ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
     ThaiVersion   McuVersion   PaliThai   PaliRoman 
First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter
TIPITAKA Volume 43 : PALI ROMAN Sutta Pitaka Vol 35 : Abhi. Pa.(4) Anulomadukapaṭṭhānaṃ pacchimaṃ

                       Paccayavāro
     [609]  Dassanenapahātabbahetukaṃ  dhammaṃ  paccayā  dassanenapahātabba-
hetuko  dhammo  uppajjati  hetupaccayā:  tīṇi. Nadassanenapahātabbahetukaṃ
Dhammaṃ     paccayā     nadassanenapahātabbahetuko     dhammo    uppajjati
hetupaccayā:     nadassanenapahātabbahetukaṃ     ekaṃ    khandhaṃ    paccayā
tayo   khandhā   cittasamuṭṭhānañca  rūpaṃ  dve  khandhe  ...  paṭisandhikkhaṇe
yāva    ajjhattikā    mahābhūtā   vatthuṃ   paccayā   nadassanenapahātabba-
hetukā    khandhā    .    nadassanenapahātabbahetukaṃ    dhammaṃ   paccayā
dassanenapahātabbahetuko       dhammo      uppajjati      hetupaccayā:
vatthuṃ    paccayā    dassanenapahātabbahetukā    khandhā    vicikicchāsahagataṃ
mohaṃ paccayā sampayuttakā khandhā.
     {609.1}   Nadassanenapahātabbahetukaṃ   dhammaṃ   paccayā  dassanena-
pahātabbahetuko   ca   nadassanenapahātabbahetuko  ca  dhammā  uppajjanti
hetupaccayā:   vatthuṃ  paccayā  dassanenapahātabbahetukā  khandhā  mahābhūte
paccayā   cittasamuṭṭhānaṃ  rūpaṃ  vicikicchāsahagataṃ  mohaṃ  paccayā  sampayuttakā
khandhā     cittasamuṭṭhānañca     rūpaṃ     .    dassanenapahātabbahetukañca
nadassanenapahātabbahetukañca    dhammaṃ    paccayā   dassanenapahātabbahetuko
dhammo   uppajjati   hetupaccayā:  dassanenapahātabbahetukaṃ  ekaṃ  khandhañca
vatthuñca  paccayā   tayo  khandhā  dve  khandhe ... Vicikicchāsahagataṃ  ekaṃ
khandhañca vatthuñca paccayā tayo khandhā dve khandhe ....
     {609.2}   Dassanenapahātabbahetukañca   nadassanenapahātabbahetukañca
dhammaṃ  paccayā  nadassanenapahātabbahetuko  dhammo  uppajjati  hetupaccayā:
dassanenapahātabbahetuke  khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ
Rūpaṃ    vicikicchāsahagate   khandhe   ca   mohañca   paccayā  cittasamuṭṭhānaṃ
rūpaṃ     .     dassanenapahātabbahetukañca     nadassanenapahātabbahetukañca
dhammaṃ    paccayā    dassanenapahātabbahetuko    ca   nadassanenapahātabba-
hetuko   ca   dhammā   uppajjanti   hetupaccayā:   dassanenapahātabba-
hetukaṃ  ekaṃ  khandhañca  vatthuñca  paccayā tayo khandhā dve khandhe ca ...
Dassanenapahātabbahetuke  khandhe  ca  mahābhūte  ca  paccayā  cittasamuṭṭhānaṃ
rūpaṃ   vicikicchāsahagataṃ   ekaṃ   khandhañca   mohañca  paccayā  tayo  khandhā
cittasamuṭṭhānañca rūpaṃ dve khandhe ca ....
     [610]  Dassanenapahātabbahetukaṃ  dhammaṃ  paccayā  dassanenapahātabba-
hetuko   dhammo   uppajjati   ārammaṇapaccayā:   tīṇi  paṭiccasadisā .
Nadassanenapahātabbahetukaṃ      dhammaṃ     paccayā     nadassanenapahātabba-
hetuko    dhammo   uppajjati   ārammaṇapaccayā:   paṭiccasadisā   vatthuṃ
paccayā   ...  tīṇi  nadassanenapahātabbahetukaṃ  ekaṃ  khandhaṃ  paṭicca  tayo
khandhā  dve  khandhe  ...  paṭisandhikkhaṇe  cakkhāyatanaṃ paccayā cakkhuviññāṇaṃ
vatthuṃ    paccayā    nadassanenapahātabbahetukā    khandhā   vatthuṃ  paccayā
vicikicchāsahagato moho.
     {610.1}  Nadassanenapahātabbahetukaṃ dhammaṃ paccayā dassanenapahātabba-
hetuko   dhammo  uppajjati  ārammaṇapaccayā: vatthuṃ  paccayā  dassanena-
pahātabbahetukā    khandhā   vicikicchāsahagataṃ  mohaṃ  paccayā  sampayuttakā
khandhā . Nadassanenapahātabbahetukaṃ dhammaṃ paccayā dassanenapahātabbahetuko ca
Nadassanenapahātabbahetuko    ca   dhammā   uppajjanti   ārammaṇapaccayā:
vatthuṃ paccayā vicikicchāsahagatā khandhā ca moho ca.
     {610.2}   Dassanenapahātabbahetukañca   nadassanenapahātabbahetukañca
dhammaṃ  paccayā  dassanenapahātabbahetuko  dhammo uppajjati ārammaṇapaccayā:
dassanenapahātabbahetukaṃ   ekaṃ   khandhañca  vatthuñca  paccayā  tayo  khandhā
dve  khandhe  ... Vicikicchāsahagataṃ  ekaṃ  khandhañca mohañca  paccayā  tayo
khandhā   dve   khandhe ca ... .  Dassanenapahātabbahetukañca  nadassanena-
pahātabbahetukañca    dhammaṃ   paccayā   nadassanenapahātabbahetuko  dhammo
uppajjati  ārammaṇapaccayā:  vicikicchāsahagate  khandhe  ca  vatthuñca paccayā
vicikicchāsahagato moho.
     {610.3}   Dassanenapahātabbahetukañca   nadassanenapahātabbahetukañca
dhammaṃ   paccayā   dassanenapahātabbahetuko   ca  nadassanenapahātabbahetuko
ca   dhammā   uppajjanti  ārammaṇapaccayā:  dassanenapahātabbahetukaṃ  ekaṃ
khandhañca  vatthuñca  paccayā  tayo khandhā dve khandhe ca ... Vicikicchāsahagataṃ
ekaṃ khandhañca vatthuñca paccayā tayo khandhā moho ca dve khandhe ca ....
     [611] Hetuyā nava ārammaṇe nava adhipatiyā nava sabbattha nava vipāke
ekaṃ avigate nava.
     [612]   Dassanenapahātabbahetukaṃ    dhammaṃ   paccayā   nadassanena-
pahātabbahetuko   dhammo   uppajjati    nahetupaccayā:  vicikicchāsahagate
khandhe   paccayā   vicikicchāsahagato   moho  .  nadassanenapahātabbahetukaṃ
Dhammaṃ     paccayā     nadassanenapahātabbahetuko     dhammo    uppajjati
nahetupaccayā:            ahetukaṃ           nadassanenapahātabbahetukaṃ
yāva    asaññasattā    cakkhāyatanaṃ    paccayā   cakkhuviññāṇaṃ   uddhacca-
sahagate   khandhe   ca   vatthuñca   paccayā   uddhaccasahagato  moho .
Dassanenapahātabbahetukañca nadassanenapahātabbahetukañca
dhammaṃ    paccayā     nadassanenapahātabbahetuko     dhammo     uppajjati
nahetupaccayā:    vicikicchāsahagate    khandhe    ca   vatthuñca    paccayā
vicikicchāsahagato moho. Saṅkhittaṃ.
     [613]  Nahetuyā  tīṇi  naārammaṇe  tīṇi naadhipatiyā nava naanantare
tīṇi    nasamanantare    tīṇi    naaññamaññe    tīṇi    naupanissaye   tīṇi
napurejāte    satta   napacchājāte   nava   naāsevane   nava  nakamme
cattāri  navipāke  nava  naāhāre  ekaṃ  naindriye  ekaṃ najhāne ekaṃ
namagge   ekaṃ   nasampayutte   tīṇi   navippayutte   cha  nonatthiyā  tīṇi
novigate    tīṇi   .   evaṃ   itare   dve   gaṇanāpi   nissayavāropi
kātabbā.



             The Pali Tipitaka in Roman Character Volume 43 page 359-363. https://84000.org/tipitaka/read/roman_read.php?B=43&A=7235              Compare with The Pali Tipitaka in Thai Character :- https://84000.org/tipitaka/read/pali_read.php?B=43&A=7235              Compare with The Royal Version of Thai Tipitaka :- https://84000.org/tipitaka/read/byitem.php?book=43&item=609&items=5              Compare with The MCU Version of Thai Tipitaka :- https://84000.org/tipitaka/pitaka_item/m_siri.php?B=43&siri=81              Study Atthakatha :- https://84000.org/tipitaka/attha/attha.php?b=43&i=610              Contents of The Tipitaka Volume 43 https://84000.org/tipitaka/read/?index_43 https://84000.org/tipitaka/english/?index_43

First LinkPrevious Linkแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าNext LinkLast Link chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]