![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{586} Ujjagghikāyāti mahāhasitaṃ hasanto. Vuttanayenevettha karaṇavacanaṃ. {588} Appasaddo antaraghareti ettha kittāvatā appasaddo hoti. Dvādasahatthe gehe ādimhi saṅghatthero majjhe dutiyatthero ante tatiyattheroti evaṃ nisinanesu saṅghatthero dutiyattherena saddhiṃ manteti. Dutiyatthero tassa saddañceva suṇāti kathañca vavaṭṭhapeti. Tatiyatthero pana saddameva suṇāti kathaṃ na vavaṭṭhapeti. Ettāvatā appasaddo hoti. Sace pana tatiyatthero kathaṃ vavaṭṭhapeti mahāsaddo nāma hotīti. {590} Kāyaṃ paggahetvāti niccalaṃ katvā ujukena kāyena samena iriyāpathena gantabbañceva nisīditabbañca. {592} Bāhuṃ paggahetvāti niccalaṃ katvā. {594} Sīsaṃ paggahetvāti niccalaṃ ujuṃ ṭhapayitvā. Dutiyo vaggo.The Pali Atthakatha in Roman Book 2 page 496. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=10446 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=10446 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i= เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A= พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A= The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A= Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]