hevaṃ vattabbe .pe. [700] Tathāgatabalaṃ sāvakasādhāraṇanti . āmantā . tathāgato jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammasāmī dhammapaṭisaraṇoti . āmantā . sāvako jino satthā sammāsambuddho sabbaññū sabbadassāvī dhammasāmī dhammapaṭisaraṇoti . na hevaṃ vattabbe .pe. [701] Tathāgatabalaṃ sāvakasādhāraṇanti . āmantā . tathāgato

--------------------------------------------------------------------------------------------- page252.

Anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā 1- anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti . Āmantā . sāvako anuppannassa maggassa uppādetā asañjātassa maggassa sañjanetā anakkhātassa maggassa akkhātā maggaññū maggavidū maggakovidoti. Na hevaṃ vattabbe .pe. [702] Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti . āmantā . sāvako sabbaññū sabbadassāvīti . Na hevaṃ vattabbe .pe. [703] Sāvako ṭhānāṭhānaṃ jānātīti . āmantā . hañci sāvako ṭhānāṭhānaṃ jānāti tena vata re vattabbe ṭhānāṭhānaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. [704] Sāvako atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ jānātīti . āmantā . hañci sāvako atītānāgata- paccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ jānāti tena vata re vattabbe atītānāgatapaccuppannānaṃ kammasamādānānaṃ ṭhānaso hetuso vipākaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. [705] Sāvako sabbatthagāminīpaṭipadaṃ jānātīti . āmantā . Hañci sāvako sabbatthagāminīpaṭipadaṃ jānāti tena vata re vattabbe sabbatthagāminīpaṭipadaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. @Footnote: 1 Ma. sañjānetā. sabbattha īdisameva dissati.

--------------------------------------------------------------------------------------------- page253.

[706] Sāvako anekadhātuṃ nānādhātuṃ lokaṃ jānātīti . Āmantā . hañci sāvako anekadhātuṃ nānādhātuṃ lokaṃ jānāti tena vata re vattabbe anekadhātuṃ nānādhātuṃ lokaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. [707] Sāvako sattānaṃ nānādhimuttikataṃ jānātīti. Āmantā. Hañci sāvako sattānaṃ nānādhimuttikataṃ jānāti tena vata re vattabbe sattānaṃ nānādhimuttikataṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. [708] Sāvako jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ jānātīti . āmantā . hañci sāvako jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ jānāti tena vata re vattabbe jhānavimokkhasamādhisamāpattīnaṃ saṅkilesaṃ vodānaṃ vuṭṭhānaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. [709] Sāvako pubbenivāsānussatiṃ jānātīti . āmantā . Hañci sāvako pubbenivāsānussatiṃ jānāti tena vata re vattabbe pubbenivāsānussatiṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. [710] Sāvako sattānaṃ cutūpapātaṃ jānātīti . āmantā . Hañci sāvako sattānaṃ cutūpapātaṃ jānāti tena vata re vattabbe sattānaṃ cutūpapātaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. [711] Nanu tathāgatassāpi āsavā khīṇā sāvakassāpi āsavā

--------------------------------------------------------------------------------------------- page254.

Khīṇāti . āmantā . atthi kiñci nānākaraṇaṃ tathāgatassa vā sāvakassa vā āsavakkhayena vā āsavakkhayaṃ vimuttiyā vā vimuttīti. Natthi . hañci natthi kiñci nānākaraṇaṃ tathāgatassa vā sāvakassa vā āsavakkhayena vā āsavakkhayaṃ vimuttiyā vā vimutti tena vata re vattabbe āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. [712] Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. Āmantā . ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. Na hevaṃ vattabbe .pe. [713] Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. Āmantā . sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. Na hevaṃ vattabbe .pe. [714] Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti. Āmantā . āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti. Na hevaṃ vattabbe .pe. [715] Sattānaṃ cutūpapāte yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti . āmantā . āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti. Na hevaṃ vattabbe .pe. [716] Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvaka- asādhāraṇanti . āmantā . ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ

--------------------------------------------------------------------------------------------- page255.

Sāvakaasādhāraṇanti. Na hevaṃ vattabbe .pe. [717] Indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti . āmantā . āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakaasādhāraṇanti. Na hevaṃ vattabbe .pe. [718] Ṭhānāṭhāne yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvaka- sādhāraṇanti . āmantā . indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti. Na hevaṃ vattabbe .pe. [719] Āsavānaṃ khaye yathābhūtaṃ ñāṇaṃ tathāgatabalaṃ sāvakasādhāraṇanti . āmantā . indriyaparopariyattaṃ yathābhūtaṃ ñāṇaṃ *- tathāgatabalaṃ sāvakasādhāraṇanti. Na hevaṃ vattabbe .pe. Balakathā. -------


             The Pali Tipitaka in Roman Character Volume 37 page 251-255. https://84000.org/tipitaka/read/roman_read.php?B=37&A=5053&pagebreak=1              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=37&A=5053&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=37&item=696&items=24              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=37&siri=41              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=37&i=696              The Pali Atthakatha in Thai :- https://84000.org/tipitaka/atthapali/read_th.php?B=55&A=4251              The Pali Atthakatha in Roman :- https://84000.org/tipitaka/atthapali/read_rm.php?B=55&A=4251              Contents of The Tipitaka Volume 37 https://84000.org/tipitaka/read/?index_37 https://84000.org/tipitaka/english/?index_37

First LinkPrevious Linkไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]