ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 13 : PALI ROMAN Saṃ.A. (sārattha.3)

page22.

Āgatigati na hotīti paṭisandhivasena āgati nāma, cutivasena gamanaṃ nāma na hoti. Cutūpapātoti cavanavasena cuti, upapajjanavasena upapāto. Nevidha na huraṃ na ubhayamantarenāti na idha loke na paraloke na ubhayattha hoti. Esevanto dukkhassāti vaṭṭadukkhakilesadukkhassa ayameva anto ayaṃ paricchedo parivaṭumabhāvo hoti. Ayameva hi ettha attho. Ye pana "ubhayamantarenā"ti vacanaṃ gahetvā antarābhavaṃ icchanti, tesaṃ vacanaṃ niratthakaṃ. Antarā bhavassa hi bhāvo abhidhamme paṭikkhittoyeva. "antarenā"ti vacanaṃ pana vikappantaradīpanaṃ. Tasmā ayamettha attho:- neva idha na huraṃ, aparo vikappo na ubhayanti. Satthaṃ āharesīti jīvitahārakasatthaṃ āhari, āharitvā kaṇṭhanāḷaṃ chindi. Athassa tasmiṃ khaṇe maraṇabhayaṃ okkami, gatinimittaṃ upaṭṭhāsi. So attano puthujjanabhāvaṃ ñatvā saṃviggacitto vipassanaṃ paṭṭhapetvā saṅkhāre pariggaṇhanto arahattaṃ patvā samasīsī hutvā parinibbuto. Sammukhāyeva anupavajjatā byākatāti kiñcāpi idaṃ therassa puthujjanakāle byākaraṇaṃ hoti, etena pana byākaraṇena anantarāyamassa 1- parinibbānaṃ ahosi, tasmā bhagavā tadeva byākaraṇaṃ gahetvā kathesi. Upavajjakulānīti upasaṅkamitabbakulāni. Iminā thero "bhante evaṃ upaṭṭhākesu ca upaṭṭhāyikāsu ca vijjamānāsu so bhikkhu tumhākaṃ sāsane parinibbāyissatī"ti pubbabhāge paṭipattiyaṃ kulasaṃsaggadosaṃ dassento pucchati. Athassa bhagavā kulesa saṃsaggābhāvaṃ dīpento honti hete sāriputtātiādimāha. Imasmiṃ kiraṭṭhāne therassa kulesu asaṃsaṭṭhabhāvo pākato ahosi. Sesaṃ sabbattha uttānameva. @Footnote: 1 Sī. anantarāyevassa


             The Pali Atthakatha in Roman Book 13 page 22. http://84000.org/tipitaka/atthapali/read_rm.php?B=13&A=455&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=13&A=455&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=18&i=104              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=18&A=1349              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=18&A=1363              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=18&A=1363              Contents of The Tipitaka Volume 18 http://84000.org/tipitaka/read/?index_18

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]