![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
4. Jambukhādakasaṃyutta 1. Nibbānapañhāsuttavaṇṇanā [314] Jambukhādakasaṃyutte jambukhādako paribbājakoti evaṃnāmo therassa bhāgineyyo channaparibbājako. Yo kho āvuso rāgakkhayoti nibbānaṃ āgamma rāgo khīyati, tasmā nibbānaṃ rāgakkhayoti vuccati. Dosamohakkhayesupi eseva nayo, yo pana imināva vuttena kilesakkhayamattaṃ nibbānanti vadeyya, so vattabbo "kassa kilesānaṃ khayo, kiṃ attano, udāhu paresan"ti addhā "attano"ti vakkhati. Tato pucchitabbo "gotrabhūñāṇassa kiṃ ārammaṇan"ti. Jānamāno "nibbānan"ti vakkhati. Kiṃ pana gotrabhūñāṇakkhaṇe kilesā khīṇā khīyanti khīyissantīti. "khīṇā"ti vā "khīyantī"ti vā na vattabbā, "khīyissantī"ti pana vattabbāti. Kiṃ pana tesu akhīṇesuyevāti kilesesu gotrabhuñāṇaṃ kilesakkhayaṃ ārammaṇaṃ karotīti. Addhā evaṃ vutte niruttaro bhavissati. Maggañāṇenāpi cetaṃ yojetabbaṃ. Maggakkhaṇepi hi kilesā "khīṇā"ti vā "khīyissantī"ti vā na vattabbā 1- na ca akhīṇesuyeva kilesesu kilesakkhayo ārammaṇaṃ hoti, tasmā sampaṭicchitabbametaṃ yaṃ āgamma rāgādayo khīyanti, taṃ nibbānaṃ taṃ panetaṃ "rūpino dhammā arūpino dhammā"tiādīsu 2- dukesu arūpino dhammāti saṅgahitattā na kilesakkhayamattamevāti. 2. Arahattapañhāsuttavaṇṇanā [315] Arahatte pañhābyākaraṇe yasmā arahattaṃ rāgadosamohānaṃ khīṇante uppajjati, tasmā "rāgakkhayo dosakkhayo mohakkhayo"ti vuttaṃ. @Footnote: 1 Sī. maggakkhaṇepi hi kilesā "khīyantī"ti na vuccati, 2 abhi. saṅ. 34/11/6 3-15. Dhammavādīpañhāsuttādivaṇṇanā [316-328] Te loke sugatāti te rāgādayo pahāya gatattā suṭṭhu gatāti. Dukkhassa kho āvuso pariññatthanti vaṭṭadukkhassa parijānanatthaṃ. Dukkhatāti dukkhasabhāvo. Dukkhadukkhatātiādīsu dukkhasaṅkhāto dukkhasabhāvo dukkhadukkhatā. Sesapadadvayepi eseva nayo. 16. Dukkarapañhāsuttavaṇṇanā [329] Abhiratīti pabbajjāya anukaṇṭhanatā. Na ciraṃ āvusoti āvuso dhammānudhammappaṭipanno bhikkhu "pāto anusiṭṭho sāyaṃ visesamadhigamissati, sāyaṃ anusiṭṭho pāto visesamadhigamissatī"ti 1- vuttattā ghaṭento vāyamanto na cirassaṃ lahuyeva arahaṃ assa, arahatte patiṭṭhaheyyāti dasseti. Sesaṃ sabbattha uttānatthamevāti. Jambukhādakasaṃyuttavaṇṇanā niṭṭhitā. -------------The Pali Atthakatha in Roman Book 13 page 149-150. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=3262 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=3262 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=497 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=6591 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=6297 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=6297 Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]