![]() |
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ |
{164} Catutthasikkhāpade. Na bahukatāti na katabahumānā. Na dhammabahumānaṃ katvā ovadantīti adhippāyo. Bhikkhunovādakaṃ avaṇṇaṃ kattukāmoti ādīnaṃ ujjhāpanake vuttanayenevattho veditabbo. Upasampannaṃ saṅghena asammatanti ettha asammato nāma sammatena vā saṅghena vā bhāraṃ katvā ṭhapito veditabbo. Anupasampannaṃ saṅghena sammata vā asammataṃ vāti ettha pana Bhikkhukāle sammatiṃ labhitvā sāmaṇerabhūmiyaṃ ṭhito sammato. Sammatena vā saṅghena vā ṭhapito bahussuto sāmaṇero asammatoti veditabbo. Sesaṃ vuttanayattā uttānameva. Tisamuṭṭhānaṃ kāyacittato vācācittato kāyavācācittato ca samuṭṭhāti kiriyā saññāvimokkhaṃ sacittakaṃ lokavajjaṃ kāyakammaṃ vacīkammaṃ akusalacittaṃ dukkhavedananti. Āmisasikkhāpadaṃ catutthaṃ.The Pali Atthakatha in Roman Book 2 page 374-375. http://84000.org/tipitaka/atthapali/read_rm.php?B=2&A=7898 อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=2&A=7898 อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=1&i=-657 เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=1&A=19559 พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=1&A=8772 The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=1&A=8772 Contents of The Tipitaka Volume 1 http://84000.org/tipitaka/read/?index_1
![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() ![]() |
![]() |
บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]