ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 3 : PALI ROMAN Vinaya.A. (samanta.3)

                     Upālipañcakavaṇṇanā
                       --------
     {417} upālipañhesu. Katīhi nu kho bhanteti pucchāya ayaṃ
sambandho. Thero kira raho gato sabbāni imāni pañcakāni
āvajjitvā bhagavantaṃdāni pucchitvā imesaṃ nissāya vasanakādīnaṃ
atthāya tantiṃ ṭhapāpessāmīti bhagavantaṃ upasaṅkamitvā katīhi nu kho
bhantetiādinā nayena pañhe pucchi. Tesaṃ vissajjane uposathaṃ
na jānātīti navavidhaṃ uposathaṃ na jānāti. Uposathakammaṃ na
jānātīti adhammena vaggādibhedaṃ catubbidhaṃ uposathakammaṃ na jānāti.
Pāṭimokkhaṃ na jānātīti dve mātikā na jānāti. Pāṭimokkhuddesaṃ
na jānātīti bhikkhūnaṃ pañcavidhaṃ bhikkhunīnaṃ catubbidhanti navavidhaṃ
pāṭimokkhuddesaṃ na jānāti. Pavāraṇaṃ na jānātīti navavidhaṃ
pavāraṇaṃ na jānāti. Pavāraṇākammaṃ na jānātīti adhammena
vaggādibhedaṃ catubbidhaṃ pavāraṇākammaṃ na jānāti. Āpattānāpattiṃ
na jānātīti tasmiṃ tasmiṃ sikkhāpade niddiṭṭhaṃ āpattiñca
anāpattiñca na jānāti.
     Āpanno kammakatoti āpattiṃ āpanno tappaccayā saṅghena
kammaṃ kataṃ hoti.
     {420} Kammaṃ na paṭippassambhetabbanti ayaṃ yasmā anulomavaggena
Vattati tasmā nāssa kammaṃ paṭippassambhetabbaṃ. Sarajjukova
vissajjetabboti attho.
     {421} Sace upāli saṅgho samaggakaraṇīyāni kammāni karotīti sace
samaggehi karaṇīyāni uposathādīni kammāni karoti uposathapavāraṇādīsu
hi ṭhitāsu upatthambho na dātabbo. Sace hi saṅgho
accayaṃ desāpetvā saṅghasāmaggiṃ karoti tiṇavatthārakasamathaṃ vā
katvā uposathapavāraṇaṃ karoti. Evarūpaṃ samaggakaraṇīyaṃ nāma
kammaṃ hoti. Tatra ceti sace tādisake kamme bhikkhuno nakkhamati
diṭṭhāvikammaṃpi katvā tathārūpā sāmaggī upaṭṭhapetabbā. Evaṃ
vilomagāho na gaṇhitabbo. Yatra pana uddhammaṃ ubbinayaṃ
sāsanaṃ dīpenti tattha diṭṭhāvikammaṃ na vaṭṭatīti paṭibāhitvā
pakkamitabbaṃ.
     Ussitamantī cāti ussadamantī lobhadosamānussannaṃ vācaṃ
bhāsitā kaṇhavāco anatthakadīpano. Nissitajappīti attano
dhammatāya ussadayuttaṃ bhāsituṃ na sakkoti. Athakho mayā saddhiṃ
rājā evaṃ kathesi asukamahāmatto evaṃ kathesi asuko nāma
mayhaṃ ācariyo vā upajjhāyo vā tipiṭako mayā saddhiṃ evaṃ
kathesīti evaṃ aññaṃ nissāya jappati. Na ca bhāsānusandhikusaloti
kathānusandhivacane vinicchayānusandhivacane ca akusalo hoti. Na
yathādhamme yathāvinayeti na bhūtena vatthunā āpattiṃ sāretvā
codetā hoti. Ussādetā hotīti amhākaṃ ācariyo mahātipiṭako
Paramadhammakathikotiādinā nayena ekaccaṃ ussādeti. Dutiyapade
kiṃ so jānātītiādinā ekaccaṃ apasādeti. Adhammaṃ gaṇhātīti
aniyyānikapakkhaṃ gaṇhati. Dhammaṃ paṭibāhatīti niyyānikapakkhaṃ
paṭibāhati. Samphañca bahuṃ bhāsatīti bahuṃ niratthakakathaṃ katheti.
     Pasayha pavattā hotīti anajjhiṭṭho bhāre anāropite kevalaṃ mānaṃ
nissāya ajjhottharitvā anadhikāre kathetā hoti. Anokāsakammaṃ
kārāpetvāti okāsakammaṃ akāretvā pavattā hoti. Na
yathādiṭṭhiyā byākatā hotīti yassa attano diṭṭhi taṃ purakkhitvā na
byākatā laddhiṃ nikkhipitvā ayathābhuccaṃ adhammādīsu dhammādiladdhiko
hutvā kathayitā hotīti attho.
     {424} Āpattiyā payogaṃ na jānātīti ayaṃ āpatti kāyappayogā
ayaṃ vacīpayogāti na jānāti. Āpattiyā vūpasamaṃ na jānātīti
ayaṃ āpatti desanāya vūpasammati ayaṃ vuṭṭhānena ayaṃ neva
desanāya na vuṭṭhānenāti na jānāti. Na āpattiyā vinicchayakusalo
hotīti imasmiṃ vatthusmiṃ ayaṃ āpattīti na jānāti dosānurūpaṃ
āpattiṃ uddharitvā patiṭṭhapetuṃ na sakkoti. Adhikaraṇasamuṭṭhānaṃ
na jānātīti idaṃ adhikaraṇaṃ aṭṭhārasa bhedakaravatthūni nissāya
samuṭṭhāti idaṃ catasso vipattiyo idaṃ pañca vā satta vā
āpattikkhandhe idaṃ cattāri saṅghakiccāni nissāya samuṭṭhātīti
na jānāti. Payogaṃ na jānātīti idaṃ adhikaraṇaṃ dvādasamūlappayogaṃ
idaṃ cuddasamūlappayogaṃ idaṃ chamūlappayogaṃ ida ekamūlappayoganti
Na jānāti. Adhikaraṇānaṃ hi yathāsakamūlameva payogā nāma
honti taṃ sabbaṃpi na jānātīti attho. Vūpasamaṃ na jānātīti
idaṃ adhikaraṇaṃ dvīhi samathehi vūpasammati idaṃ catūhi idaṃ tīhi
idaṃ ekena samathena vūpasammatīti na jānāti. Na adhikaraṇassa
vinicchayakusalo hotīti adhikaraṇaṃ vinicchinitvā samathaṃ pāpetuṃ na
jānāti. Kammaṃ na jānātīti tajjanīyādi sattavidhaṃ kammaṃ na
jānāti. Kammassa karaṇaṃ na jānātīti idaṃ kammaṃ iminā
nīhārena kātabbanti na jānāti. Kammassa vatthuṃ na jānātīti
idaṃ tajjanīyassa vatthu idaṃ niyasādīnanti na jānāti. Kammassa
vattaṃ na jānātīti sattasu kammesu heṭṭhā catunnaṃ kammānaṃ
aṭṭhārasavidhaṃ tividhassa ca ukkhepanīyakammassa tecattāḷīsavidhaṃ vattaṃ
na jānāti. Kammassa vūpasamaṃ na jānātīti yo bhikkhu vatte
vattitvā yācati tassa kammaṃ paṭippassambhetabbaṃ accayo
desāpetabboti na jānāti. Vatthuṃ na jānātīti sattannaṃ
āpattikkhandhānaṃ vatthuṃ na jānāti. Nidānaṃ na jānātīti idaṃ
sikkhāpadaṃ imasmiṃ nagare paññattaṃ idaṃ imasminti na jānāti.
Paññattiṃ na jānātīti paññatti anupaññatti anuppannapaññattivasena
tividhaṃpi paññattiṃ na jānāti. Padapacchābhaṭṭhaṃ na jānātīti sammukhā
kātabbaṃ padaṃ na jānāti. Buddho bhagavāti vattabbe bhagavā
buddhoti heṭṭhupariyaṃ katvā padaṃ payojeti. Akusalo ca hoti
vinayeti vinayapāliyaṃ ca aṭṭhakathāyaṃ ca akusalo hoti. Ñattiṃ
Na jānātīti saṅkhepato hi duvidhā ñatti esā ñattīti evaṃ
niddiṭṭhā ca aniddiṭṭhā ca. Tattha yā evaṃ aniddiṭṭhā sā
kammañatti nāma hoti. Yā niddiṭṭhā sā kammapādañatti
nāma hoti taṃ sabbena sabbaṃ ñattiṃ na jānāti. Ñattiyā
karaṇaṃ na jānātīti navasu ṭhānesu kammañattiyā karaṇaṃ na jānāti
dvīsu ṭhānesu kammapādañattiyā. Ñattiyā anussāvananti imissā
ñattiyā ekā anussāvanā imissā tissoti na jānāti. Ñattiyā
samathaṃ na jānātīti yvāyaṃ sativinayo amūḷhavinayo tassa pāpiyasikā
tiṇavatthārakoti catubbidho samatho ñattiyā vinā na hoti taṃ
ñattiyā samathoti na jānāti. Ñattiyā vūpasamaṃ na jānātīti
yaṃ adhikaraṇaṃ iminā catubbidhena ñattisamathena vūpasammati tassa
taṃ vūpasamaṃ ayaṃ ñattiyā vūpasamo katoti na jānāti. Suttaṃ na
jānātīti ubhatovibhaṅgaṃ na jānāti. Suttānulomaṃ na jānātīti
cattāro mahāpadese na jānāti. Vinayaṃ na jānātīti
khandhakaparivāraṃ na jānāti. Vinayānulomaṃ na jānātīti mahāpadeseyeva
na jānāti. Na ca ṭhānāṭhānakusaloti kāraṇākāraṇakusalo na
hoti. Dhammaṃ na jānātīti ṭhapetvā vinayapiṭakaṃ avasesaṃ piṭakadvayaṃ
na jānāti. Dhammānulomaṃ na jānātīti suttantike cattāro
mahāpadese na jānāti. Vinayaṃ na jānātīti khandhakaparivārameva
na jānāti. Vinayānulomaṃ na jānātīti cattāro mahāpadese na
jānāti. Ubhatovibhaṅgā panettha asaṅgahitā honti. Tasmā
Yaṃ kurundiyaṃ vuttaṃ vinayanti sakalaṃ vinayapiṭakaṃ na jānātīti taṃ
gahetabbaṃ. Na ca pubbāparakusalo hotīti purekathāya ca
pacchākathāya ca akusalo hoti. Sesaṃ sabbattha vuttapaṭipakkhavasena
viññeyyattā pubbe pakāsitattā ca uttānamevāti.
          Anissitavagganapaṭippassambhanavaggavohāravaggavaṇṇanā
                        niṭṭhitā.
     {425} Diṭṭhāvikammavagge. Diṭṭhāvikammāti diṭṭhīnaṃ āvikammāni
laddhipakāsanāni āpattidesanāsaṅkhātānaṃ vinayakammānametaṃ adhivacanaṃ.
Anāpattiyā diṭṭhiṃ āvikarotīti anāpattimevāpattīti desetīti attho.
Adesanāgāminiyāti garukāpattiyā diṭṭhiṃ āvikaroti. Saṅghādisesaṃ ca
pārājikaṃ ca desetīti attho. Desitāyāti lahukāpattiyāpi desitāya
diṭṭhiṃ āvikaroti. Desitaṃ puna desetīti attho. Catūhi pañcahīti
yathā catūhi pañcahi diṭṭhi āvikatā hoti evaṃ āvikaroti cattāro
pañca janā ekato āpattiṃ desentīti attho. Manomānasenāti
manasaṅkhātena mānasena diṭṭhiṃ āvikaroti vacībhedaṃ akatvā citteneva
āpattiṃ desetīti attho. Nānāsaṃvāsakassāti laddhinānāsaṃvāsakassa
vā kammanānāsaṃvāsakassa vā santike diṭṭhiṃ āvikaroti āpattiṃ
desetīti attho. Nānāsīmāyāti samānasaṃvāsakassāpi nānāsīmāya
ṭhitassa santike āvikaroti māḷakasīmāya hi ṭhitena sīmantarikāya
ṭhitassa vā sīmantarikāya vā ṭhitena avippavāsasīmāya ṭhitassāpi
āpattiṃ desetuṃ na vaṭṭati. Apakatattassāti ukkhittakassa vā yassa
Vā uposathapavāraṇā ṭhapitā honti tassa santike desetīti attho.
     {430} Nālaṃ okāsakammaṃ kātunti na pariyattaṃ kātuṃ na kātabbanti
attho. Idhāpi apakatatto ukkhittako ceva ṭhapitauposathapavāraṇo
ca. Cāvanādhippāyoti sāsanato cāvetukāmo.
     {432} Mandattā momūhattāti mandabhāvena momūhabhāvena vissajjituṃpi
jānituṃpi asamattho kevalaṃ attano momūhabhāvaṃ pakāsentoyeva pucchati
ummattako viya. Pāpicchoti evaṃ maṃ jano sambhāvessatīti
pāpikāya icchāya pucchati.
     Paribhavāti paribhavaṃ āropetukāmo hutvā pucchati.
Aññabyākaraṇesupi eseva nayo. Sesaṃ sabbattha uttānamevāti.
               Diṭṭhāvikammavagga vaṇṇanā niṭṭhitā.
     Attādānavagge ca dhutaṅgavagge ca yaṃ vattabbaṃ siyā taṃ
sabbaṃ heṭṭhā vuttameva.
     {444} Musāvādavagge. Pārājikaṃ gacchatīti pārājikagāmī.
Pārājikāpattibhāvaṃ pāpuṇātīti attho. Itaresupi eseva
nayo. Tattha asantauttarimanussadhammārocanamusāvādo pārājikagāmī
amūlakena pārājikena anuddhaṃsanamusāvādo saṅghādisesagāmī yo
te vihāre vasatītiādinā pariyāyena jānantassa vuttamusāvādo
thullaccayagāmī ajānantassa dukkaṭagāmī sampajānamusāvāde
pācittiyanti āgato pācittiyagāmīti veditabbo.
     Adassanenāti vinayadharassa adassanena. Kappiyākappiyesu hi
Kukkucce uppanne vinayadharaṃ disvā kappiyākappiyabhāvaṃ paṭipucchitvā
akappiyaṃ pahāya kappiyaṃ kareyya taṃ apassanto pana akappiyaṃpi
kappiyanti karonto āpajjati. Evaṃ āpajjitabbaṃ āpattiṃ
vinayadharassa dassanena nāpajjati adassaneneva āpajjati. Tena
vuttaṃ adassanenāti. Assavanenāti ekavihārepi vasanto pana
vinayadharassa upaṭṭhānaṃ gantvā kappiyākappiyaṃ apucchitvā vā
aññesaṃ vā vuccamānaṃ asuṇanto āpajjati eva. Tena vuttaṃ
assavanenāti. Pasuttatāti pasuttakatāya. Sahāgāraseyyaṃ hi
pasuttakabhāvenapi āpajjati. Akappiye kappiyasaññitāya āpajjanto
pana tathāsaññī āpajjati. Satisammosā ekarattātikkamādivasena
āpajjitabbaṃ āpajjati. Sesaṃ sabbattha uttānamevāti.
                Musāvādavaggavaṇṇanā niṭṭhitā.
     {450} Bhikkhunīvagge. Alābhāyāti catunnaṃ paccayānaṃ alābhatthāya
yathā paccaye na labhanti tathā parisakkati vāyamatīti attho.
Anatthāyāti anatthaṃ kalisāsanaṃ ārocento parisakkati. Anāvāsāyāti
anāvāsatthāya yasmiṃ gāmakhette vasanti tato nīharaṇatthāya.
     Sampayojetīti asaddhammapaṭisevanatthāya sampayojeti. {451} Katīhi
nu kho bhante aṅgehi samannāgatāya bhikkhuniyā kammaṃ kātabbanti
sattannaṃ kammānaṃ aññataraṃ sandhāya pucchati.
     {454} Nasākacchātabbotikappiyākappiyanāmarūpaparicchedasamathavipassanādibhedo
kathāmaggo na kathetabbo. Yasmā pana khīṇāsavo bhikkhu
Na visaṃvādeti tathārūpassa kathāmaggassa sāmī hutvā katheti na itare
tasmā paṭhamapañcake nāsekkhenāti paṭikkhipitvā dutiyapañcake
asekkhenātiādi vuttaṃ. Na atthapaṭisambhidappattoti aṭṭhakathāya
paṭisambhidappatto pabhedagatañāṇappatto na hoti. Na
dhammapaṭisambhidappattoti pālidhamme paṭisambhidappatto na hoti.
Na niruttipaṭisambhidappattoti vohāraniruttiyaṃ paṭisambhidappatto na
hoti. Na paṭibhāṇapaṭisambhidappattoti yāni yāni paṭibhāṇa-
saṅkhātāni atthapaṭisambhidādīni ñāṇāni tesu paṭisambhidappatto
na hoti. Yathāvimuttaṃ na paccavekkhatīti catunnaṃ phalavimuttīnaṃ vasena
yathāvimuttaṃ cittaṃ ekūnavīsatibhedāya paccavekkhaṇāya na paccavekkhitā
hoti. Sesaṃ sabbattha uttānamevāti.
                 Bhikkhunīvaggavaṇṇanā niṭṭhitā.
     {455} Ubbāhikavagge. Na atthakusaloti na aṭṭhakathākusalo atthuddhāre
cheko na hoti. Na dhammakusaloti ācariyamukhato anugahitattā
pāliyaṃ na kusalo na pālisūro. Na niruttikusaloti bhāsantaravohāre
na kusalo. Na byañjanakusaloti sithiladhanitādivasena parimaṇḍala-
byañjanāropane kusalo na hoti na akkharaparicchede nipuṇoti
attho. Na pubbāparakusaloti atthapubbāpare dhammapubbāpare
niruttipubbāpare byañjanapubbāpare purekathāpacchākathāsu ca na kusalo
hoti. Kodhanotiādīni yasmā kodhādīhi abhibhūto kāraṇākāraṇaṃ
na jānāti vinicchinituṃ na sakkoti tasmā vuttāni. Apasāretā 1-
@Footnote: 1. pasāretāti pāli.
Hoti no sāretāti mohetā hoti na satiṃ uppādetā
codakacuditakānaṃ kathaṃ moheti pidahati na sāretīti attho. Sesamettha
ubbāhikavagge uttānameva.
                Ubbāhikavaggavaṇṇanā niṭṭhitā.
     {457} Adhikaraṇavūpasamavagge. Puggalagaru hotīti ayaṃ me upajjhāyo
ayaṃ ācariyotiādīni cintetvā tassa jayaṃ ākaṅkhamāno adhammaṃ
dhammoti dīpeti. Saṅghagaru hotīti dhammaṃ ca vinayaṃ ca amuñcitvā
vinicchinanto saṅghagaru nāma hoti. Cīvarādīni gahetvā vinicchinanto
āmisagaru nāma hoti. Tāni agahetvā yathādhammaṃ vinicchinanto
saddhammagaru nāma hoti.
     {458} Pañcahi upāli ākārehīti pañcahi kāraṇehi saṅgho bhijjati.
Kammena uddesena voharanto anusāvanena salākagāhenāti ettha
kammenāti apalokanādīsu catūsu kammesu aññatarena kammena.
Uddesenāti pañcasu pāṭimokkhuddesesu aññatarena uddesena.
Voharantoti voharanto kathayanto tāhi tāhi upapattīhi adhammaṃ
dhammotiādīni aṭṭhārasa bhedakaravatthūni dīpento. Anusāvanenāti
nanu tumhe jānātha mayhaṃ uccā kulā pabbajitabhāvaṃ bahussutabhāvaṃ ca
mādiso nāma uddhammaṃ ubbinayaṃ satthusāsanaṃ gāheyyāti cittaṃpi
uppādetuṃ tumhākaṃ yuttaṃ kiṃ mayhaṃ avīci nīluppalavanamiva sītalo
kimahaṃ apāyato na bhāyāmītiādinā nayena kaṇṇamūle vacībhedaṃ
katvā anusāvanena. Salākagāhenāti evaṃ anusāvetvā tesaṃ
Cittaṃ upatthambhetvā anivattidhamme katvā gaṇhatha imaṃ salākanti
salākagāhena. Ettha ca kammameva uddeso vā pamāṇaṃ.
Vohārānusāvanasalākagāhā pana pubbabhāgā. Aṭṭhārasavatthudīpanavasena
hi voharantena tattha rucijananatthaṃ anusāvetvā salākāya
gāhitāyapi abhinnova hoti saṅgho. Yadā pana evaṃ cattāro
vā atireke vā salākaṃ gāhetvā āveṇikammaṃ vā uddesaṃ vā
karoti tadā saṅgho bhinno nāma hoti. Iti yaṃ saṅghabhedak-
khandhakavaṇṇanāyaṃ avocumha evaṃ aṭṭhārasasu vatthūsu yaṅkiñci
ekaṃpi vatthuṃ dīpetvā tena tena kāraṇena imaṃ gaṇhatha imaṃ
rocethāti saññāpetvā salākaṃ gāhetvā visuṃ saṅghakamme kate
saṅgho bhinno hoti parivāre pana pañcahi upāli ākārehi saṅgho
bhijjatītiādi vuttaṃ tassa iminā idha vuttena saṅghabhedalakkhaṇena
atthato nānākaraṇaṃ natthi taṃ panassa nānākaraṇābhāvaṃ tattheva
pakāsayissāmāti svāyaṃ pakāsito hoti.
     Paññattetanti paññattaṃ etaṃ kva paññattaṃ vattakkhandhake.
Tatra hi cuddasakkhandhakavattāni paññattāni. Tenāha paññattetaṃ
upāli mayā āgantukānaṃ bhikkhūnaṃ āgantukavattantiādiṃ. Evaṃpi
kho upāli saṅgharāji hoti no ca saṅghabhedoti ettāvatā hi
saṅgharājimattameva hoti na tāva saṅghabhedo anupubbena pana ayaṃ
saṅgharāji vaḍḍhamānā saṅghabhedāya saṃvattatīti attho. Yathārattanti
rattiparimāṇānurūpaṃ yathātheranti attho. Āveṇibhāvaṃ karitvāti
Visuṃ vavatthānaṃ karitvā. Kammākammāni karontīti aparāparaṃ
saṅghakammaṃ upādāya khuddakāni ceva mahantāni ca kammāni karonti.
Sesametthāpi adhikaraṇavūpasamavagge uttānameva.
     {459} Saṅghabhedavaggadvaye. Vinidhāya diṭṭhiṃ kammenāti tesu adhammādīsu
adhammādayo eteti evaṃ diṭṭhikova hutvā taṃ diṭṭhiṃ vinidhāya
te dhammādivasena dīpetvā visuṃ kammaṃ karoti. Iti yaṃ vinidhāya
diṭṭhikammaṃ karoti tena evaṃ katena vinidhāya diṭṭhikammena saddhiṃ
pañcaṅgāni honti. Imehi kho upāli pañcahaṅgehīti ayamekasmiṃ
pañcake atthayojanā. Etena nayena sabbapañcakāni veditabbāni.
Etthāpi ca vohārādiaṅgattayaṃ pubbabhāgavaseneva vuttaṃ. Kammuddesa-
vaseneva pana atekicchatā veditabbā. Sesaṃ sabbattha uttānameva.
Na hettha kiñci atthi yaṃ pubbe avuttanayaṃ.
     {461} Āvāsikavagge. Yathābhataṃ nikkhittoti yathā āharitvā ṭhapito.
     {462} Vinayabyākaraṇāti vinayapañhe vissajjanā. Pariṇāmetīti
niyameti dīpeti katheti. Sesamettha uttānameva.
     {467} Kaṭhinatthāravagge. Otamasikoti andhakāragato. Taṃ hi
vandantassa mañcapādādīsupi nalāṭaṃ paṭihaññeyya. Asamannāharantoti
kiccapasutattā vandanaṃ asamannāharanto. Suttoti niddaṃ
okkanto. Ekāvattoti ekato āvatto sapattapakkhe ṭhito
verī visabhāgapuggalo vuccati ayaṃ avandiyo. Ayaṃ hi vandiyamāno
pādenapi pahareyya. Aññāvihitoti aññaṃ cintayamāno.
     Khādantoti piṭṭhakhajjakādīni khādanto. Uccāraṃ ca passāvaṃ ca
karonto anokāsagatattā avandiyo. Ukkhittakoti tividhenapi
ukkhepanīyakammena ukkhittako avandiyo. Tajjanīyādikammakatā pana
cattāro vanditabbā. Uposathapavāraṇāpi tehi saddhiṃ labbhanti.
Ādito paṭṭhāya ca vuttesu avandiyesu naggañca ukkhittakaṃ ca
vandantasseva āpatti itaresaṃ pana asāruppatthena ca antarā
vuttakāraṇena ca vandanā paṭikkhittā. Ito paraṃ pacchā
upasampannādayo dasapi āpattivatthubhāveneva avandiyā. Te
vandantassa hi niyameneva āpatti. Iti imesu pañcasu pañcakesu
terasa jane vandantassa anāpatti. Dvādasannaṃ vandantassa āpatti.
     {468} Ācariyo vandiyoti pabbajjācariyo upasampadācariyo nissayācariyo
uddesācariyo ovādācariyoti ayaṃ pañcavidhopi ācariyo
vandiyo. Sesaṃ sabbattha uttānamevāti.
                Kaṭhinatthāravaggavaṇṇanā niṭṭhitā.
               Niṭṭhitā ca upālipañcaka vaṇṇanāti.
                       ---------



             The Pali Atthakatha in Roman Book 3 page 570-582. http://84000.org/tipitaka/atthapali/read_rm.php?B=3&A=11571              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=3&A=11571              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=4&i=              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=4&A=              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=4&A=              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=4&A=              Contents of The Tipitaka Volume 4 http://84000.org/tipitaka/read/?index_4

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]