![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{135} Navamasikkhāpade. Yāva dvārakosāti ettha dvārakoso nāma piṭṭhisaṅghāṭassa sāmantā kavāṭavitthārappamāṇo okāso. Mahāpaccariyaṃ pana dvārabāhato paṭṭhāya diyaḍḍhahatthoti vuttaṃ. Kurundiyaṃ dvārassa ubhosu passesu kavāṭappamāṇanti vuttaṃ. Mahāaṭṭhakathāyaṃ kavāṭaṃ nāma diyaḍḍhahatthaṃpi hoti dvihatthaṃpi aḍḍhateyyahatthaṃpīti vuttaṃ. Taṃ suvuttaṃ. Tadeva hi sandhāya bhagavatā piṭṭhisaṅghāṭassa sāmantā hatthapāsāti ayaṃ ukkaṭṭhaparicchedo kato. Aggalaṭṭhapanāyāti sakavāṭadvārabandhaṭṭhapanāya sakavāṭassa dvārabandhassa niccalabhāvatthāyāti attho. Dvāraṭṭhapanāyāti idaṃpi hi padabhājanaṃ imamevatthaṃ sandhāya bhāsitaṃ. Ayaṃ panettha adhippāyo. Kavāṭaṃ hi lahuparivattakaṃ vivaraṇakāle bhittiṃ āhanati pidahanakāle dvārabandhaṃ tena āhananena bhitti kampati tato mattikā calati calitvā sithilā vā hoti patati vā. Tenāha bhagavā yāva dvārakosā aggalaṭṭhapanāyāti. Tattha kiñcāpi Idannāma kattabbanti neva mātikāyaṃ na padabhājane vuttaṃ atthuppattiyaṃ pana punappunaṃ chādāpesi punappunaṃ limpāpesīti adhikārato yāva dvārakosā aggalaṭṭhapanāya punappunaṃ limpitabbo vā limpāpetabbo vāti evamattho daṭṭhabbo. Yaṃ pana padabhājane piṭṭhisaṅghāṭassa sāmantā hatthapāsāti vuttaṃ tattha yassa vemajjhe dvāraṃ hoti uparibhāge ca uccā bhitti tassa tīsu disāsu sāmantā hatthapāsā upacāro hoti. Khuddakassa vihārassa dvīsu disāsu upacāro hoti. Tatrāpi yaṃ bhittiṃ vivariyamānaṃ kavāṭaṃ āhanati sā aparipūraupacārāpi hoti. Ukkaṭṭhaparicchedena pana tīsu disāsu sāmantā hatthapāsā dvārassa niccalabhāvatthāya lepo anuññāto. Sace pana dvārassa adhobhāgepi lepokāso atthi taṃpi limpituṃ vaṭṭati. Ālokasandhiparikammāyāti ettha ālokasandhīti vātapānakavāṭakā vuccanti. Te vivaraṇakāle vidatthimattampi atirekampi bhittippadesaṃ paharanti. Upacāro panettha sabbadisāsu labbhati. Tasmā sabbadisāsu kavāṭavitthārappamāṇo okāso ālokasandhiparikammatthāya limpitabbo vā limpāpetabbo vāti ayamettha adhippāyo. Setavaṇṇanti ādikaṃ na mātikāpadabhājanaṃ. Iminā hi vihārassa bhārikattannāma natthīti padabhājaneyeva anuññātaṃ. Tasmā sabbametaṃ yathāsukhaṃ kattabbaṃ. Evaṃ lepakammaṃ yaṃ kattabbaṃ taṃ dassetvā puna yaṃ chadane kattabbaṃ taṃ dassetuṃ dvitticchadanassāti ādi vuttaṃ. Tattha Dvitticchadanassa pariyāyanti chadanassa dvittipariyāyaṃ. Pariyāyo vuccati parikkhepo. Parikkhepadvayaṃ vā parikkhepattayaṃ vā adhiṭṭhātabbanti attho. Appaharite ṭhitenāti aharite ṭhitena. Haritanti cettha sattadhaññappabhedaṃ pubbannaṃ muggamāsatilakulatthaalābu- kumbhaṇḍaādibhedañca aparannaṃ adhippetaṃ. Tenevāha haritannāma pubbannaṃ aparannanti. Sace harite ṭhito adhiṭṭhāti āpatti dukkaṭassāti ettha pana yasmiṃpi khette vuttaṃ vījaṃ na tāva sampajjati vasse vā pana patite sampajjissati etampi haritasaṅkhyameva gacchati. Tasmā evarūpe khettepi ṭhitena na adhiṭṭhātabbaṃ. Ahariteyeva ṭhitena adhiṭṭhātabbaṃ. Tatrāpi ayaṃ paricchedo piṭṭhivaṃsassa vā kūṭāgārakaṇṇikāya vā uparithūpikāya vā passe nisinno chadanamukhavaṭṭiantena olokento yasmiṃ bhūmibhāge ṭhitaṃ passati yasmiṃ ca bhūmibhāge ṭhito taṃ uparinisinnakaṃ passati tasmiṃ ṭhātabbaṃ. Tassa anto aharitepi ṭhatvā adhiṭṭhātuṃ na labbhati. Kasmā. Vihārassa hi patantassa ayaṃ patanokāsoti. {136} Maggena chādentassāti ettha maggena chādanaṃ nāma aparikkhipitvā ujukameva chādanaṃ. Taṃ iṭṭhakasilāsudhāhi labbhati. Dve magge adhiṭṭhahitvāti dve maggā sace ducchannā honti apanetvāpi punappunaṃ chādāpetuṃ labbhati. Tasmā yathā icchati tathā dve magge adhiṭṭhahitvā tatiyaṃ maggaṃ idāni evaṃ chādehīti āṇāpetvā pakkamitabbaṃ. Pariyāyenāti parikkhepena. Evaṃ Chadanaṃ pana tiṇapaṇṇehi labbhati. Tasmā idhāpi yathā icchati tathā dve pariyāye adhiṭṭhahitvā tatiyaṃ pariyāyaṃ idāni evaṃ chādehīti āṇāpetvā pakkamitabbaṃ. Sace pana na pakkamati tuṇhībhūtena ṭhātabbaṃ. Sabbaṃpi cetaṃ chādanaṃ chādanūpari veditabbaṃ. Uparūparicchanno hi vihāro ciraṃ anovassako hotīti maññamānā evaṃ chādenti. Tato ce uttarinti tiṇṇaṃ maggānaṃ vā pariyāyānaṃ vā upari catutthe magge vā pariyāye vā. {137} Karaḷe karaḷeti tiṇamuṭṭhiyaṃ tiṇamuṭṭhiyaṃ. Sesamettha uttānamevāti. Chassamuṭṭhānaṃ kiriyā nosaññāvimokkhaṃ acittakaṃ paṇṇattivajjaṃ kāyakammaṃ vacīkammaṃ ticittaṃ tivedananti. Mahallakavihārasikkhāpadaṃ navamaṃ.The Pali Atthakatha in Roman Book 2 page 347-350. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7312 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7312 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=607 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=18735 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8106 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8106 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]